Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
• ऋषिभाषितानि
-
दन्तधावने व्यापारयति, धान्यनिष्पन्नमेवापूपाद्यभ्यवहरति न तु सौवर्णमिति व्यर्थ एवोच्चादिविकल्प इति भावः । आह च सहस्रिणोऽपि जीवन्ति, जीवन्ति शतिनस्तथा । धृतराष्ट्र ! विमुञ्चेच्छां, न कथञ्चिन्न जीव्यते इति (महाभारते उद्योगपर्वणि ३९-८३) । न च जीवनसाम्येऽपि धनिनां विशिष्टतरभोग्यभोगात्सुखम्, दुःखं चेतरेषामिति वैषम्यमिति वाच्यम्, विपर्यासस्याप्युपलम्भात्, यथोक्तम् सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा । क्षुत् स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा इति (महाभारते ५३४-५०) । तथा - प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । जीर्यन्त्यपि हि काष्ठानि दरिद्राणां च सर्वशः- इति (महाभारते १२-१८-२९) ।
-
वस्तुतस्तु दुःखावहं सुखमपि दुःखमेवेति हेयैव वध्यमण्ड - नकल्पस्य सुखसाधनस्याशंसा, तस्मादलं धनादिना, संयमोद्यमेनैव क्षणादि सार्थकीक्रियतामित्युपदिशति
-
खणथोवमुहुत्तमंतरं सुविहित ! पाउणमप्पकालियं । तस्स वि विपुले फलागमे किं पुण जे सिद्धिं परक्कमे ?
क्षणः -
।।२८-२४।। लोचननिमेषमात्रः कालः (आवश्यके ।। अ. ३11), स्तोकः सप्तप्राणात्मकः कालविशेषः, मुहूर्त्तः - अहोरात्रस्य त्रिंशत्तमो भागो द्विघटिकारूपः, एतावन्मात्रमप्यन्तरम् - यथेष्टाचरणायावकाशम् कीदृशमित्याह - अल्पकालीनम् उक्तान्तरस्यात्यल्पाध्वरूपत्वात् प्राप्य - कथञ्चिदुपलभ्य, हे सुविहित !
आर्षोपनिषद्
- हे शोभनाचरणशाली ! यस्तावन्तमपि कालं ज्ञानाद्याराधनया साधिकद्विनवतिकोटिपल्योपमनयति, तस्यापि विपुलः देवायुष्यादिलक्षणोऽनल्पः, फलागमः - अवन्ध्यशुभकर्माश्रवोशुभनिर्जरा च । उक्तं च यस्य क्षणोऽपि सुरधामसुखानि पल्यकोटिर्नृणां द्विनवतिं ह्यधिकां ददाति । किं हारयस्यधम ! संयमजीवितं तद् हा हा प्रमत्त ! पुनरस्य कुतस्तवाप्तिः ? - इति ( अध्यात्मकल्पद्रुमे १३-५६ ) ।
किं पुनर्यः सिद्धिम्- कृत्स्नकर्मक्षयलक्षणां मुक्तिं प्राप्तुं तदभीप्सया सर्वात्मना तपःसंयमयोः पराक्रमेत् - अपूर्ववीर्योल्लासेनोद्यमातिशयं कुर्यात् ? तस्य तु तर्कातीतनिरूपमफलागम इ भावः । ननु यद्यपि तर्कातीत उपमारहतिश्चासौ, तथापि पराक्रमितुर्यत्सम्पद्यते, तल्लेशेनाप्युच्यताम्, पराक्रमप्रायोग्यवीर्योउल्लासस्य तच्छ्रवणनान्तरीयकत्वादित्यत्राह
८४
-
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि ।।
एवम् - तपः संयमपराक्रमेण स इत्यादि प्राग्वत् । इत्यष्टाविंशतितम आर्द्रकीयाध्ययन आर्षोपनिषद् ।
।। अथैकोनत्रिंशत्तमोऽध्यायः ।।
अनन्तराध्ययने कामभोगत्यागोऽभिहितः, तत्र यतमानस्याप्यनादिकुवासनावशात् कस्यचित्पूर्ववदेव विषयप्रवृत्तिर्भवतीति तन्मुखेनैव प्रश्नयति -

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132