Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
70 ऋषिभाषितानि -
तेन शेषकर्मप्रकृतिनामपि यथासम्भवं बन्धो द्रष्टव्यः, इत्थं च - बंधता निज्जरंता य, कम्मं नण्णंति देहिणो ।
-
वारिग्गाहघडीउ व्व, घडिज्जंतनिबंधणा । । २४-३८ ।। देहिनः - शरीरिणः, कर्म बध्नन्तो निर्जरयन्तश्च नण्णंति - कूपवदाचरन्ति । यथा वारिग्राहः - पातालस्रोतोलक्षणशिरासकाशाज्जलग्रहणम्, घटी अरघट्टकयन्त्रव्यवस्थितः क्षुद्रघटः, एतदुभयस्मात् सकाशात् कूपे जलागमस्तन्निर्गमश्च भवति, तथा देहिनोऽपि घट्यमानम् निष्पद्यमानम्, निबन्धनम् - कर्मबन्धनिर्जरानिमित्तं येषां ते घट्यमाननिबन्धनाः सन्ति । उपमान्तरेण व्यक्तीविधत्ते
-
-
-
बज्झए मुच्चए चेव, जीवो चित्तेण कम्मुणा ।
बद्धो वा रज्जुपासेहिं, ईरियन्तो पओगओ ।। २४-३९ ।। जीवश्चित्रेण - ज्ञानावरणाद्यनेकप्रकारेण, कर्मणा बध्यते मुच्यत एव नास्य कर्मबन्धनिर्जरान्तरं प्राप्यत इति भावः, यद्वा न केवलं बध्यतेऽपि तु मुच्यतेऽपि नन मुच्यते मुच्यत एवेत्यवधारणयोजनम् । यथा रज्जूपाशैर्बद्धः नियन्त्रितः, प्रयोगत: पाशशैथिल्यानुगुणात् स्वमोक्षोपायानुष्ठानात्, एर्यमान: गतिशीलः, उक्तप्रयोगप्रवृत्त इत्यर्थः । स यथा सदुपायादुपेयं प्राप्नोत्येवं प्रकृतेऽपि योज्यम्, तस्मात् -
कम्मस्स संत चित्तं, सम्मं नच्चा जिइंदिए ।
"
-
२५
-
कम्मसंताणमोक्खाय, समाहिमभिसंधए ।। २४ - ४० ।। १. च- नाऽण्णंति । ट- नणंति । शेषेषु नण्णंति। मुद्रितेषु नऽण्णं ति । ग नऽण्णंति । २. गण्ण इति कूपबाची देश्यशब्दः ।
Ashopnisad_2.p65
2nd Proof
आर्षोपनिषद् -
जितेन्द्रियः प्रत्याहृतकरणग्रामः, मनोज्ञेतरविषययो रागादिरहितो वा, कर्मण: ज्ञानावरणीयादेः, चित्राम् असङ्ख्यभेदप्रभेदशबलाम्, सन्ततिम् परम्पराम्, सम्यक् सद्गुरूपासनेन, ज्ञात्वा - भावनाज्ञानविषयीकृत्य, कर्मसन्तानः - अनन्तरोक्ततत्सन्ततिः, तस्मान्मोक्षः - एकान्तिकात्यन्तिकमुक्तिः, तस्मै तदर्थम्, समाधिम् - ज्ञानक्रिययोः सम्यग् योगम्, अभिसन्धयेत् प्रवचनप्रतिपादितविधिनाऽऽत्मनि परिणमयेत् । एतादृशसमाधिरपि स्याद्वादज्ञप्त्यैव, अन्यतरैकान्तेनोपेयप्राप्त्य
सम्भवात्, यदाह - गाणं किरियारहियं, किरियामेत्तं च दो वि एगंता। असमत्था दाएउं, जम्ममरणदुक्ख मा भाई - इति । अतः प्रथमतः स्याद्वाद एवावगन्तव्य इत्याह
दव्वओ खेत्तओ चेव, कालओ भावओ तहा ।
निच्चानिच्चं तु विण्णाय, संसारे सव्वदेहिणं । । २४-४१ ।। प्राग्वत् । उपलक्षणमेतत्सत्त्वासत्त्वाद्यनेकान्तस्य यावज्ज्ञानक्रियासमुच्चयस्य । ततस्तदनुभावेन
२६
-
-
-
-
-
-
निच्चलं कयमारोग्गं, ठाणं तेलोक्कसक्कयं । सव्वण्णुमग्गाणुगया, जीवा पावंति उत्तमं ।। २४-४२ ।। सर्वज्ञमार्गानुगताः केवलिप्रज्ञप्तागमनीतिप्रतिपत्तारः, जीवाः - भव्यात्मानः, निश्चलम्, ततः स्वाभाविकप्रायोगिकचलनाभावात्, कृतारोग्यम्, भवव्याधिसङ्क्षपणेन विहित
१. सन्मतितके ।। ३-६८ ।। २. ऋषिभाषिते । । ९-३५ ।।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132