Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 72
________________ ऋषिभाषितानि ताडयति – उरःशिरःकुट्टनकेशलुञ्चनादि करोति, परिताडयति परिसमन्तात् ताडनं विधत्ते, परितापयति - परितस्ताप अतिपातशेषपीडामुदीरयति । तृतीयं - मुत्पादयति, अपद्रवति स्थानमभिधत्ते - - बाले य पंडितं दंडेण वा एवं चेव, णवरं लट्ठणा वा लेणा वा मुट्ठिणा वा कवालेण वा अभिहणेज्जा तज्जेज्जा तालेज्जा परितालेज्जा परितावेज्जा उद्दवेज्जा । तं पंडिए बहुमण्णेज्जा " दिट्ठा मे एस बाले दंडेण वा लट्ठिणा वा लेडुणा वा मुट्टिणा वा कवालेण वा अभिहणति तज्जेति तालेति परितालेति परितावेति उद्दवेति णो अण्णतरेणं सत्यजातेणं अण्णयरं सरीरजायं अच्छिंदइ वा, विच्छिंदइ वा, मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति । " तं पंडिए सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ३। १२७ - पूर्ववत्, केवलम् न अन्यतरेण शस्त्रजातेन अस्यादिशस्त्रविशेषेण, अन्यतरं शरीरजातम् शरीरावयवम्, आच्छिनत्ति वा - इषत्छेदगोचरीकुरुते, विच्छिनत्ति वा - विशेषेण छेदविषयीकृत्य शरीरात् पृथक्कुरुते । तुर्यमाह बाले य पंडियं अण्णतरेणं सत्थजाएणं अण्णतरं सरीरजायं अच्छिंदेज्ज वा विच्छिंदेज्ज वा तं पंडिए बहु मन्नेज्जा - " दिट्ठा मे एस बाले अण्णतरेणं सत्यजातेणं - - आर्षोपनिषद् अण्णतरं सरीरजायं अच्छिंदति वा विच्छिंदति वा, णो जीवितातो ववरोवेति, मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति । " तं पंडिए सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ४ || प्राग्वत्, नवरं जीविताद्व्यपरोपयतीति व्यापादयति । १२८ चरममाह - बाले य पंडितं जीवियाओ ववरोवेज्जा, । तं पंडित बहुमण्णेज्जा 'दिट्ठा मे एस बाले जीविताओ ववरोवेति णो धम्माओ भंसेति, मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति । तं पंडिते सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ५।" सुगमम् । नवरं धर्माद् भ्रंशयतीति प्रतिपन्नशीलादितः पातयतीत्यर्थः, यथाऽभयाराज्ञी सुदर्शन श्रेष्ठिनं प्रति तादृशयलं कृतवती । तदिदमाह वाचकमुख्यः - बालस्वभावचिन्तनाच्च (क्षमितव्यम्) परोक्षप्रत्यक्षाक्रोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह परोक्षमाक्रोशति बाले क्षमितव्यमेव, एवंस्वभावा हि बाला भवन्ति, दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्य इति । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम्, विद्यत एवैतद्बालेषु, दिष्ट्या च मां प्रत्यक्षमाक्रोशति न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः | ताडयत्यपि -

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132