Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
६६
Re-ऋषिभाषितानि सुखम् - सुखहेतुकृत्यम्, प्रयोजयेत् - सङ्क्लिष्टाध्यवसायप्रकर्षेण कुर्यात्, स वेशविडम्बकः, अर्थी - मत्प्रयोजनसाधकोऽयं भविष्यतीति मत्वा नमस्यमानो भक्तजनः, तस्य विषयाः - गृहव्यवहाराद्याः , तेषु, दक्षते परकार्य शीघ्रं करोतिदक्षिणः, स्वरससमावेशात् प्रकर्षेण दक्षिणः - प्रदक्षिणः। तस्येत्यादिप्राग्वत्। अत्र हेतुः प्रवचनप्रतिक्रुष्टस्य प्रतिपत्तिरेव, तदार्षम् - जीवियं नाभिकंखे (दशवैकालिके।।१०-१७।।) नोऽविय पूयणपत्थए सिया (सूत्रकृताङ्गे।। १-३-१६।।), चइज्ज पूयणं (आचाराङ्गे।।२-४५-७।।), ण य पूयणट्ठी न सिलोयकामी य परिवएज्जा (सूत्रकृताङ्गे।। १-१०-२३।।), गिहिणो वेयावडियं न कुज्जा (दशवैकालिके।।चू.२-९।।) - इत्यादि। सर्वमिदं पूजनादि प्रतिष्ठायै काझ्यते, सैव योगिभिर्निन्दिता, तदाहुः परेऽपि - प्रतिष्ठा सूकरीविष्ठा समा गीता महर्षिभिः। तस्मादेनां परित्यज्य कीटवत् पर्यटेद्यतिः - इति (नारदपरिव्राजकोपनिषदि।।५-१५।।)। विषस्येवोद्विजेतैव सन्मानात् सर्वदा यतिः। अमृतस्येवातृप्येत चापमानस्य सर्वदा - इति। तदेवं स्थिते यत्कर्तव्यं तदुपदिशतिववगयकुरुजे संछिण्णसोते
पेज्जेण दोसेण य विष्पमुक्के। पियमप्पियसहे अकिंचणे य
आतटुं ण जहेज्ज धम्मजीवी।।२७-८॥ विशेषेणापगताः कुत्सिता रुजाः - भावरोगाः यस्य सः - १. रोगो रुजा रुगातङ्कः - हैम ।
- आर्षोपनिषद् - व्यपगतकुरुजः - विलीनपूजादिगृद्धिरित्याशयः। सम्यक् - रागाद्यपासनेन, छिन्नः-निकृत्तो विषयप्रचारो येषां तानि सञ्छिन्नानि, सच्छिन्नानि स्रोतांसि - इन्द्रियाणि यस्य स सच्छिन्नस्रोता:, सम्भिन्नस्रोतोलब्धिसम्पन्नो वा, विशुद्धचारित्रानुभावेनैकेन्द्रियेणापि पञ्चेन्द्रियविषयसंवेत्तेत्यर्थः। छिन्नानि वा श्रोतांसीव श्रोतांसिमिथ्यादर्शनादीनि येनासौ छिन्नश्रोताः। प्रेम्णा द्वेषेण च विप्रमुक्तः, साम्यसामर्थेनेति गम्यते, यदाह- को मोहः ? कः शोकः ? एकत्वमनुपश्यतः-इति (ईशावास्योपनिषदि।।७।।)। अत एव प्रियाप्रियसहः, इष्टानिष्टेषु विषयेषु रागद्वेषनिग्रहकरणे समर्थः, तदाह- प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न। ब्रह्माश्रिता असम्मूढा ब्रह्मज्ञाः समबुद्धयः - इति (गणेशगीतायाम्।।४-१०॥)। पियमप्पियं सव्वं तितिक्खएज्जा - (उत्तराध्ययने।।२१-१५।।) इति पारमर्षपरिणतिसम्पन्न इति तात्पर्यम्।
न विद्यते किञ्चनम् - द्रव्यभावग्रन्थिलक्षणम्, यस्य सोऽकिञ्चनः, सर्वत्र प्रतिबन्धविनिर्मुक्तत्वात्, धर्मेणैव जीवितुं शीलमस्य- धर्मजीवी, इतरथा प्राणविस्रष्टा, धर्मरुचिप्रभृतिवदिति हृदयम्।
स एवंविधो भूत्वा कदापि आत्मनोऽर्थः - मोक्षलक्षणं प्रयोजनम्-आत्मार्थः, तं न जह्यात्- नैव त्यजेत्। प्रव्रज्यादिसर्वाभियोगो मम मोक्षायैवेति कदापि न विस्मरेत्, तद्विस्मरण एव पूजनाद्यैहिकप्रयोजनोद्भवात्। यावन्मुमुक्षुतामेव मुमुक्षुजीवनमिति। एवमात्मार्थात्यागेन यत्पर्यवसति तदाह

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132