Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• विषयोपभोगात् भोगतृष्णावृद्धिः •
१७४१ परिणामाच्च = यथोत्तरं गर्भाऽभिवृद्धेस्तदप्राप्ति कृतदुःखाऽपरिहारलक्षणाद् दुःखान्तरजननलक्षणाच्च । __साम्प्रतं द्विविधकर्मविपाकस्य दुःखरूपतां साधयितुमुपक्रमते- परिणामाच्चेति । अयमाशयः ‘नानुपहत्य भूतानि भोगः सम्भवति' ( ) इति पूर्वं (द्वा.द्वा. | पृ. ) दर्शितात् वचनात् हिंसादिसम्पादितेषु शारीरादिभोगेषु इन्द्रियाणां तृप्तेः आभिमानिकी उपशान्तिः तत्सुखम् । या लौल्यादनुपशान्तिः तद्दुःखमिति तावत् लोकप्रसिद्धम् । न चेन्द्रियाणां भोगाऽभ्यासेन वैतृष्ण्यं कर्तुं शक्यम्, 'न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाऽभिवर्धते ।।' (मनु.२/९४, वि.पु.४/१०/२३) इति मनुस्मृतेः विष्णुपुराणस्य च वचनात्, → वृद्धास्तृष्णा जलापूर्णैरालवालैः किलेन्द्रियैः । मूर्छामतुच्छां यच्छन्ति विकारविषपादपाः ।। (ज्ञा.सा.७/२) इति ज्ञानसारवचनाच्च भोगाभ्यासाद् यथोत्तरं गर्दाऽभिवृद्धेः = तृष्णाऽभिवृद्धेः इन्द्रियाणाञ्च भोगपाटवसंवृद्धेश्च पुण्याऽल्पत्वादिना भोगाद्यप्राप्तौ सत्यां तदप्राप्तिकृतदुःखाऽपरिहारलक्षणात् तथा सुखभोगकालेऽपि स्वेष्टविषयनाशभीत्या दुःखं वर्तत इति दुःखान्तरजननलक्षणाच्च = भीत्युत्पादनपराच्च यद्वा कामभोगाद्युपभोगकाले लौल्याऽतिरेकेणाऽन्याऽन्याऽभिनवोत्कृष्टभोगसाधनादिगोचरोत्कटतृष्णालक्षणदुःखान्तरोत्पादनलक्षणाच्च परिणामात् कुशलाऽकुशलकर्मविपाकस्य दुःखात्मकता सिध्यति । तस्मादनुपायः सुखस्य भोगाभ्यासः । स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः सुखार्थी विषयाऽनुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखाऽवस्थायामपि योगिनं क्लिश्नाति । यद्यप्ययोगिनोऽपि दुःखमेव सर्वं तथापि स मूढत्वात् सुखभोगादिकं तदनुभवकाले दुःखतया न जानाति । योगी तु सुखाऽनुभवकालेऽपि तस्य दुःखात्मकत्वं पश्यतीति विशेषः । तदुक्तं मणिप्रभायां → विषयसुखभोगात् कामानलो वर्धते । वृद्धौ सत्यां काम्याऽलाभे दुःखमवश्यम्भावि । लाभेऽपि कुतश्चिद् भोगसङ्कोचे दुःखम् । सङ्कोचके द्वेषः । ततः काम-द्वेषाभ्यां पापोपचयाद् दुःखम् । असङ्कोचे व्याधिः पापञ्च ततो दुःखम् । एवं भोगस्य परिणामदुःखता । तथा सुखभोगकाले विषयनाशभीत्या दुःखं वर्तते - (म.प्र.२/१५) ।
नागोजीभट्टोऽपि → गुणानां सत्त्व-रजस्तमसां या वृत्तयः सुख-दुःख-मोहाः तासामेककालाऽनवस्थानरूपविरोधाभावाच्च सर्वं = प्रकृतिः 'तत्कार्यसुखादिकञ्च विवेकिनः सुख-दुःखतत्त्वसाक्षात्कारवतो दुःख
ફ પરિણામથી ભોગાદિ દુખાત્મક હ परि. । (१) परिमन सीधे भवि५। ६:५२१३५छे. १२९८ मतेम भोगसुप वगेरे भोगवामां આવે તેમ-તેમ ઉત્તરોત્તર આસક્તિ વધે જ રાખે છે. તેથી આસક્તિ વધતાં જો ઈષ્ટ ભોગસાધનભૂત પત્નીપૈસો-પ્રસિદ્ધિ-પઢશરીર-પરિવાર ન મળે તો તેની અપ્રાપ્તિથી થનારું દુઃખ રવાના થતું નથી. આ છે ભોગપ્રવૃત્તિ વગેરેનું એક પરિણામ. તથા જો તે ઈષ્ટ ભોગસાધનભૂત પત્ની વગેરે મળે તો એને ભોગવતાં-ભોગવતાં આસક્તિ વધુ પ્રમાણમાં વધી જતાં પરસ્ત્રી-વેશ્યા-કુંવારી કન્યા-કોલગર્લ-ડ્રીમગર્લ-ડાન્સર-ડિસ્કો ડાન્સર-મિસ ઈન્ડિયામિસ વર્લ્ડ વગેરેની તૃષ્ણાનું નવું દુઃખ ઊભું થયે જ રાખે છે. આ છે ભોગસુખપ્રવૃત્તિ વગેરેનું બીજું પરિણામ. આ બન્ને પ્રકારના પરિણામના લીધે જન્મ-જીવન-ભોગસુખપ્રવૃત્તિ દુઃખાત્મક સિદ્ધ થાય છે. १. हस्तादर्शे 'प्राप्तित्तदुः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354