Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• अणिमादिसिद्धौ नानामतप्रतिपादनम् •
१८१५
लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । महिमा महत्त्वप्राप्तिः अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता । प्राकाम्यमिच्छाऽनभिघातः । शरीराऽन्तःकरणयोः ईशित्वम् ।
महामेरुसमाऽङ्गस्य समुद्धरणकर्मणि । अत्यल्पत्वमतुल्यत्वं लघिमेति प्रकीर्त्यते ।। ← (मा.१०/११ ) इति मानसोल्लासे तल्लक्षणम् । शरीराऽऽशुगामित्वं लघिमा । तेनाऽतिदूरस्थानपि क्षणेनाऽऽसादयति ← (दे.स्मृ. २४१९-२० ) इति तु देवलस्मृतौ ।
=
'महिमा योजनादिव्याप्तित्वमि'ति (भा.ग., ना.भ. ३/४५ वृ.) भावागणेश- नागोजीभट्टौ । ब्रह्माण्डादिशिवान्तायाः षट्त्रिंशत् तत्त्वसंहृतेः । भवाश्च व्याप्यवृत्तित्वमैश्वर्यं महिमाऽऽह्वयम् ।। ← ( मान. १०/१० ) इति मानसोल्लासकृत् ।
'विभुत्वं = महिमा' (यो.सुधा.३/४५) इति योगसुधाकर - मणिप्रभाकृतौ । 'महिमा = महान् भवती 'ति (यो.सू.भा.३/४५) योगसूत्रभाष्यकृत् । 'महिमा महत्त्वं' (चं.३/४५) इति चन्द्रिकाकृत् । 'महिमा अल्पोऽपि ग्राम-नगर-गगनपरिमाणो भवति' (त. वे. ३/४५) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । राजमार्तण्डवृत्तिकृन्मते- महिमा = महत्त्वप्राप्तिः, ततश्च भूमिस्थस्यैव अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता, अवयवोपचयेनाऽङ्गुलिदैर्घ्यादिति योगवार्तिके विज्ञानभिक्षुः । वाचस्पतिमिश्रेण तु साङ्ख्यतत्त्वकौमुद्यां महतो भावः, यतो महान् भवति । प्राप्तिः यतोऽङ्गुल्यग्रेण स्पृशति चन्द्रमसम्← (सां.का.२३ वृ.) इत्येवं महिमा - प्राप्त्योः भेदो दर्शित इत्यवधेयम् । शरीरमहत्त्वं महिमा । महत्त्वात् सर्वशरीराण्यावृणोति ← (दे.स्मृ. २४१७-१८ ) इति तु देवलस्मृतौ ।
→ महिमा
=
'इमाः चतस्रः आद्याः सिद्धयः स्थूलसंयमजयाद् भवन्ती 'ति (त. वै.३ / ४५ ) वाचस्पतिमिश्रः । स्वरूपसंयमविजयात् सिद्धिमावेदयति- प्राकाम्यं = इच्छाऽनभिघातः । सत्यामिच्छायां नास्य रूपं भूतस्य रूपैः मूर्त्यादिभिः विहन्यते, भूतस्वरूपाणां जितत्वात् । ततश्च जलमिव भूमिमुद्भिद्योत्तिष्ठति, जलवद् भूमौ प्रविशति चेत्येवमादिः प्राकाम्यमिति (यो.वा.३/४५) योगवार्तिककृन्मतम् । 'प्राकाम्यं श्रुत-दृष्टेष्विच्छानभिघातः यथा भूमौ जलेष्विव निमज्जतीत्यादी ति ( ना.भ. ३ / ४५ वृ.) नागोजीभट्टः । → आकाशगमनादीनामन्यासां सिद्धिसम्पदाम् । स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते ।। ( मान. १०/१४) स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् । प्राकाश्यमिदमैश्वर्यमिति केचित् प्रचक्षते ।। ← (मान. १०/१५) इति तु मानसोल्लासकारः । यथेष्टचारित्वं = प्राकाम्यम् । प्राकाम्येन सर्वभोगवरानाप्नोति ← (दे.स्मृ.२४२३-२४ ) इति तु देवलस्मृतौ ।
अन्वयविषयसंयमविजयात् सिद्धिमाह - ' शरीराऽन्तःकरणयोः ईश्वरत्वं = ईशित्वम् । 'ईशित्वं सर्वेषां भूतभौतिकानां शरीरवत् सङ्कल्पमात्रेण प्रेरणम्' (भा.ग.३ / ४५ वृ.) इति तु भावागणेश - नागोजीभट्टौ । 'भूतस्रष्टृत्वं ईशित्वमिति (यो.सुधा.३/४५) योगसुधाकर - मणिप्रभाकृतौ । योगसूत्रभाष्ये व्यासस्तु → ईशितृत्वं तेषां प्रभवाऽऽप्ययव्यूहानामीष्टे ← (यो.भा.३/४५) इत्याह । तदुक्तं वाचस्पतिमिश्रेणाऽपि साङ्ख्यतत्त्वकौमुद्यां ईशित्वं यतो भूत - भौतिकानां प्रभव-स्थितिमीष्टे ← (सां.का. રૂનો ઢગલો જેમ હળવો હોય તેમ યોગીનો દેહ હળવોફૂલ થઈ જાય તે લધિમા લબ્ધિ. યોગીશરીરમાં મહત્ત્વ-મોટાપણું આવે તે મહિમા લબ્ધિ કહેવાય. આ લબ્ધિના કારણે યોગીનું શરીર એટલું બધુ વિશાળ-ઊંચું બને કે જમીન ઉપર ઊભા રહેલા યોગી આંગળીના ટેરવાથી ચંદ્ર વગેરેનો સ્પર્શ કરવાનું સામર્થ્ય ધરાવે છે. પ્રાકામ્ય એટલે ઈચ્છાનો વિદ્યાત ન થવો. શરીર અને અંતઃકરણમાં ઈશિત્વ એટલે નિયંત્રણ કરવાનું અમોઘ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=
=
=
=
=
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354