Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
7- ऋषिभाषितानि
४९
अत एव कोषः - अनृतं कृषिः, न ऋतमनृतं पापकर्मत्वादिति । किमुपज्ञमिदमित्याह - मातङ्गेनार्हतर्षिणोदितम् । दिव्यां कृषिमेव तत्तत्कृषिसाधनोत्प्रेक्षया व्याख्याति -
आता छेत्तं, तवो बीयं, संजमो जुअणंगलं । झाणं फालो निसित्तो य, संवरो य बीयं दढं ।। २६-९ ।। आत्मा क्षेत्रम्, तपो बीजम्, संयमः - पञ्चाश्रवविरमणपञ्चेन्द्रियनिग्रहकषायजयदण्डत्रयविरतिलक्षणः, स युगलाङ्गले, तत्र युगम् - वोढृस्कन्धकाष्ठम्, लाङ्गलम् - हलम् । ध्यानम् धर्मशुक्ललक्षणम्, फलति निष्पद्यते कृषिरनेनेति फाल: - कुशिकः, लोहकुशी इति ख्यातः, तमेव विशेषयतिनिशितश्च तीक्ष्णः, संवरः - आश्रवनिरोधरूपः चः - अप्यर्थः, दृढम् अप्रतिहतसामर्थ्यम्, बीजम् । संवरोऽपि बीजमित्युक्त्या पुनरुक्तिः परिहृता । किञ्च -
-
-
-
अकूडत्तं च कूडेसुं, विणए नियमेण वि ।
तितिक्खा या हलीसा तु, दया गुत्ती य पग्गहा ।।
।।२६-१० ।। क्षेत्रपक्षेऽसमतयोच्चप्रदेशेषु, आत्मपक्षे स्वस्मिन्
कूटेषु
वञ्चकेषु, चः - प्राग्वृत्तापेक्षया समुच्चये, अकूटत्वम् - क्षेत्रपक्षे उच्चावचतावर्जितभावः, प्रस्तावात्तदापादनम्, मत्येन समी
-
१. अभिधानचिन्तामणी । ।८६६ ।। २. व्युत्पत्तिरत्नाकरे ।।८६६ ।। ३. क-ढ-णपियमेण वि प-ख-ज-ठ-थ-ध-न- नियमणे वि ते। ग-घ-झ-त- णियमणे ठिते । चणियमेण ठिते ट णियमाण वि ते। ४. क-ख-ज-ट-ठ-ढ-ण-थ-न- या ह० गघत झ य ह० । ध-प- गा ह० । ५. समार इति ख्यातेन ।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - करणमिति यावत्। आत्मपक्षे सरलत्वम्, मायिष्वप्यमायित्वमित्यर्थः, न च व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ' इत्याद्युक्तेरनिष्टसाधनतयाऽस्य विधित्वासम्भव इति वाच्यम्, तस्य राजनीतिविषयतया प्रकृतेऽनुपयोगात् । विनये क्षेत्रपक्षे हलस्य भूमिविलेखनानुगुणे सञ्चारणे, आत्मपक्षे ज्ञानादिविनये, अपिः - प्रगुणत्वादिस्थितोऽत्रापि तिष्ठेदित्यर्थद्योतकः, नियमेन - अवश्यमेव, विणओ गुणाण मूलं - इत्युक्तेस्तद्विरहे शेषगुणासम्भवप्रसक्त्या तत्र नियतावस्थानमुदितम् । या तितिक्षा सहनशीलता, सा तु हलेषा - हलस्य ईषा सीता दण्डपद्धतिरिति यावत् । दया - अनुकम्पा, गुप्तिश्च - मनोवाक्कायसंवररूपाः, प्रग्रहाः - सूर्यांशवः, ते चौषधिप्ररोहोपयोगिनः, यद्वा प्रगृह्यन्ते कर्षकैरिति प्रग्रहाः - खनित्रादयः । तथा -
५०
-
सम्मत्तं गोत्थणवो, समिती उ समिला तहा। धितिजोत्तसुसंबद्धा, सव्वण्णुवयणे रया । । २६ - ११ ।। सम्यक्त्वं गोक्षणकम् - गोदारणम् - कुद्दालः । समितिः ईर्यादिका, सा तु शमिला - युगकीलकः । तथा ये सर्वज्ञवचने - केवलिप्रज्ञप्ते धर्मे रताः कृतपक्षपाताः, ते, धृतिरेव योक्त्रम् - आबन्ध: - धृतियोक्त्रम्, तेन सुतरां सम्यक्
-
१. किरातार्जुनीये ।। ।। २. ध-क-ख-ग-च-ण-थ-प- गोच्छणवो घ-झ-त- गोत्थणवो । ठ-ज- गोच्छणवे। ट- गोच्छणवा ढ- गोच्छणगो न मोछणवो। ३. गावं पृथिवीं क्षणोतीति । ४. जोत्र इति ख्यातः ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132