Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
770 ऋषिभाषितानि
सदेवोरगगन्धर्वम्। तथा तिर्यञ्चैः सहितम् - सतिर्यञ्चम्, एवं मानुषैः सहितम् - समानुषम्, किमित्याह-जगत्- विश्वम्, काम एव बन्धनहेतुत्वात् पञ्जरम् - कामपञ्जरम्, तस्मिन् सुतरां बद्धम् - सम्बद्धम्, विविधं अनेकप्रकारं यथा स्यात्तथा, यथोक्तम् - कामकामी खलु अयं पुरिसे, से सोयति जूरति तिप्पति फिड्डति परितप्पति- इति (आचारागे १-२-५) । यद्वा जगद्विशेषणमिदम्। क्लिश्यते - विडम्ब्यते । तदाह- स्त्रीसमुद्रेऽत्र गम्भीरे निमग्नमखिलं जगत् - इति ( योगसारे ४ - १५ ) । अवदाम चात्र - अनन्तलोकमित निगोदजीवाः, असङ्ख्यतन्मिता एकेन्द्रियाः, विकलनिरयिप्रभृतयोऽसङ्ख्याश्च सततं तृतीयप्रकृतयस्तद्वेदवेदयितारः । मनुजविडम्बना अपि प्रत्यक्षसिद्धाः । परमशुचिदिव्यरूपैश्वर्याणामच्युतान्तसुराणामपि कदाचिदतिपशु-विण्मूत्रबीभत्समनुष्यवनितासु निधुवनविडम्बना भवन्तीति पारमर्ष उक्तम् । शक्रेन्द्रोऽप्यनेकशः शचीप्रणतिप्रवणो भवति - इति (सत्त्वोपनिषदि - १५ ) । तत्र नरतिर्यग्विडम्बना यथा-व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ।। कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः, पिठरककपालार्दितगलः । व्रणैः पूयक्लिन्नैः, कृमिकुलशतैरावृततनुः, शुनीमन्वेति श्वा, हतमपि च हन्त्येव मदनः - इति। सुरसङ्क्लेशो यथा - रमणीविरहेण वह्निना, बहुबाष्पानिलदीपितेन यत् । त्रिदशैर्दिवि दुःखमाप्यते, घटते तत्र कथं सुखस्थितिः - इति (अध्यात्मसारे ७-१९ ) । तस्मात्
७७
७८
आर्षोपनिषद् कामग्गहविणिमुक्का धण्णा धीरा जितिंदिया | वितरंति मेइणिं' रम्मं सुद्धप्पा सुद्धवादिणो ।।
।।२८-१८।।
ये कामग्रहेण विशेषेण निःशेषतया मुक्ता:कामग्रहविनिर्मुक्ताः, मनोविकारलेशस्याप्यभावात् । त एव धन्याः, धर्मधनलब्धत्वात्, धीराः, सानुबन्धसुखासुखहेतुविवेकधिया राजितत्वात्, जितेन्द्रियाः, परिवशीकृतप्रत्याहारत्वात् । एवं च शुद्धात्मानः, केलाकेलिकलङ्काकलङ्कितत्वात्, शुद्धवादिनः, अशुद्धवादहेतुविरहात् इत्थम्भूताश्च ते रम्याम् - तत्त्वज्ञमनोमनोज्ञाम्, मेदिनीम् - विशुद्धतरधर्मभूमिकाम्, वितरन्ति - विचरन्ति, उत्तरोत्तरविशुद्धधर्माराधका भवन्तीत्यर्थः ।
यद्वा रम्यां मेदिनीमिति रमणीयस्वर्गभूमिमित्यर्थः, तां च ब्रह्मचर्यादिफलत्वेनावाप्य तत्र विचरन्तीत्यर्थः, विवक्कतवबंभचेराणं देवाणं - इत्युक्तेः (स्थानाङ्गे ५-२- ४६४) ।
यद्वा रम्यां मेदिनीं सुन्दरसुरलोकवसुन्धरां देवकुर्वादिलक्षणां भोगभूमिं च वितरन्ति सिद्धिसम्प्राप्त्या समुल्लङ्घयन्ति । ततोऽप्यनन्तगुणरमणीयभूमिकाऽवाप्त्या भवेदेव तत्समुल्लङ्घनमिति । मुख्योऽर्थ एष एव सिद्धेरेव कामग्रहविनिर्मुक्तिमुख्यफलत्वात्, यदाहुः- एस धम्मे धुवे निच्चे सासए जिणदेसिए । सिद्धा सिज्झति चाणेणं सिज्झिस्संति तहाऽवरे - इति (उत्तराध्ययने १६
-
१. क.ट. ठ.ढ.. - मेइणि रमं । ख- मेइइणि रमं सुद्धवादिणो । ग घ च झत. मेइणि रम्मं । न.ध.प.फ. मेइणि रंमं । २. कामदेवः । ३. ब्रह्मचर्यलक्षणः ।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132