Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
द्वात्रिंशिका - २६/११
१८०४
• साश्रवानाश्रवसिद्धिप्ररूपणम्
यत उक्तं- “ते समाधावुपसर्गा व्युत्थाने सिद्धयः " ( यो. सू. ३ - ३७ ) ।। ११ ।।
गीतायां
योगाभ्यासरतो विद्वान् वैराग्येण च संयुतः । न बिभेति कदाऽप्यस्मात् संसाराद् दुस्तरादपि ।। ← (रा.गी. ३/४९) इति । प्रकृते रसौषधि-क्रियाजाल - मन्त्राऽभ्यासादिसाधनात् । सिध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः ।। ← (यो. शि. १ / १५२ ) इति योगशिखोपनिषद्वचनमपि स्मर्तव्यम् । → सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः ← (यो.शि. ५ / ६२ ) इति योगशिखोपनिषद्वचनं न विस्मर्तव्यम् । अवधेयञ्च द्रव्य-मन्त्र- क्रिया- कालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ।। सर्वेच्छाजालसंशान्तावात्मलाभो भवेद् मुने ! । स कथं सिद्धिजालानि नूनं वाञ्छत्यचित्तकः ?।। ← ( अन्न. ४ / ६,८) इति अन्नपूर्णोपनिषद्वचनम् । तदुक्तं वराहोपनिषदि अपि → अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति । द्रव्य -मन्त्र-क्रिया - कालयुक्त्याऽऽप्नोति मुनीश्वर ! || सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः । स पुनः सिद्धिवाञ्छायां कथमर्हत्यचित्ततः ।। ← ( वरा.३/२६२९) इति । अयञ्च योगी वामदेवमार्गाऽनुयायितया दीर्घकालेनाऽपवर्गमवाप्नोति । तदुक्तं वराहोपनिषदि एव
यमाद्यासनजाऽऽयास-हठाभ्यासात् पुनः पुनः । विघ्नबाहुल्यसञ्जातः अणिमादिवशादिह ।। अलब्ध्वाऽपि फलं सम्यक् पुनर्भूत्वा महाकुले । पुनर्वासनयैवाऽयं योगाऽभ्यासं पुनश्चरन् अनेकजन्माऽभ्यासेन वामदेवेन वै पथा । सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् । ← (वरा.४/३९-४१) इति । अणिमादिसिद्धावनासक्तास्तु योगिनो लब्ध्वाऽपि ताः भीम-भासदृढन्यायेनाऽचिरेणापवर्गमवाप्नुवन्ति । भीम -भास - दृढाख्याः त्रयोऽसुराः शम्बरेण स्वमायया निर्मिताः ते च तलप्रहारादिना मेर्वादिचूर्णीकरणे शक्ता ज्ञानप्रभावात् तत्राऽनासक्ताः चिरं जीवन्मुक्तिसुखमनुभूय निर्वाणपदं प्राप्ता इति योगवाशिष्ठे प्रसिद्धमिति प्रागपि (पृ.४३०) दर्शितम् । प्रकृते दाम व्याल - कटन्यायो न तव स्यात् कदाचन् । भीमभास- दृढन्यायः सर्वदा तेऽस्तु राघव ! ।। योगवाशिष्ठकारिका स्मर्तव्या । प्रकृते योगसूत्रसंवादमाह - 'त' इति । ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः तद्दर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ← (यो.सू.भा.३/ ३७) इति योगसूत्रभाष्ये व्यासः । ध्यानाद्वैश्वर्यमतुलमैश्वर्यात्सुखमुत्तमम् । ज्ञानेन तत्परित्यज्य विदेहो मुक्तिमाप्नुयात् ।। ← (शि. धर्मो . ) इति शिवधर्मोत्तरवचनमप्यत्र यथागममनुयोज्यम् ।
←
(यो. वा. २५ / ३४) इति
बौद्धमते त्वणिमादयः सिद्धयः साश्रवाः सोपधिका अनार्याश्च । निराश्रवा निरुपधिका आर्याश्च ऋद्धयः प्रतिकूलादावप्यनुकूलत्वादिप्रतिसन्धानेन विहरणादयः । इदमेवाऽभिप्रेत्य सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे सम्प्रसादनीयसूत्रे एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय... पे०.. तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते अनेकविहितं इद्धिविधं पच्चनुभोति । एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथावि आकासे । पथवियापि उम्मुज्ज - निमुज्जं करोति, सेय्यथापि उदके । उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं । आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो । इमेपि તેથી યોગસૂત્રમાં જણાવેલ છે કે → તે દિવ્ય જ્ઞાનો સમાધિમાં ઉપસર્ગ છે. વ્યુત્થાન દશામાં ते सिद्धि हेवाय छे.' ← (२६ / ११ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354