Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
३९
दृष्टान्तमत्र बोध्यम्, तच्च मधुबिन्दुरसास्वादलोलुपतया गजाजगरमधुमक्षिकादंशादिदुःखोपेक्षाकारिमनुष्योदाहरणं सम्भाव्यते, अत्र विस्तरार्थः प्रसिद्ध एव । तदेतन्निदर्शनेन हा विसमा हा विसमा, विसया जीवाण जेहि पडिबद्धा । हिंडंति भवसमुद्दे, अणंतदुक्खाई पावंता - 'इत्यादिभावनया कामनिकारेणाज्ञायोगः सुकर एवेति
भावः ।
यद्वा कथमनादिकालीनमोहस्याज्ञायोगेन विघात इत्यत्राहहस्तिमहावृक्षनिदर्शनम्, यथा ह्यनेकशतवर्षप्राचीनमपि विशालं विटपिनं कुञ्जर उन्मूलयितुं शक्तः, एवमाज्ञायोगो विद्यमानस्यातिभैरवस्यापि कर्मण उदयनिरोधे प्रत्यलः, एतच्च णो मणसा वि पादुभावो भवति इत्यनेन साक्षादुक्तमेव । तदाहुराचार्या:परिसुद्धाणाजोगा, पाएणं आयचित्तजुत्ताणं । अइरोद्दं पि हु कम्मं, ण फलइ तहभावओ चेव इति ।
-
-
तथा तैलपात्रधर्मम् तैलेनात्यन्तं भृतं पात्रं हस्ते धृतं प्रमादलेशेनापि बिन्दुमुज्झतीत्येवम्भूतं तत्स्वभावं विचिन्त्याज्ञायोगानुष्ठानं सुकरम्। तैलपात्रधरदृष्टान्तं सुप्रसिद्धम्, यथा तेन मरणभयेन कामत्यागः कृतः, अत्यन्तं दुष्करमप्यनुष्ठितम्, तथा प्रकृतेऽपि बोध्यमित्याशयेन तैलपात्रधर्ममितिमात्रेणातिदेशः कृतः ।
तथा किम्पाकफलनिदर्शनम् जहा य किंपागफला मणोरमा, रसेण वन्नेण य भुंजमाणा । ते खुट्टए जीविय पच्चमाणा,
-
१. इन्द्रियपराजयशतके । ८४ ।। २ ऋषिभाषिते । । २५-४ ।। ३. उपदेशपदे । । ३२३ ।।
Ashopnisad_2.p65 2nd Proof
• आर्षोपनिषद् - ओवमा कामगुणा विवागे इति । तदेतन्निदर्शननिकरेण भावितात्मनां न किञ्चिद्दुष्करम् ।
स्यादेतत्, उक्तरीत्यैषां कामत्यागेनाहारोऽपि त्याज्यः, अन्यथा रसास्वादलाम्पट्येन कामहानस्य नामशेषीभवनादिति दृश्यमानमुमुक्षूणामेवानुपपत्तिर्दम्भमात्रं वेति चेत् ? न, अरक्तद्विष्टभावेन संयमयात्रानिर्वाहमात्रमेव तैरभ्यवहरणात्, अत्रैव निदर्शनान्याह - स यथानामकः शाकटिकः - शकटेन गन्या चरणकर्ता, अक्षम् - रथावयवविशेषम्, प्रक्षेत् - तैलाभ्यङ्गनं कुर्यात् । किं सम्प्रधार्येत्याह- एष मे न भक्ष्यति आमर्दनं प्राप्स्यति, प्रक्षणानुभावेन, भारं च मे धान्यादिभारितशकटस्य वहिष्यतीति । न चास्याक्षम्रक्षणविधावभिष्वङ्गः, उक्तरीत्या सप्रयोजनत्वेन मात्रयैवाभ्यञ्जनकरणात् ।
एवमेवोपमया श्रमणः तपोधनः, श्राम्यति तपसेति निरुक्तेः, श्रमु खेदे तपसि च । द्रव्यभावग्रन्थान्निष्क्रान्तः - निर्ग्रन्थः, स षड्भिः स्थानैः पुष्टालम्बनैराहारमाहारयन् - उद्गमादिदोषवर्जितं भक्तमिङ्गालादिदोषपरिहारेणाभ्यवहरन् नातिक्रामति कामत्यागिमर्यादाम्, जिनाज्ञां वा । एवमाहारयनप्यसौ कामत्याग्येवेत्यभिप्रायः, आज्ञायोगाराधनाच्च, यदाज्ञा - व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च इति । तद्रीत्याऽऽहारोऽपि कारणषट्कोपस्थितावित्युक्तमिति तान्येवाचष्टे - वेदना - क्षुत्पीडा, वैयावृत्यम् - ग्लानादि
१. इन्द्रियपराजयशतके ।।१४।। २ प्रशमरतौ । ।१३५ ।।
४०
-
-
-
-

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132