Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
7 ऋषिभाषितानि
संयोगेनोपलभ्य, मनोज्ञे न रज्येत - नाभिष्वङ्गं कुर्यात्, पापके हि न प्रदुष्येत् न प्रद्वेषं विदध्यात्, तत्त्वभावनयेति शेषः, यथा - सचेतनाः पुद्गलपिण्डजीवा, अर्थाः परे चाणुमया द्वयेऽपि । दधत्यनन्तान् परिणामभावांस्तत्तेषु कस्त्वर्हति रागरोषौ इति ( अध्यात्मकल्पद्रुमे १ - ३४) । ततः -
-
मम्मि अरज्जंते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं चक्खू पहिज्ज
८७
मम्मि अरज्जते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं सोए पिहिज्जति । । २९-४।। मनोज्ञेऽरज्यन्, इतरे चामनोज्ञे, अद्विष्टः - द्वेषलेशविरहितः, अगुप्तैरिन्द्रियैराश्रवद्वारेषु सुतरां स्थितः - सुस्थः, नासौ- असुस्थ: मनोज्ञामनोज्ञविषयेषु रागद्वेषपरिहारेण सर्वात्मना संवृतः, अत एवाविरोधी - अविपर्यस्तः - सम्यक् स्रोतोनिवारणोपायप्रवृत्त इति यावत्, एवम् - इत्थंभवनेन, स्रोतः पिधीयत इति प्राग्वत् ।
तथा -
रूवं चक्खुमुवादाय मणुण्णं वा वि पावगं । मणुण्णम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए
।।२९-५।।
।।२९-६।।
१. क. ख. ज. ठ ड ढ ण द..ध.न.प.फ. असुत्थे । ग असुते । घ.च.त. झ असुत्ते। ट- अमुत्ते।
८८
आर्षोपनिषद् गंध घाणवादाय मण्णं वा वि पावगं । मम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए ।।२९-७।।
मम्मि अरज्जंते अदुट्ठे इयरम्मि य ।
असुत्थे अविरोधी णं एवं घाणे पिहिज्जति । । २९-८ ।। संजिब्भवादाय मणुण्णं वा वि पावगं । मणुणम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए
।।२९-९।।
मणुण्णम्मि अरज्जंते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं जिब्भा पिहिज्जति
।।२९-१०।।
फासं तयमुवादाय मणुण्णं वा वि पावगं । मम्मि ण रज्जेज्जा ण पदुस्सेज्जाहि पावए ।।२९-११ ।।
मम्मि अरज्जंते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं फासे पहिज्जति
।।२९- १२।।
श्रोत्रालापकानुसारेण सुगमाः ।
ननु सुदुष्करोऽयमिन्द्रियनिग्रहः, दुस्त्यजौ च रागद्वेषाविति कथमेष उपदेशोऽनुसरणीय इति चेत् ? निग्रहानिग्रहविपाकाऽऽलोचनयेति गृहाण, कस्तद्विपाक इति चेत् ? अत्राह -

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132