Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
८०
- आर्षोपनिषद् - जलमध्य एव सीदति - निमज्जतीत्यर्थः। अत्र काममूढस्य जात्यन्धसाधर्म्यम्, भोगानां च सच्छिद्रपोतसङ्काशतेत्युपनयः
Re-ऋषिभाषितानि - १९)। मेइणिरमं - इति पाठे तु विरक्ता राजानः स्वकीयां पृथ्वीलक्ष्मी (मेदिनीरमां) वितरन्ति - उत्तराधिकारिणं समर्पयन्ति, प्रव्रजन्ति चेत्यर्थः। तदेतद् ब्रह्मफलम्, इतरफलमाह
जे गिद्धे कामभोगेसु पावाइं कुरुते नरे। से संसरति संसारं चाउरतं महब्भयं ।।२८-१९।।
यो नरः कामभोगेषु गृद्धः- तदेकाध्यवसिततालक्षणाऽऽसक्त्यतिशयानुस्यूतान्तःकरणः सन् पापानि हिंसादिरूपाणि, कुरुते, स चातुरन्तं - नारकादिचतुर्विभागम्, महाभयम्, सर्वभयनिलयत्वात्, एवम्भूतं संसारम् - सन्ततसंसृत्येकलक्षणं भवम्, संसरति - बम्भ्रमीति, आह च - अविद्वान् पुद्गलद्रव्यं, योऽभिनन्दति तस्य तत्। न जातु जन्तोः सामीप्यं, चतुर्गतिषु मुञ्चति इति - (इष्टोपदेशे ४६)। तस्मात् सौख्यार्थिनां कामभोगा अनाश्रयणीया एव, अन्यथाऽपायध्रौव्यादिति निदर्शयति -
जहा 'अस्साविणिं नावं जातिअंधो दुरूहिया। इच्छते पारमागंतुं अंतरे च्चिय सीदति।।२८-२०।।
यथा कश्चिज्जात्यन्धः - जन्मत एव नयनयुगलविकलः, आसमन्तात् स्रवति जलं छिद्रसहस्रसङ्कुलत्वादित्यास्राविणी, ताम्, नावम् - पोतम्, आरुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रपोतारूढतया पारगामी भवति, किं तर्हि ? अन्तर एव -
___ द्वितीयाङ्ग इदमेव दृष्टान्तं सोपनयमभिहितं यथा- जहा आसाविणिं नावं, जाइअंधो दुरुहिया। इच्छई पारमागंतुं अंतरा य विसीयति।। एवं तु समणा एगे मिच्छदिट्ठी अणारिया। सोय कासिणमावन्ना आगंतारो महब्भयं - इति (सूत्रकृताङ्गे १-११/ ३०-३१)। अत्रोपनयवृत्तिः- एवमेव श्रमणा एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः कर्माश्रवरूपं कृत्स्नं सम्पूर्णमापन्नाः सन्तस्ते महाभयं पौन:पुन्येन संसारपर्यटनया नारकादिस्वभावं दुःखम्, आगन्तारः - आगमनशीला भवन्ति, न तेषां संसारोदधेरास्राविणीं नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः।
अत्र श्रमणानामपि प्रकरणाद्विषयैषिणामेव ग्रहणमित्युपलक्षणमेतत्तथाविधानामन्येषामपीति न प्रकृतविसदृशमिदं निदर्शनमुपनयश्चेति ध्येयम्। क एवमाहेत्याह- अद्दएण अरहता इसिणा बुइतं - आर्द्रकेनार्हतर्षिणोदितमिति।
यद्येवं कामभोगा हेयास्तर्हि किं कर्तव्यमित्याहकाले काले य मेहावी पंडिए य खणे खणे। कालातो कंचणस्सेव उद्धरे मलमप्पणो।।२८-२१।।
त्रिकालदर्शिनी प्रतिभा मेधा, मेधा कालत्रयात्मिकेत्युक्तेः, साऽस्त्यस्येति मेधावी, तथा पण्डा-तत्त्वानुसारिणी मतिः, पण्डा तत्त्वानुगा - इति वचनात् (अभिधानचिन्तामणौ ३१०)। सा
१. क.ढ.ण - जहा अस्सा। ख - जेहारिस्सा। ग.ध.च.छ.त.झ - जहा निस्सा। ज.ठ.थ.ध.न.फ - जहा रिस्सा। ट - जहा रिश्रा । ड - जहा हिस्सा । प - जहां रिस्सा।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132