Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४८
नल-ऋषिभाषितानि
सबिंदिएहिं गुत्तेहिं, सच्चप्पेही स माहणे। सीलंगेहिं णिउत्तेहिं, सीलप्पेही स माहणे।।२६-६।।
यः सर्वेन्द्रियैः - अशेषस्पार्शनादिकरणैः, गुप्तैः - स्वैरविषयप्रचाराद्रक्षितैः, सत्यम् - सद्भ्यो हितम्, यत्किञ्चिदपि कल्याणनिबन्धनमेव सानुबन्धमनुष्ठानमित्यर्थः, तदेवोपादेयतया प्रेक्षितुं शीलमस्येति सत्यप्रेक्षी, स ब्राह्मणः - परमार्थब्राह्मण्यसम्पन्नो भवति। यदुक्तम् - योगस्तपो दमो दानं, सत्यं शौचं दया श्रुतम्। विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् - इति । ___तथा शीलाङ्गः - आगमोदिताष्टादशसहस्रसङ्ख्यैः शीलावयवैः, तन्निष्पत्तिश्चैवम् - जोए करणे सण्णा, इंदियभूमादिसमणधम्मे य। सीलंगसहस्साणं, अट्ठारसगस्स णिप्फत्ती - इति । अत्र प्रक्रिया - ण करेति मणेणाहारसण्णा विप्पजढगो उ णियमेण। सोइंदियसंवुडो पुढविकाय - आरंभ खंति जुओ - इति शेषशीलाङ्गेषु दिक्।
तैर्नियुक्तैः - सन्ततमभ्यस्ततया वचनानुष्ठानविषयादसङ्गानुष्ठानविषयतां प्रापितैः शीलमेव जीविततया प्रेक्षितुं शीलमस्येति शीलप्रेक्षी, स एव ब्राह्मणो भवति। एतेन लक्षणलक्षितस्य शूद्रस्यापि ब्राह्मणत्वमुक्तम्, इतरस्य तु ततोऽप्यधमतैव, यदाह - शूद्रोऽपि शीलसम्पन्नो, गुणवान् ब्राह्मणो भवेत्। ब्राह्मणोऽपि क्रियाहीनः, शूद्रापत्यसमो भवेत्।। चतुर्वेद्यपि दुर्वृत्तः, शूद्रात्
- आर्षोपनिषद् - पापतरः स्मृतः - इति । प्रधानलक्षणमाख्यायोपसंहरति
छज्जीवकायहितए, सव्वसत्तदयावरे। स माहणे त्ति वत्तव्वे, आता जस्स विसुज्झती।।२६-७।।
षड्जीवकाय: - पृथिव्यादिजीवसमूहः, तेषु हितकः - कृतमैत्रीभावः, अत एव सर्वसत्त्वेषु - कृत्स्नजीवेषु, दया - करुणा, तस्यां परः - तत्परः, तथा यस्यात्मा विशुध्यति - उत्तरोत्तरविशुद्धाध्यवसायपरिणत्या भावमलमुत्सृजति, स एव ब्राह्मण इति वक्तव्यः, नान्यः। तदस्य परमार्थब्राह्मणस्यानुष्ठानमुपमाविशेषेण स्फुटयति
दिव्वं सो किसिं किसेज्जा णो वप्पिणेज्जा मातंगेणं अरहता इसिणा बुइत।।२६-८।।
सः - ब्राह्मणः, दिव्याम् - लोकोत्तराम्, जघन्यतोऽपि स्वर्गप्रापिकां वा, कृषिम् - कर्षणं हलकर्मकरणमिति यावत्, कृषेत् - कुर्यात्, विशेषसमवधाने विशेषाणामपि सामान्याभिधानतेति। नो - नैव, अवार्पयेत् - प्रकृतानुष्ठानखेदादिना दात्रे तत्प्रत्यर्पणं कुर्यात्, त्यजेदिति यावत्। यद्वा न, वप्पिण - देश्यशब्दः क्षेत्रपर्यायः, लुप्तद्वितीयान्तोऽयं शब्दः, लौकिककृषिभूमिमित्यर्थः, अयेत् - गच्छेत्, प्रस्तुतप्रतिपक्षत्वात्, पापत्वाच्च तस्य, यदाहुः परेऽपि - हस्ततलप्रमाणां तु, यो भूमि कर्षति द्विजः। नश्यते तस्य ब्रह्मत्वं, शूद्रत्वं त्वभिजायते - इति ।
१. वशिष्ठस्मृतौ ।।१-६-२० ।। २. पञ्चाशके ।।१४-३ ।। ३. पञ्चाशके ।।१४-६।।
Ashopnisad_2.p65
2nd Proof
१. इतिहासे। २. पञ्चाशके ।।१४-६।। ३. वप्पिण + एज्जा (इं गतौ)। ४. पाराशरस्मृती।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132