Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
70 ऋषिभाषितानि
तथा मोहसक्ता मानवा अपीति । किञ्च -
अधुवं संसिया रज्जं, अवसा पावंति संखयं । छिज्जं व तरुमारूढा, फलत्थी व जहा नरा ।। २४-३४ । । अध्रुवम् - अस्थिरम्, राज्यम् उपलक्षणादन्यदप्यासक्तिविषयम्, संश्रिताः - त्रैलोक्यसारमिदमिति मत्या शरणं प्रपन्नाः, अवशाः - कर्मायत्ततया परतन्त्राः, सङ्क्षयम् - राजादिपर्यायस्य सुतरामुच्छेदम्, प्राप्नुवन्ति पुण्यक्षयेऽधिगच्छन्ति, यथोक्तम् धी धी धी संसारं, देवो मरिऊण जं तिरी होइ। मरिऊण रायराया, परिपच्चइ निरयजालाहिं - इति' ।
-
-
यथा फलार्थिन: - आम्रादिफललिप्सवः, नराः पुरुषाः, छेद्यम् अनन्तरमेव स्कन्धादेव कर्त्तनीयम् तरुम् सहकारादिवृक्षम्, आरूढाः - तं प्रति विहितारोहणाः । अत्र पाक्षिका फललब्धिरसंशयं तु पातपीडेत्यशेषासक्तिविषयेष्वप्युपनेतव्यम् । इदमपरं विपर्यस्ततरमित्याह -
मोहोदये सयं जंतू, मोहं तं चेव वेसई ।
छिण्णकण्णो जहा कोई, हसिज्जा छिन्ननासियं । ।
-
-
-
आत्मनैवात्मनो मोहोदये
जन्तुः जीवः, स्वयम् छेद्यवृक्षारोहणसङ्काशमौढ्योद्रेके सञ्जाते सति, तमेव -
परकीयमौढ्यम्, द्वेष्टि -
विलून श्रोत्रः,
स्वकीयमोहजातीयमेव, मोहम् धिक्कुरुते, यथा कश्चित् छिन्नकर्णः
१. वैराग्यशतके ।। ५५ ।। २. स्यान्नापिस्यादिति वैकल्पिका ।
-
२३
-
।।२४-३५।।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - छिन्ननासिकम् - निकर्त्तितनासं पुरुषं हसेत् - अहो ते गता नासेत्युपहासपात्रीकुर्यात्। स्वस्मिन्नपि तुल्यतयोपहासपात्रतायास्ताम्प्रत्यन्धतयास्य कोऽप्यपूर्वो मोह इति भावः । एतदेवोपमान्तरेण स्फुटयति
२४
मोहोदई सयं जंतू, मंदमोहं तु खिसई ।
हेमभूसणधारि व्वा, जहा लक्खाविभूसणं । । २४-३६ ।। जन्तुः स्वयं मोहोदये मन्दमोहम् - स्वापेक्षयाऽपकृष्टमौढ्यं पुरुषम्, खिंसति निन्दति । यथा कश्चिद्धेमभूषणधारी सुवर्णाभरणधरः लाक्षाविभूषणम् जतुमयालङ्कारधारिणं खिसेत्, 'अहो ते परिग्रहदोष' इत्यादि, न चात्मनोऽधिकतरः स इति निभालयतीति व्यक्तैवास्य मोहाधीनता । एतदेवाचष्टेमोही मोहीण मज्झम्मि, कीलए मोहमोहिओ ।
गहीणं व गही मज्झे, जहत्थं गहमोहिओ ।। २४-३७।। मोही - मौढ्यकलुषितान्तःकरणः, मोहिनाम् - आत्मसदृशानाम्, मध्ये मोहमोहितः सन् क्रीडति विचेष्टते । ग्रहः - भूताद्यावेशः, सोऽस्त्यस्येति ग्रही, स यथा ग्रहिणां मध्ये यथार्थम् - भूताविष्ट इति स्वान्वर्थमनतिक्रम्य, ग्रहमोहितः सन् क्रीडति। पुंसां समानशीलानां सद्यो भवति सौहृदम् - इति वचनात् स्वसदृशेष्वेवास्य विचेष्टितविलासः, नानीदृशेष्विति भावः । मोहोदये चावश्यं तद्बन्धः, जे वेयइ ते बंधइ इति वचनात् । उपलक्षणमेतत्
-
१. यावन्तश्चकारास्तावन्तः समुच्चय इतिवदत्रेवयथा इत्यादिष्वप्युदाहरणोपमाद्युपन्यासेऽवगन्तव्यम् । २. त्रिपष्टिशलाकापुरुषचरित्रे ।। दशमपर्वणि ।।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132