Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१८३८
• पराभिमतेशस्य योगानुग्राह्यता • द्वात्रिंशिका-२६/३० योगस्पृहाऽपि संसारतापव्ययतपात्ययः । महोदयसरस्तीरसमीरलहरीलवः ॥२९ ।। योगाऽनुग्राहको योऽन्यैः परमेश्वर इष्यते। अचिन्त्यपुण्यप्राग्भारयोगाऽनुग्राह्य एव सः॥३०॥
योगस्पृहामाहात्म्यमावेदयति- 'योगे'ति । योगस्पृहाऽपि = मोक्षयोजकाऽत्मव्यापारगोचरा श्रद्धाबहुमानसंवेगादिविशुद्धा स्पृहाऽपि, किमुत योगप्रवृत्ति-परिणत्योः कथा ? इत्यपिशब्दार्थः, संसारतापव्ययतपात्ययः = सांसारिकभावलक्षणसन्तापहारिमेघागमः, 'वर्षास्तपात्ययः प्रावृड् मेघात् कालागमौ क्षरी' (अ.चिं.-२/१५७) इति अभिधानचिन्तामणिवचनात् । महोदयसरस्तीरसमीरलहरीलवः = स्वर्गाऽपवर्गादिलक्षणमहोदयात्मकमानसरोवरतटवर्तिशीतलतराऽनिलकल्लोललेशस्पर्शः ।
इदमेवाऽभिप्रेत्य भगवद्गीतायामपि → जिज्ञासुरपि योगस्य शब्दब्रह्माऽतिवर्तते - (भ.गी.६/ ४४) इत्युक्तमिति पूर्वोक्तं(भा.३ पृ.७१२) स्मर्तव्यम् । अत्र च जिज्ञासा स्पृहाऽनुविद्वैवाऽभिप्रेता, ग्राहकभावशून्यशुष्कजिज्ञासाया आयासमात्रफलत्वादिति। तदुक्तं विंशिकाप्रकरणे → बीजाइकमेण पुणो जायइ एसुत्थ भव्वसत्ताणं । नियमा, ण अन्नहा वि हु इट्ठफलो कप्परुक्खु व्व ।। बीजं विमस्स णेयं दट्टणं एयकारिणो जीवो । बहुमाणसंगयाए सुद्धपसंसाई करणिच्छा ।। - (वि.५/१-२) इति प्रागुक्तं(पृ.८८३) स्मर्तव्यम् । एतेन → जिज्ञासाऽपि सतां न्याय्या - (अ.सा.१५/ ७६) इति अध्यात्मसारवचनमपि व्याख्यातम् । तादृशजिज्ञासाया अपि महाप्रज्ञाकारणत्वं तु योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.१०/२१,भाग-३ पृ.७१२) दर्शितमिह सिंहावलोकनन्यायेन स्मर्तव्यम् ।।२६/२९ ।।
तात्त्विकयोगं चेतसिकृत्याऽऽह- 'योगे'ति । अन्यैः = नैयायिकादिभिः योगाऽनुग्राहकः = परकीययोगगोचरयोग-क्षेम-वृद्धि-शुद्धि-सिद्ध्यादिलक्षणाऽनुग्रहकारी इत्येवंरूपेण यः महेश्वराद्यभिधानः परमेश्वर इष्यते स हि तत्त्वतः कामिनी-शस्त्राधुपादानाऽभिव्यङ्ग्यराग-द्वेषादिप्रसूतकर्ममलाऽऽविलतया अचिन्त्यपुण्यप्राग्भारयोगाऽनुग्राह्य एव = कल्पनाऽतिगविशुद्धसर्वोत्कृष्टकुशलानुबन्धिपुण्यजातोपेततीर्थकरोपदिष्टसम्यग्ज्ञानादिरत्नत्रयलक्षणयोगजनिताऽनुग्रहभाजनमेव । यथा च पराऽभिमतपरमेश्वरस्य रागादिविडम्बितत्वं तथोपदर्शितमष्टकप्रकरणवृत्त्यादाविति (अष्टक-१/२ वृत्ति) ततोऽवसेयम् ।।२६/३०।। પેટ ભરવા માટે દીક્ષા લે છે, જે યોગની આશાતના-વિડંબના અવમૂલ્યાંકન કરે છે તેને યોગ પણ ભસ્મીભૂત કરે છે. સંસારમાં અનંત કાળ સુધી યોગસંબંધી લાયકાત તેનામાં પ્રગટતી નથી. માટે યોગ સાધનાના પ્રત્યેક અંગો પ્રત્યે અહોભાવ-બહુમાન ટકાવી પરમાત્માએ જણાવેલ પાવન આશય અનુસાર યોગસાધના કરવાનું લક્ષ રાખવું-આવી સૂચના પણ ગર્ભિત રીતે અહીં પ્રાપ્ત થાય છે.(૨૬,૨૮)
ગાથાર્થ :- યોગની સ્પૃહા પણ સંસારના તાપને દૂર કરવા માટે ઘનાઘન વાદળાના આગમન સમાન છે. સ્વર્ગાદિ લક્ષણ મહોદયસ્વરૂપ સરોવરના કિનારે વધી રહેલી શીતળ લહેરીનો આંશિક સ્પર્શ मेटो योग सभ® दो. (२६/२९)
ગાથાર્થ - જે નૈયાયિક વગેરે અન્યદર્શનીઓ યોગતત્ત્વના ઉપકારક તરીકે પરમેશ્વરની કલ્પના કરે છે તે પરદર્શની કલ્પિત પરમાત્મા જ અચિંત્ય પુણ્યના ઢગલાવાળા જિનેશ્વર ભગવંતે બતાવેલા योगतत्वथा अनुग्रह भेजवानी आवश्यता परावे छे. (२६/30)
વિશેષાર્થ - પરમાત્મા જગતકર્તા ઈશ્વર યોગસાધનામાં સહાયક છે - એવું જૈનતરદર્શન માને १. हस्तादर्श 'योन्य' इति पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 345 346 347 348 349 350 351 352 353 354