Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 64
________________ • ऋषिभाषितानि .१११ विद्यत इति प्रश्नयितुराशयः । कुतो बीजम् ? कृषिविधौ व्यापार्यमाणं तव बीजमपि क्व ? कुतश्च ते युगलाङ्गले वोदृस्कन्धकाष्ठहललक्षणे ? हे आर्य ! ते गावावपि न पश्यामि ? न ते बलीवर्दावपि मे दृष्टिगोचरीभवतः, न केवलं क्षेत्राद्येव तव न पश्यामि गावावपि दृगविषयावित्यपिशब्दार्थः । अतोऽदर्शनानुमितं तदसद्भावमेव वितर्क्य पृच्छामि का नाम ते कृषि: ? नैषा घटाकोटिमाटीकते, निःसाधनायाः सिद्धेरसम्भवादित्याशयः । अत्रोत्तरयति - आता छेत्तं, तवो बीयं, संजमो जुग-णंगला । अहिंसा समिती जोज्जा एसा धम्मंतरा किसी ।। ।।३२-३।। आत्मेत्यादि प्राग्वत् (ऋषिभाषिते २६ - ९ ), अस्यां कृषि - प्रक्रियायामहिंसा समितिश्च योज्या, अत्रोपलक्षणात्सत्यादेर्ग्रहः, समितिशब्देनेर्यादिपञ्चकसङ्ग्रहो बोध्यः । एतद्योजनप्रयोजनं च शस्यनिष्पत्तिरेव, सहकारिविकलस्य बीजमात्रस्य तन्निष्पत्तावप्रत्यलत्वात् । सैषा धर्मान्तरा - लोकोत्तरधर्मरूपा कृषिः । लौकिककृषिसाधनादर्शनेनानुमितस्तदसद्भावस्तु यथार्थ एव, किन्तूक्तकृषिस्तु मम विद्यत एव, आत्मादितत्साधनसद्भावादित्यभिप्रायः । ननु लौकिकायामपि कृषौ क्षेत्रादि भवति, अस्यामपि, तदा कोऽस्या विशेष इति चेत् ? अत्राह - १. तुलना सुत्तनिपाते तुर्ये कसिभारद्वाजसुत्ते द्वितीयं विवरणम् । आर्षोपनिषद् एसा किसी सोभतरा अलुद्धस्स वियाहिता । एसा बहुसई होइ परलोकसुहावहा ।। ३२-४।। एषा - लोकोत्तरा कृषिर्लौकिकायाः सकाशात् शुभतरा, एतेनास्याः स्वरूपमुक्तम्। अलुब्धस्य - विनिवर्तितविषयतृष्णस्य, व्याख्याता प्रवचने प्रतिपादिता, एतेनास्या अधिकारी ज्ञापितः । एतदुक्तं भवति, यः कोऽपि विषयेष्वलुब्धोऽनुत्कटमोहः सोऽस्या अधिकारी, न तु ब्राह्मणादिरेवेति स्फुटीभविष्यत्यनन्तरवृत्त एव । तथैषा बहुसती - अतिसाध्वी, भवति, यतः परलोकेऽपि सुखावहा- परलोकसुखावहा, एतेनास्याः फलमावेदितम् । इत्थं चास्यां लौकिककृषिवत्फलव्यभिचारिताया अभावात्, एकान्तिकात्यन्तिकफलभावात्, उभयलोकहितत्वाच्च स्फुटमेवातिशयित्वमिति सिद्धमेवास्याश्शुभतरत्वम् । उपलक्षणमेतत् तेन क्रमेण सिद्धिसम्पादकताऽप्यस्या द्रष्टव्येत्याह - एयं किसिं कसित्ताणं सव्वसत्तदयावहं । माहणे खत्तिए वेस्से सुद्दे वा विय सिज्झती ।। ।।३२-५।। एतामित्यादि प्राग्वत् (ऋषिभाषिते २६ - १६) । पर्यवसितमाहएवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति । । त्ति बेमि । । एवमित्यादि प्राग्वत् । इति द्वात्रिंशत्तमे पिङ्गाध्ययन आर्षोपनिषद् । ११२ १. क.ण. सोभरता । ख सोततरोग घ. च. छ. ढ.त.ध.प.न.फसोभतरा ज.ट.ठ.थ सोततरा । सोभ (सुद्ध ) तरा ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132