Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१७८२ • योगमहिमा .
द्वात्रिंशिका-२६/४ इहाऽपि लब्धयश्चित्राः परत्र च महोदयः । परात्माऽऽयत्तता चैव योगकल्पतरोः फलम् ।।३।। योगसिद्धैः श्रुतेष्वस्य बहुधा दर्शितं फलम् । दर्श्यते लेशतश्चैतद्यदन्यैरपि दर्शितम् ॥४॥ मान-स्पृहा-लोकसंज्ञौघसंज्ञादिपरिणतिस्तु शास्त्रविकृतिरेव । ततश्च विदुषाऽपि विशुद्धयोगाऽभ्यास एव वर्तितव्यमित्युपदेशोऽत्र ध्वन्यते । तदुक्तं योगबिन्दौ → विद्वत्तायाः फलं नाऽन्यत् सद्योगाऽभ्यासतः परम् । तथा च शास्त्रसंसार उक्तो विमलबुद्धिभिः ।। पुत्रदाराऽऽदिसंसारः पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहिताऽऽत्मनाम् ।।
6 (यो.बि.५०८/५०९) इति । तदुक्तं योगसारप्राभृते अमितगतिनाऽपि → संसारः पुत्र-दारादिः पुंसां सम्मूढचेतसाम् । संसारो विदुषां शास्त्रमध्यात्मरहितात्मनाम् ।। - (यो.सा.प्रा.७/४४) इति । अध्यात्मसारेऽपि → धनिनां पुत्र-दारादि यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् ।। - (अ.सा.१/२३) इत्येवं ग्रन्थकृतैवोक्तमिति पूर्वोक्तं(पृ.१५१५) अत्रानुसन्धेयम् । ।२६/२ ।।
इहाऽमुत्र योगस्य फलान्तरमाह- 'इहे'ति । इहाऽपि लोके चित्राः आमर्पोषधिप्रमुखा लब्धयः परत्र च = परलोके च महोदयः सच्चक्रवर्त्यादिपदलाभलक्षणः परात्माऽऽयत्तता = सर्वज्ञाऽऽज्ञाऽधीनता चैव योगकल्पतरोः फलम् । योगफलतया आवश्यकनियुक्तौ → आमोसहि-विप्पोसहि-खेलोसहि-जल्लमोसही चेव । संभिन्नसोय-उज्जुमई सव्वोसही चेव बोधव्वा ।। चारण-आसीविस-केवली य मणणाणिणो य पुव्वधरा। अरहन्त-चक्कवट्टी बलदेवा वासुदेवा य ।।
- (आ.नि.६९/७०) इत्येवमिह-परलौकिक्यो लब्धयो भद्रबाहुस्वामिभिरुक्ता इहापि पूर्वं (पृ.६५४, १२५४) उपदर्शिताः । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिरपि →
कफविपुण्मलामर्शसर्वौषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ।। चारणाऽऽशीविषाऽवधि-मनःपर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासिकुसुमश्रियः ।। + (यो.शा.१/८-९) इति ।।२६/३ ।।
श्रुतेषु = जिनप्रवचनाऽन्तर्गतशास्त्रेषु योगसिद्धैः पूर्वमहर्षिभिः अस्य योगस्य बहुधा = बहुभिः प्रकारैः फलं दर्शितम् ।
अन्यैरपि = तन्त्रान्तरीयैः पातञ्जलैः अस्य योगस्य यत् फलं दर्शितं एतद् इह योगमाहात्म्यद्वात्रिंशिकायां लेशतो दर्श्यते अस्माभिः ।।२६/४ ।।
ગાથાર્થ - યોગસ્વરૂપ કલ્પવૃક્ષનું આ ફળ છે કે આ લોકમાં પણ વિવિધ લબ્ધિઓ પ્રગટે છે. ५२सोमi महान सम्युय थाय छे. तथा ५२मात्माने साधीन थवाय छे. (२६/3)
ગાથાર્થ :- યોગસિદ્ધ પુરુષોએ શાસ્ત્રોમાં અનેક પ્રકારે યોગનું ફળ દેખાડેલ છે. તેમ છતાં આંશિક રીતે યોગફળ અમારા વડે અહીં દેખાડાય છે કે જે અન્ય = પાતંજલયોગદર્શનકાર વગેરે વડે પણ हेमारायेद छ. (२६/४)
વિશેષાર્થ :- આ ચાર શ્લોક સરળ છે. સુગમ છે. માટે ગ્રંથકારશ્રીએ તેની સંસ્કૃત વ્યાખ્યા કરેલ નથી. અહીં પતંજલિઋષિએ યોગસૂત્ર નામના ગ્રંથમાં વિભૂતિપાદ નામના ત્રીજા પ્રકરણમાં જે ઋદ્ધિ-સિદ્ધિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354