Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 308
________________ • प्रातिभज्ञानमीमांसा • १७९९ तथा हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकाऽऽकारे (संयमतः) संयमात् चेतसः संवित् स्वपरचित्तगतवासना-रागादिज्ञानं भवति । तदुक्तं- “हृदये चित्तसंवित्" (यो.सू.३-३४)। 'प्रतिभा = ऊहः, तद्भवं = प्रातिभम् । प्रसङ्ख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसङ्ख्यानोदयपूर्वलिङ्गं यदूहजं तेन सर्वं विजानाति योगी । तच्च प्रसङ्ख्यानसंनिधानेन संसारात् तारयतीति तारकम्' (त.वै.३/३३) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । 'प्रातिभं = स्वप्रतिभोत्थमनौपदेशिकं ज्ञानं संसारतरणोपायत्वात् तारकं' (यो.वा.३/३३) इति योगवार्तिके विज्ञानभिक्षुः । मतद्वयमिदं मणिप्रभायां → विवेकख्यातिः हि प्रसङ्ख्यानं = संसारतारकम् । तदर्थं संयमे क्रियमाणे प्रसङ्ख्यानोपसूचकं प्रतिभया ऊहमात्रेण जातं = प्रातिभं ज्ञानं भवति । तेन वा योगी सर्वं जानाति । यथा सूर्योदयसूचकाऽरुणप्रभया लोकः पश्यति तद्वत् । राजवार्तिके तु 'सर्वनिमित्ताऽनपेक्षमनोमात्रजन्यं यथार्थं झटित्युत्पद्यमानं ज्ञानं = प्रतिभा । तस्याः संयमात् प्रातिभं विवेकख्यातेः पूर्वभावि तारकमुदेति । तेन सर्वं योगी जानातीति व्याख्यातम् + (म.प्र.३/३३) इत्थमाविष्कृतम् ।। संयमस्य क्षुद्रसिद्धय उक्ताः । इदानीमात्मसाक्षात्काररूपां संयमस्य मुख्यसिद्धिं वक्तुमादौ तत्संयमहेतोः चित्तसाक्षात्कारस्य कारणं संयममाह- 'तथेति । स्व-परचित्तसंवित्सिद्धौ योगसूत्रसंवादमाह- 'हृदये' इति । अत्र राजमार्तण्डवृत्तिः → हृदयं = शरीरस्य प्रदेशविशेषः, तस्मिन् अधोमुखस्वल्पपुण्डरीकाऽभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानं, तत्र कृतसंयमस्य स्व-परचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तगतांश्च रागादीन् जानातीत्यर्थः - (रा.मा.३/३४) इत्येवं वर्तते । यदपि शाण्डिल्योपनिषदि → नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् । तदधश्चित्तसंयमादग्निलोकज्ञानम् । चक्षुषि चित्तसंयमात्सर्वलोकज्ञानम् । श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् । तत्पाघे संयमान्निर्ऋतिलोकज्ञानम् । पृष्ठभागे संयमाद्वरुणलोकज्ञानम् । वामकर्णे संयमाद्वायुलोकज्ञानम् । कण्ठे संयमात्सोमलोकज्ञानम् । पादाधोभागे संयमादतललोकज्ञानम् । पादे संयमाद्वितललोकज्ञानम् । पादसन्धौ संयमान्नितललोकज्ञानम् । जङ्घ संयमात्सुतललोकज्ञानम् । जानौ संयमान्महातललोकज्ञानम् । ऊरौ चित्तसंयमाद्रसातललोकज्ञानम् । कटौ चित्तसंयमात्तलातललोकज्ञानम् । नाभौ चित्तसंयमाद् भूलोकज्ञानम् । कुक्षौ संयमाद् भुवर्लोकज्ञानम् । हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् । हृदयो_भागे चित्तसंयमान्महर्लोकज्ञानम् । कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् । भ्रूमध्ये चित्तसंयमात्तपोलोकज्ञानम् । मूर्ध्नि चित्तसंयमात्सत्यलोकज्ञानम् । - (शां.१/६९) इत्युक्तं तदपि यथातन्त्रमिहाऽनुयोज्यमन्यतन्त्रमर्मवेदिभिः ।। चित्ते ज्ञाते सति चित्ताद् विवेकेनाऽऽत्मसाक्षात्कारो भवति इति औत्सर्गिकक्रममनुसृत्याहબધું જાણે છે. કારણ કે યોગસૂત્ર ગ્રન્થમાં પતંજલિ ઋષિએ કહેલ છે કે – “પ્રાતિભસંયમથી સર્વ જાણે છે.* જ હૃદયસંયમથી સ્વ-પર ચિત્તજ્ઞાન જ तथा.। शरीरमा छातीन 14 मामi Gधा भोढावाणा नान53. भगना मा२ वाणु ४६५ मावेला છે. તેને વિશે સંયમ કરવાથી પોતાના અને બીજાના મનમાં રહેલા રાગ-દ્વેષ-સંસ્કાર વગેરેનું જ્ઞાન થાય छ. तेथी योगसूत्रमा ४॥वेल छ ? → 'हयभ संयम ४२वाथी. वित्तनुं शान थाय छे.' 6 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354