________________
• ऋषिभाषितानि
.१११
विद्यत इति प्रश्नयितुराशयः । कुतो बीजम् ? कृषिविधौ व्यापार्यमाणं तव बीजमपि क्व ? कुतश्च ते युगलाङ्गले वोदृस्कन्धकाष्ठहललक्षणे ? हे आर्य ! ते गावावपि न पश्यामि ? न ते बलीवर्दावपि मे दृष्टिगोचरीभवतः, न केवलं क्षेत्राद्येव तव न पश्यामि गावावपि दृगविषयावित्यपिशब्दार्थः । अतोऽदर्शनानुमितं तदसद्भावमेव वितर्क्य पृच्छामि का नाम ते कृषि: ? नैषा घटाकोटिमाटीकते, निःसाधनायाः सिद्धेरसम्भवादित्याशयः । अत्रोत्तरयति
-
आता छेत्तं, तवो बीयं, संजमो जुग-णंगला । अहिंसा समिती जोज्जा एसा धम्मंतरा किसी ।।
।।३२-३।।
आत्मेत्यादि प्राग्वत् (ऋषिभाषिते २६ - ९ ), अस्यां कृषि - प्रक्रियायामहिंसा समितिश्च योज्या, अत्रोपलक्षणात्सत्यादेर्ग्रहः, समितिशब्देनेर्यादिपञ्चकसङ्ग्रहो बोध्यः । एतद्योजनप्रयोजनं च शस्यनिष्पत्तिरेव, सहकारिविकलस्य बीजमात्रस्य तन्निष्पत्तावप्रत्यलत्वात् । सैषा धर्मान्तरा - लोकोत्तरधर्मरूपा कृषिः । लौकिककृषिसाधनादर्शनेनानुमितस्तदसद्भावस्तु यथार्थ एव, किन्तूक्तकृषिस्तु मम विद्यत एव, आत्मादितत्साधनसद्भावादित्यभिप्रायः । ननु लौकिकायामपि कृषौ क्षेत्रादि भवति, अस्यामपि, तदा कोऽस्या विशेष इति चेत् ? अत्राह -
१. तुलना सुत्तनिपाते तुर्ये कसिभारद्वाजसुत्ते द्वितीयं विवरणम् ।
आर्षोपनिषद्
एसा किसी सोभतरा अलुद्धस्स वियाहिता । एसा बहुसई होइ परलोकसुहावहा ।। ३२-४।। एषा - लोकोत्तरा कृषिर्लौकिकायाः सकाशात् शुभतरा, एतेनास्याः स्वरूपमुक्तम्। अलुब्धस्य - विनिवर्तितविषयतृष्णस्य, व्याख्याता प्रवचने प्रतिपादिता, एतेनास्या अधिकारी ज्ञापितः । एतदुक्तं भवति, यः कोऽपि विषयेष्वलुब्धोऽनुत्कटमोहः सोऽस्या अधिकारी, न तु ब्राह्मणादिरेवेति स्फुटीभविष्यत्यनन्तरवृत्त एव ।
तथैषा बहुसती - अतिसाध्वी, भवति, यतः परलोकेऽपि सुखावहा- परलोकसुखावहा, एतेनास्याः फलमावेदितम् । इत्थं चास्यां लौकिककृषिवत्फलव्यभिचारिताया अभावात्, एकान्तिकात्यन्तिकफलभावात्, उभयलोकहितत्वाच्च स्फुटमेवातिशयित्वमिति सिद्धमेवास्याश्शुभतरत्वम् । उपलक्षणमेतत् तेन क्रमेण सिद्धिसम्पादकताऽप्यस्या द्रष्टव्येत्याह -
एयं किसिं कसित्ताणं सव्वसत्तदयावहं । माहणे खत्तिए वेस्से सुद्दे वा विय सिज्झती ।। ।।३२-५।। एतामित्यादि प्राग्वत् (ऋषिभाषिते २६ - १६) । पर्यवसितमाहएवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति । । त्ति बेमि । । एवमित्यादि प्राग्वत् । इति द्वात्रिंशत्तमे पिङ्गाध्ययन आर्षोपनिषद् ।
११२
१. क.ण. सोभरता । ख सोततरोग घ. च. छ. ढ.त.ध.प.न.फसोभतरा ज.ट.ठ.थ सोततरा ।
सोभ (सुद्ध ) तरा ।