Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नल-ऋषिभाषितानिनानावर्णम् - विचित्रप्रकारम्, शुभाशुभम् - प्रशस्ताप्रशस्तम्, नानावस्थान्तरोपेतम् - विविधपर्यायसंवलितम्, कृतम् - चेष्टितम्, तत्सर्वम् - कृत्स्नम्, तथा - स्वप्रत्ययिककर्मबन्धतद्विपाकक्रमेण, तम् - विचेष्टाकारिजीवम्, अन्वेति - अनेकगुणीभूयानुसङ्क्रमति। यदाह - वहमारण- अब्भक्खाणदाणपरधणविलोवणाइणं। सव्वजहन्नो उदओ, दसगुणिओ इक्कसि कयाणं।। तिव्वयरे उ पओसे, सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा, हुज्ज विवागो बहुतरो वा - इति । कर्मनिवृत्तिमेव स्फुटीकुरुते -
कंती जाई वयोवत्था, जुज्जंते जेण कम्मुणा। णिव्वत्ती तारिसी तीसे, वायाए व पडिंसुका।।२४-२०।।
कान्तिः -विभवादिकृता विभूषा, जातिः- एकेन्द्रियादित्वेन जन्म, वयः - बालयुवादि, अवस्था - रोगिनीरुक्त्वादिरूपा, तथा येन कर्मणा - मनोवाक्कायचेष्टया जीवा युज्यन्ते - तत्तत्कर्मपरिणता भवन्ति, तादृशी - तदनुरूपा, तस्याः - कर्मप्रवृत्तेः, निर्वृत्तिः - विशिष्टस्थितिरसप्रदेश - संवलितत्वेन निष्पत्तिर्भवति।
अत्रार्थ उदाहरणमाह- यथा वाचोऽनुरूपैव प्रतिश्रुत् - प्रतिध्वनिर्भवतीति।
ननु मनःप्रभृतीनामेव शुभाशुभानां तत्तत्कर्मबन्धहेतुकतया
१८
- आर्षोपनिषद्कान्त्यादेरन्यथासिद्धिरिति चेत् ? सत्यम्, तथाऽपि कान्त्यादिकृतचित्तपरिणामप्रभृतिवैचित्र्यदर्शनात्कथञ्चित्तेषामपि हेतुता द्रष्टव्येत्यदोषः, ततश्च
नाहं कडोदयुब्भूया, नाणागोयविकप्पिया। भंगोदयऽणुवत्तंते, संसारे सव्वदेहिणं ।।२४-२१।।
कृतम् - अनन्तरोक्तरीत्या निर्वर्तितं कर्म, तस्योदयेनोद्भूताः - उत्पन्नाः, नानागोत्रविकल्पिताः - विचित्रनामजातिप्रकारैर्व्यवहृताः, भङ्गाः - अज्ञानादिपर्यायाणां प्रकारः, तेषामुदयाः प्रादुर्भावाः, नाथम् - स्वकर्तृकर्मकर्तृत्वेन स्वस्वामिनम्, अनुवर्तन्ते - स्वानुरूपफलप्रदा भवन्ति।
किं यत्किञ्चिज्जीवं प्रतीयं स्थितिरित्यत्राह - संसारे सर्वदेहिनां भङ्गोदयास्तानेवानुवर्तन्ते। इत्थं च सततमनुवर्तमानभङ्गोदयरङ्गेऽनित्यतानर्तकयाः कर्म एव सूत्रधार इति दर्शयति
कम्म(?कंद)मूला जहा वल्ली, वल्लीमूलं जहा फलं। मोहमूलं तहा कम्म, कम्ममूला अणिच्चया।।२४-२२।।
यथा कर्म - रोपणसिञ्चनादिक्रिया, तदेव मूलम् - आदिहेतुर्यस्याः सा - कर्ममूला, सम्भाव्यतेऽत्र कंदमूला - इति पाठः, सुगमश्च। वल्ली - लता। यथा च वल्लीमूलं फलम्। तथा कर्म मोहमूलम्, कर्ममूला चानित्यता। तत्तच्छुभाशुभफलावहतया कर्मण एव परिवर्त्तमूलत्वात्, एतदेवाचष्टे१. प-क-ख-ज-ट-ठ-ढ-थ-ध-न- नाहं । ग-घ-छ-झ-त- ताई। च- ता है। ण- नाह। २. भङ्गोदयानां कर्तृ कर्म, कर्मकर्ता जीवः, अतः - दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे - इति न्यायाद् भङ्गोदयानां नाथत्वेन जीवः प्रतिपत्तव्यः।
१. उपदेशमालायाम् ।।१७७-१७८ ।। २. क-ढ-ण- जाई व । द-प-ख-ज-ट-ठ-थ-ध-नजा व। ग-जाव व०। घ-झ-त- जा वा व०। च-जे वा व०।
Ashopnisad 2.p65
2nd Proof

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132