Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 40
________________ Re-ऋषिभाषितानि सरस्स विजयं जो विज्जाहिं न जीवई स भिक्खू - इति (उत्तराध्ययने।।१५-७॥)। ___ एवं चास्य जनसत्कारादिलोभेन संयमसाम्राज्यभ्रंशः, सोऽयं काकिणीहेतोः कोटिहानन्यायापातः, उक्तं च - किन्तु सातैकलिप्सुः स, वस्वाहारादिमूर्च्छया। कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम्।। कथयंश्च निमित्ताद्यं, लाभालाभं शुभाशुभम्। कोटिं काकिणीमात्रेण, हारयेत् स्वं व्रतं त्यजन् - इति (योगसारे।।४/२२-२३॥)। नन्वस्तु श्रामण्यादन्तरम्, सत्कारादिसुख एव परितोषयोगान्न नः किञ्चिच्छिन्नमिति चेत् ? न, वध्यमण्डनकल्पत्वात्तादृशसत्कारादेः, यदाह- जे लक्खणं सुविण पउंजमाणो निमित्तकोहलसंपगाढे। कुहेडविज्जासवदारजीवी, न गच्छई सरणं तंमि काले।। तमंतमेणेव उ से असीले, सया दुही विपरियासुवेइ। संधावई नरगतिरिक्खजोणी मोणं विराहित्तु असाहुरूवे - इति (उत्तराध्ययने।। २०/४५-४६।।) । अथ कश्चिन्न लक्षणाद्याख्याति, अनवगमात्, किन्तु गृहिगेहतप्तिं विधत्ते, तमधिकृत्याप्याहजे चोलक-उवणयणेसु वा वि आवाह-विवाह-वधूवरेसु य। जुंजेइ जुज्झेसु य पत्थिवाणं, सामण्णभावस्स महंतरं खु से।।२७-६।। यः - नामश्रमणः चौलकानि - विधिना बालकानां चूला - आर्षोपनिषद् - कर्माणि-मुण्डनानि, उपनयनानि - यज्ञसूत्रपरिधापनरूपा उपवीतसंस्काराः, तेषु वाऽपि, आवाहः - विवाहात् प्राक्तनकालीन उत्सवविशेषः, नववध्वा वरगृह आनयनं वा, विवाहः - पाणिग्रहणम्, वधूवरौ - दयितादयितौ, तयोरन्यदपि यत्किञ्चित् कर्मेति भावः, तेषु च, पार्थिवानाम् - राज्ञाम्, युद्धेषु - सङ्ग्रामेषु, उपलक्षणादीश्वरादीनां कलहेषु च, आत्मानं मुक्तमर्यादतया योजयति - स्वयं तत्र व्यापारयति, सहायादिभावं भजते वा, तस्येत्यादि प्राग्वत्। श्रामण्यभावादस्यान्तरं मुधाजीवित्वक्षतेः। अत एव गिहिकज्जचिंतगो- इति ( उपदेशमालायाम्।।३७३।।)। पारमर्षे साध्वाभासलक्षणम्। एवञ्च हिंसाद्यनुमत्यादिः, ततो वज्रलेपायमाना दारुणदुर्गतिसन्ततिः, तथोक्तम्- त्यक्त्वा गृहं स्वं परगेहचिन्ता - तप्तस्य को नाम गुणस्तवर्षे !। आजीविका ते यतिवेशतोऽत्र सुदुर्गतिः प्रेत्य तु दुर्निवारा - इति (अध्यात्मकल्पद्रुमे।।१३-४७।।)। शेषस्यापीदृशकृत्यस्य सङ्ग्रहार्थमाहजे जीवणहेतुं पूयणट्ठा किंची इहलोकसुहं पउंजे। अट्ठिविसएसु पयाहिणे से, सामण्णभावस्स महंतरं खु से।।२७-७।। यः - नामश्रमणः, जीवनहेतो:- आजीविकार्थम्, पूजनार्थम् - लोकसत्कारश्लाघाद्यवाप्त्यर्थं वा, किञ्चिदिहलोके १. मुधाजीवित्वस्वरूपावगमाय दृश्यतां दशवकालिके ।।५-१/९९-१००।। वृत्तिः । २. षष्ठ्यर्थे द्वितीया।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132