Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 137
________________ १६३२ • विशुद्धभोगस्य प्रमादबीजत्वाभावः • द्वात्रिंशिका -२४/६ धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ।। ६ ।। धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ प्रायो बाहुल्येन अनर्थाय देहिनां, तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माऽऽक्षेपिभोगनिरासार्थं तस्य प्रमादबीजत्वाऽयोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्य (पुष्प) शुद्ध्यादावागमाऽभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । ण हि मण्णदि जो एवं णत्थि विसेसो त्ति पुण्ण-पावाणं । हिंडदि घोरमपारं संसारं मोहसंछण्णो ।। ← (प्र.सा. १/७४-७७ ) इति गदितम् । तदुक्तं भावप्राभृते अपि सद्दहदि य पत्तेदि य रोचेदि च तह पुणो वि फासेदि । पुण्णं भोयणिमित्तं, ण हु सो कम्मक्खयणिमित्तं ।। ← (भा.प्रा. ८४) इति । प्रकृते परदव्वरओ बज्झदि, विरओ मुच्चेइ विविहकम्मेहिं । एसो जिणउवएसो समासदो बंध-मुक्खस्स ।। ← (मो. प्रा. १३) इति मोक्षप्राभृतवचनमपि यथागममनुयोज्यम् । धम्मस्स फलं मोक्खो ← (द.वै.नि. २६५ ) इति दशवैकालिकनियुक्तिवचनं तु संज्ञानयोगलक्षणतात्त्विकधर्माऽपेक्षयाऽवगन्तव्यं, न तु पुण्यलक्षणद्रव्यधर्माऽपेक्षयेति ध्येयम् ।। २४ / ५ ।। स्थिरादृष्टिसम्पन्नयोगिपरिभाव्यमानं प्रकृतमेव समर्थयति- 'धर्मादिति । तथाप्रमादविधानात् = अविरत्यादिजन्यपञ्चविधप्रमादाऽऽक्षेपात् तस्य च पापबन्धे कारणत्वात् । शुद्धधर्माऽऽक्षेपिभोगनिरासार्थं = अत्यन्ताऽनभिष्वङ्ग-निर्व्याजपरार्थकरणव्यसनाद्यनुविद्धाऽध्यवसायनिबद्धप्रबलनिरवद्यपुण्यप्रसूतस्य, अत एवाऽनासक्तभावेन भुज्यमानस्य, स्वक्षयद्वारा प्रतिबन्धकाभावविधया विशुद्धधर्मोपधायकस्य, इन्द्रियार्थसम्बन्धजन्यसुखानुभवात्मकस्य भोगस्य व्यवच्छेदार्थं जीवननिर्वाह-संयमयात्रानिर्वाहाद्यौपयिकाहार-वस्त्र-पात्रादिभोगोपयोगयोः वा निराकरणार्थं प्रायोग्रहणम् । न च शुद्धधर्माऽऽक्षेपकभोगस्य कथं नाऽनर्थनिमित्तत्वमिति शङ्कनीयम्, तस्य = विशुद्धधर्माऽऽक्षेपकस्य भोगस्य प्रमादबीजत्वाऽयोगात् तात्त्विकधर्मसेवनविलम्बकारित्वेऽपि अनर्थनिमित्तभूतविभावदशारमणताकारणत्वविरहात्, उत्तरोत्तरवर्धमानविशुद्ध्या परिणामतः अत्यन्ताऽनवद्यशान्तिनाथचक्रयादौ अत्यन्तनिर्दोषतीर्थस्थापना- युगपदसङ्ख्येयभव्यजीवप्रतिबोधाऽनुकूलसातिशयसद्धर्मदेशनाऽनुत्तरसुरसंशयापनोदनादिलक्षणस्य क्रमशः काय वाङ् - मनोव्यापारानुविद्धस्य फलस्य शुद्धेः दर्शनात् न शुद्धधर्माऽऽक्षेपकभोगस्याऽनर्थकारित्वमित्याशयः । इत्थं पुण्यशुद्ध्यादौ = उद्देश्यतायाः सप्तम्यर्थतया पुण्यशुद्धि-तदनुबन्धशुद्धि- सद्धर्मविनियोगाद्युद्देश्यकात् आगमाऽभिनिवेशात् = सदागम-तदुपदिष्टसिद्धान्त-विधि-यतनादिपक्षपातात् धर्मसारचित्तोपपत्तेः सद्धर्मप्रधानान्तःकरणवृत्त्युपपत्तेः । धर्मस्तु प्रकृते तीर्थकरादिफलशुद्धेः વિશેષાર્થ :- બેડી લોખંડની હોય કે સોનાની પણ બેડી અંતે તો બંધન જ છે. પુણ્ય સોનાની બેડી અને પાપ = લોખંડની બેડી. સંસારમાં બાંધી રાખવાનું કામ તો બન્ને એકસરખું જ કરે છે. ‘કર્મજનિત સુખ તે દુઃખરૂપ, સુખ તે આતમઝાંખ’ આ છે નિર્મળ સમકિતીના ઉદ્ગાર૨.(૨૪/૫) ગાથાર્થ :- ધર્મથી પણ ઉત્પન્ન થતા ભોગસુખ મોટા ભાગે જીવોને નુકશાનકારી જ થાય છે. ખરેખર શીતળ ચંદનથી પણ ઉત્પન્ન થયેલો અગ્નિ બાળે જ છે. (૨૪/૬) ટીકાર્થ :- ધર્મથી પણ દેવલોક વગેરેમાં ઉત્પન્ન થતા ભોગસુખ મોટા ભાગે જીવોને નુકશાનકારી જ થાય છે. (કારણ કે તે ભોગસુખ તથાવિધ પ્રમાદને ઉત્પન્ન કરે છે. અને પ્રમાદથી પાપકર્મબંધ થાય છે. તેમ જ પાપકર્મના ઉદયથી દુઃખ-દુર્ગતિ-દુર્નિમિત્ત વગેરે મળે છે.) ‘મોટા ભાગે’ આવું કહેવાનું કારણ એ છે કે શુદ્ધ ધર્મને લાવનાર ભોગસુખની અહીં બાદબાકી કરવી અભિપ્રેત છે. અર્થાત્ વિશુદ્ધ Jain Education International For Private & Personal Use Only www.jainelibrary.org = = d = =

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354