Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
११
क्षयवृद्धिकदर्थितम्, यद्वा - एकोऽनुभवति विधुरुपरागं, विभजति कोऽपि न भागम् - इत्यशरणताविधुरम् । चः - समुच्चये ।
सागरम् - समुद्रम्, नियतवृद्धिहानिकम् । तथा सरितम् नदीम्, प्रतिक्षणमपरापरस्रोतः परिवर्तिताम् । इन्द्रध्वजम् - लोकप्रसिद्ध इन्द्रमहस्यारोप्यमाणो लघुपताकासहस्रोपशोभितः कौशिककेतनः, स प्राक् पूज्यमानोऽप्युत्सवानन्तरं कचवरोत्करवदवज्ञायते । चः समुच्चये, सान्ध्यं मेघमिव - प्राक् सुवर्णवर्णाद्यलङ्कृततयाऽतीव मनोरमम्, ततस्तमालश्यामं शतशो विशीर्णतया नामशेषं वा, सर्वमप्येतदनित्यमिति चिन्तयेत् - शान्तात्मना भावयेत् । एतदपि चिन्तयेत् -
-
जोवणं रूवसंपत्ति, सोभग्गं धणसंपदं ।
जीवितं वा वि जीवाणं, जलबुब्बुयसन्निभं । । २४-८।। यौवनम् - तारुण्यम्, रूपसम्पत्तिम् - लावण्यादिनातिमनोरमवर्णादिप्राप्तिम्, सौभाग्यम् सत्काराद्यवाप्तिप्रयोजकं दैवशोभनत्वम्, धनसम्पदम् - द्रविणविभवम्, जीवानां जीवितं वाऽपि चिन्तयेत्, यदेतत् सर्वमपि जलबुद्बुदसन्निभम्, तद्वत् क्षणभङ्गुरम्। अन्वाह च संझरागजलबुब्बु ओवमे, जीविए य जलबिंदुचंचले । जुव्वणे य नइवेगसन्निभे, पावजीव ! किमियं न बुझसे ?' ।। यौवनं नगनदीस्यदोपमं शारदाम्बुदविलासि जीवितम् । स्वप्नलब्धधनविभ्रमं धनं स्थावरं किमपि नास्ति तत्त्वतः - इति । जीवितस्य भङ्गुरतामेव समर्थयति -
१. शान्तसुधारसे । । २७ ।। २ चैराग्यशतके । । ४५ ।। ३ श्रावकाचारे ।।१४-१ ।।
-
Ashopnisad_2.p65 2nd Proof
१२
देविंदा समहिड्डीया, दाणविंदा य विस्सुता ।
रिंदा जे य विक्कंता, संखयं विवसा गता । । २४-९ ।। देवेन्द्राः - विबुधनाथाः, तानेव विशेषयति- समहर्द्धिकाः अचिन्त्यैश्वर्यादियुक्तैः सामानिकादिसुरैः सहिताः, दानवेन्द्राश्च असुरेश्वराः, तानेव विशेषयति - विश्रुताः मेरुं दण्डं जम्बूद्वीपं च छत्रं कर्तुं सामर्थ्यमेषामित्यादिना प्रसिद्धाः, ये च नरेन्द्राः - चक्रवर्त्यादयो नृपाः, तानेव विशेषयति- विक्रान्ताः विपक्षविलयकारिविक्रमविभूषिताः । तेऽपि विवशा - कृतान्तप्रकृतान्ततया पराधीनाः सङ्क्ष ऐश्वर्यादिविशिष्टतयात्यन्तमुच्छेदम्, गताः - प्राप्ताः । उक्तं च- ये षट्खण्डमहीमहीनतरसा निर्जित्य बभ्राजिरे ये च स्वर्गभुजो भुजोर्जिततरा मेदुर्मुदा मेदुराः। तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठादत्राणाः शरणाय हा दशदिशः प्रैक्षन्त दीनाननाः - इति' । कथमेतदेवमित्याह - सव्वत्थ णिरणुक्कोसा, णिव्विसेसप्पहारिणो (णी ) । सुत्तमत्त- पमत्ताणं, एका जगतिऽणिच्चता । । ।। २४-१०।। सर्वत्र राजरङ्कादौ बालवृद्धादौ वा, निरनुक्रोशा करुणालेशवर्जिता, अत एव सुप्तः - निद्राधीनः, मत्तः - हर्षादिगर्वितः, प्रमत्तः - मद्यपानादिना प्रमादमापन्नः, तेषां निर्विशेषतया - सावधानात्मसमतया, प्रहारिणी - प्रहारकर्त्री, सुप्तादयो विशेषेणानुकम्या भवन्ति, न हि निस्त्रिंशोऽपि
१. शान्तसुधारसे ।। २-१ ।।
-
आर्षोपनिषद् -
-

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132