Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 53
________________ • ऋषिभाषितानि दुहंता इंदिया पंच संसाराय सरीरिणं । ते चेव णियमिया सम्मं णेव्वाणाय भवंति हि प्राग्वत् (ऋषिभाषिते १६- ३ ) । उक्तमेव समर्थयति - दुद्दतेहिंदिएहऽप्पा दुप्पहं हीरए बला । ८९ ।।२९-१३।। - दुदंतेहिं तुरंगेहि सारही वा महापहे ।। २९-१४।। दुर्दान्तैः - अत्युच्छृङ्खलतया दमयितुमशक्यैः, इन्द्रियैः हृषीकैः, आत्मा जीव, बलादपि दुष्पथम् - उन्मार्गं प्रति ह्रियते, भवहेतुक्रियाकारितां नीयत इति हृदयम् । अत्र निदर्शनमाह - यथा महापथे राजमार्गे सम्यग् व्रजन्नपि सारथि - दुर्दान्तैस्तुरङ्गैः - अश्वैर्हठादप्युन्मार्गं नीयते । उक्तप्रतिपक्षमाहइंदिहिं सुदंतेहिं ण संचरति गोयरं । विधेयेहिं तुरंगेहिं सारहि व्वा व संजए । । २९ - १५ ।। यथा विधेयैः - जात्यतया सुशिक्षिततया च प्रज्ञापनीयैः, विनीतैरिति यावत्, तुरङ्गै:- हयैः, सारथिरुन्मार्गं न नीयते, तथा संयतोऽपि सुदान्तैः प्रवचनप्रतिपादितविधिना सुष्ठु दमितैः, इन्द्रियैः - अक्षैः, गोचरं न सञ्चरति, विषयेषु न प्रवर्तत इत्यर्थः । एवं च तानीन्द्रियाणि जात्याश्ववत् सन्मार्गनयनेनेर्यासमित्याद्युपयुक्तानि शिवपुरप्रापकान्येव स्युरित्यभिप्रायः । इन्द्रियदमनोपाय - मेवाभिदधन्नाह - - पुव्वं मणं जिणित्ताणं वारे विसयगोयरं । विधेयं गयमारूढो सूरो वा गहितायुधो । । २९ - १६।। आर्षोपनिषद् पूर्वं मन: - चित्तम्, जित्वा वशीकृत्य, विषयगोचरम् - श्रोत्रादीन्द्रयोपलब्धान् शब्दादिविषयलक्षणानर्थान् रागादिविषयीकुर्वन्, वारयेत् - निरुन्ध्यात्, इत्थमेवास्य निर्विषयत्वापत्त्या मुक्तिनिबन्धनभावात् । अत्रैव दृष्टान्तमाह- यथा गृहीतायुधः हस्तादिव्यवस्थितचापादिप्रहरण:, विधेयम् प्रज्ञापनीयम्, गजम् - हस्तिनम्, आरूढः शूरः सुभटः । स यथा सिसाधयिषितसिद्धिप्रत्यलो भवति, एवं प्रकृतेऽप्यनुसन्धेयम् । मनोविजयादिफलमाह ९० जित्ता मणं कसाए या जो सम्मं कुरुते तवं । संदिप्पते स सुद्धप्पा अग्गी वा हविसाऽऽहुते ।। ।।२९-१७।। यः कश्चिदात्मा मनः कषायाँश्च जित्वा सम्यक् तपः कुरुते, स शुद्धात्मा - भावमलापगमप्रयुक्तनिर्मलताकलितात्मा, हविषा - घृतादिना, आहुतः - अभिविधना होमगोचरीकृतः, अग्निरिव वह्निवत्, सन्दीप्यते - सङ्क्षिप्तविपुलतेजोलेश्यत्वादिलब्ध्या सम्यक् चकास्ति । तदेवम् - सम्मत्तणिरतं धीरं दंतकोहं जितिंदियं । देवा वि तं णमंसंति मोक्खे चेव परायणं ।। - ।।२९-१८।। समयक्त्वम् तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं (भगवती सूत्रादौ ) इत्यास्तिक्यमूलकशुभात्मपरिणामः, तस्मिन् निरतम् - परायणम्, सन्ततं तद्भावभावितान्तरात्मेत्याशयः, तम्, = -

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132