________________
7 ऋषिभाषितानि
संयोगेनोपलभ्य, मनोज्ञे न रज्येत - नाभिष्वङ्गं कुर्यात्, पापके हि न प्रदुष्येत् न प्रद्वेषं विदध्यात्, तत्त्वभावनयेति शेषः, यथा - सचेतनाः पुद्गलपिण्डजीवा, अर्थाः परे चाणुमया द्वयेऽपि । दधत्यनन्तान् परिणामभावांस्तत्तेषु कस्त्वर्हति रागरोषौ इति ( अध्यात्मकल्पद्रुमे १ - ३४) । ततः -
-
मम्मि अरज्जंते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं चक्खू पहिज्ज
८७
मम्मि अरज्जते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं सोए पिहिज्जति । । २९-४।। मनोज्ञेऽरज्यन्, इतरे चामनोज्ञे, अद्विष्टः - द्वेषलेशविरहितः, अगुप्तैरिन्द्रियैराश्रवद्वारेषु सुतरां स्थितः - सुस्थः, नासौ- असुस्थ: मनोज्ञामनोज्ञविषयेषु रागद्वेषपरिहारेण सर्वात्मना संवृतः, अत एवाविरोधी - अविपर्यस्तः - सम्यक् स्रोतोनिवारणोपायप्रवृत्त इति यावत्, एवम् - इत्थंभवनेन, स्रोतः पिधीयत इति प्राग्वत् ।
तथा -
रूवं चक्खुमुवादाय मणुण्णं वा वि पावगं । मणुण्णम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए
।।२९-५।।
।।२९-६।।
१. क. ख. ज. ठ ड ढ ण द..ध.न.प.फ. असुत्थे । ग असुते । घ.च.त. झ असुत्ते। ट- अमुत्ते।
८८
आर्षोपनिषद् गंध घाणवादाय मण्णं वा वि पावगं । मम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए ।।२९-७।।
मम्मि अरज्जंते अदुट्ठे इयरम्मि य ।
असुत्थे अविरोधी णं एवं घाणे पिहिज्जति । । २९-८ ।। संजिब्भवादाय मणुण्णं वा वि पावगं । मणुणम्मि ण रज्जेज्जा, ण पदुस्सेज्जाहि पावए
।।२९-९।।
मणुण्णम्मि अरज्जंते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं जिब्भा पिहिज्जति
।।२९-१०।।
फासं तयमुवादाय मणुण्णं वा वि पावगं । मम्मि ण रज्जेज्जा ण पदुस्सेज्जाहि पावए ।।२९-११ ।।
मम्मि अरज्जंते अदुट्ठे इयरम्मि य । असुत्थे अविरोधी णं एवं फासे पहिज्जति
।।२९- १२।।
श्रोत्रालापकानुसारेण सुगमाः ।
ननु सुदुष्करोऽयमिन्द्रियनिग्रहः, दुस्त्यजौ च रागद्वेषाविति कथमेष उपदेशोऽनुसरणीय इति चेत् ? निग्रहानिग्रहविपाकाऽऽलोचनयेति गृहाण, कस्तद्विपाक इति चेत् ? अत्राह -