Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।।
एवमित्यादि प्राग्वत् । इति सप्तविंशतितमे वारत्तकनामाध्ययन आर्षोपनिषद् |
६७
श्रमणविडम्बनोदिता,
।। अथाष्टाविंशतितमोऽध्यायः ।। अनन्तराध्ययने पूजनाद्याशंसाभिः अत्राप्याशंसाव्युच्छेदमेव कर्तव्यतयोपदेष्टिछिण्णसोते भिसं सव्वे कामे कुणह सव्वसो । कामा रोगा मणुस्साणं कामा दुग्गतिवड्ढणा ।। २८-१ ।। सर्वशः - सर्वप्रयत्नेन सर्वान् कामान् लोकसत्काराद्याशंसारूपान्, शब्दाद्युपभोगतृष्णारूपान् वा, भृशम् - बाढम्, छिन्नानि स्रोतांसि - पूरणमार्गा येषां ते छिन्नस्रोतसः, तद्रूपान् कुरुत, कामपूरणेन तदभिवृद्धिभावात्, यदाह - न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते - इति ( विष्णुपुराणे । । ४ -१०-२३ ।। ) ।
यतो मनुष्याणाम् - मानवानाम्, उपलक्षणाच्चतुर्गतिकजीवानाम्, कामा एव रोगाः, दुःखरूपत्वात्, तदाह- कामरागसमं दुःखं नैव भूतं भविष्यति - इति (प्रेमगीतायाम् । । २४७।। ) । एतेनैहिकदुःखतोक्ता, साम्प्रतमामुष्मिकेऽपि दुःखावहतामाचष्टे - कामा दुर्गतिः - नरकादिः, ता वर्धन्त इति दुर्गतिवर्धनाः, अतः - णासेवेज्ज मुणी गेही एकंतमणुपस्सतो।
कामे कामेमाणा अकामा जंति दोग्गतिं । । २८-२ ।।
आर्षोपनिषद्
मुनिः - कामैर्दुर्गतय इतिज्ञानसम्पन्नः, मोनं वुच्चति जाणं इति निरुक्तेः (महानिद्देसपालिसूत्रे।।१-२-१४ । । ) । गृद्धिम् - विषयासक्तिम्, नासेवेत - नैव कुर्यात् कीदृशो मुनिरित्याह- एक एवाहमित्यन्तो निश्चयः एकान्तस्तं निश्चयमनुपश्यन्विचारयन्, तदुपयुक्त इति यावत्, एकत्वभावनां भावयन्निति भावः प्रथमार्थे षष्ठी। तद्भावनाभावनेन न मेऽतिप्रिया अपि विषया सहायाः स्युरित्यादिसंवित्तेः स्यादेव गृद्ध्यपगम इति ।
इतश्च गृद्ध्यपगमः, वक्ष्यमाणतत्त्वपरिभावनादित्याहकामान् कामयमानाः - अभिलषन्तः, अपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि, आसतां सम्प्राप्तकामाः, अकामाः इष्यमाणकामवर्जिताः, यान्ति गच्छन्ति, दुर्गतिम् दुष्टां नरकादिगतिम्, न चोपभुज्यमाना एव, अपि तु प्रार्थ्यमाना अपि कामा दुर्गतिवर्धना इति हृदयम् । किञ्च -
जे लुब्धंति कामेसु तिविहं हवति तुच्छ से । अज्झोववण्णा कामेसु बहवे जीवा किलिस्संति
६८
-
।।२८-३।।
ये - जीवाः, कामेषु लुभ्यन्ति - सतृष्णा भवन्ति तेषाम्, तिस्रो विधा यस्य तत् त्रिविधम् मनोवाक्कायकदम्बकम्, तुच्छम् क्षुद्रं भवति, निर्वीर्यतायोगात् कामत्यागेनैव वीर्ययोगसम्भवात्, यदाह ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः - इति
( योगसूत्रे ।। २ - ३८ ।। ) । तथा कामेष्वध्युपपन्नाः - तल्लीनचित्ताः,
१. ख तुच्छे से च.ग.घ.झ.त.ज.ट. ठ.ढ.. ध.न.प. तुच्छ से ।
-
-
-

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132