Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• स्याद्वादे सापेक्षतया नैरात्म्यदर्शनसम्मतिः •
१७२५
वादोऽपि तद्विनेयाऽऽनुगुण्यतः अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ।। ← (शा. वा. स. ६ / ६३) इति । न तु तत्त्वाऽभिधित्सया नैरात्म्यदेशना सम्प्रवृत्ता इति पूर्वं (पृ. १५९९) उक्तमेव । युक्तञ्चैतद्, यतो देहेन्द्रियाऽन्तःकरण-रागादि-सङ्कल्पादिकर्माद्यपोढाऽऽत्मदर्शनमेव पारमार्थिकं नैरात्म्यदर्शनम् । एतेन → तज्ज्योतिरस्य सर्वस्य पुरतः सुविभात-मविभातमद्वैतमचिन्त्यमलिङ्गं स्वप्रकाशमानन्दघनं शून्यमभवत् ← (नृ.उत्त. ६ / ३) इति नृसिंहोत्तरतापनीयोपनिषद्वचनतात्पर्यमपि व्याख्यातम्, अन्तःसच्चिदाऽऽनन्दघनत्वेऽपि बहिःशून्यताया अनुपसर्जनभावेन विवक्षिततया शून्यवादोपपत्तेः । तदुक्तं तत्रैवाऽग्रे परमं ब्रह्माSSत्मप्रकाशं शून्यं जानन्तस्तत्रैव परिसमाप्ताः ← (नृ. उत्त. ६/४), न हीदं सर्वं निरात्मकम् । आत्मैवेदं सर्वं ← (नृ.उत्त. ७/२), शुद्धोऽबाध्यस्वरूपो बुद्धः सुखरूपः आत्मा, न ह्येतन्निरात्मकम्
← (नृ. उत्त. ९) इत्यादि ।
एतेन
स्वप्रकाशमानन्दघनं शून्यमभवत् ← (नृसिं. ६-३) इति नृसिंहोत्तरतापनीयोपनिषद्वचनं → जगच्छून्यं चाऽशून्यं च ← (देव्यु . १ ) इति देव्युपनिषद्वचनं चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः । आत्मन्येव स्थितोऽसि त्वं शून्योऽसि निर्गुणः ।। ← (ते. बिं. ५ / ६५ ) इति न शून्यं नाऽपि चाऽशून्यं नाऽन्तःकरणसंसृतिः ← (ते. बिं. ६ / १७ ) इति च तेजोबिन्दूपनिषद्वचनमपि व्याख्यातम्, निरुपाधिकाऽऽनन्द-चैतन्यादिसत्त्वेऽपि अन्तःकरणवृत्ति-प्रवृत्ति-सङ्कल्प-विकल्प-सोपाधिकगुणाद्यभावापेक्षया शून्यत्वोपपत्तेः । इत्थमेव शान्ता दान्ता उपरताः तितिक्षवः समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना आत्मानन्दाः प्रणवमेव परमं ब्रह्मात्मप्रकाशं शून्यं जानन्तः तत्रैव परिसमाप्ताः ← (नृ.सिं. ७/ ६) इति नृसिंहोत्तरतापनीयोपनिषद्वचनोपपत्तेः । अनुभवाऽऽत्मनि स्वप्रकाशे सर्वसाक्षिणि अविक्रियेऽद्वयेऽनुभूयमानेऽविद्यादेहेन्द्रियादेरननुभवाच्छून्यत्वमिति यावत् तात्पर्यम् ।
सम्मतञ्चेदमस्माकमपि । तदुक्तं नागसेनमुनिना तत्त्वानुशासने
अत एवाऽन्यशून्योऽपि नाऽऽत्मा शून्यः स्वरूपतः । शून्याऽशून्यस्वभावोऽयमात्मनैवोपलभ्यते ।। ततश्च यज्जगुर्मुक्त्यै नैरात्म्याऽद्वैतदर्शनम् । तदेतदेव यत् सम्यगन्याऽपोढाऽऽत्मदर्शनम् ।। परस्परपरावृत्ताः सर्वे भावाः कथञ्चन । नैरात्म्यं जगतो यद्वन्नैर्जगत्यं तथाऽऽत्मनः || अन्याऽऽत्माऽभावो नैरात्म्यं स्वात्मसत्तात्मकश्च सः । स्वाऽऽत्मदर्शनमेवाऽतः सम्यग्नैरात्म्यदर्शनम् ।। ← (तत्त्वानु.५/३३-३६) इति गम्भीरबुद्ध्या भावनीयं योगलक्षणद्वात्रिंशिकोक्तञ्चात्र(पृ.७३४)स्मर्तव्यम् । वस्तुतस्तु बौद्धानामपि ज्ञान - क्रियाभ्यामेव क्लेशहानमभिप्रेतम् । तदुक्तं सुत्तनिपाते विरियेन दुक्खं अच्चेति, पञ्ञय परिसुज्झति ← (सु.नि. १/१०/४) इति, अप्पमादेन विज्जाय अब्बहे सल्लमत्तनोति ← (सु.नि. २ / २२/४ ) इति च । याऽपि मज्झिमनिकाये विसुद्धिमग्गे च विरागा विमुच्चति ← (म.नि.३/२०, वि.म.१६/६४) इत्येवं वीतरागतायाः क्लेशहानोपायता दर्शिता साऽपि આવે તો ક્ષણિક એવા આત્માનું દર્શન પણ બૌદ્ધ માટે રાગજનક બની જશે. કારણ કે તેમાં આત્મદર્શનત્વસ્વરૂપ રાગકારણતાઅવચ્છેદક ગુણધર્મ રહે છે. માટે નૈરાત્મ્યદર્શનને = ક્ષણિક આત્મદર્શનને પણ સંસારનું જ કારણ માનવું પડશે. માટે નૈરાત્મ્યદર્શનથી નિર્વાણ થવાની બૌદ્ધમાન્યતા કપોલકલ્પિત સિદ્ધ થાય છે. આ રીતે ક્લેશહાનિના સાધન વિશે બૌદ્ધદર્શનસંબંધી ચર્ચા પૂર્ણ થાય છે. (૨૫/૧૧)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354