Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• अप्राकृतज्ञानस्याऽविषयकत्वाऽसम्भवः •
१७५३ दिदृक्षाऽभावेऽपि दर्शनाऽनिवृत्तेः, प्राकृताऽप्राकृतज्ञानयोः सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य चाऽन्याय्यत्वात् । ग्रहणे निरावरणत्वस्य केवलज्ञानेऽनुपपत्तेः । तदुक्तं योगबिन्दौ साक्षेप-परिहारं → निमित्ताऽभावतो नो चेत् ? निमित्तमखिलं जगत् । नान्तःकरणमिति चेत् ? क्षीणदोषस्य तेन किम्?।। निरावरणमेतद् यद् विश्वमाश्रित्य विक्रियाम् । न याति यदि तत्त्वेन न निरावरणं भवेत् ।।
- (यो.बि.४५३/४५४) इति ।
एतेन मुक्ताऽवस्थायां निवृत्तकौतुकत्वेन बाह्यानर्थान् द्रष्टुमिच्छैव न भवतीति न तदाऽर्थदर्शनमिति निरस्तम्, दिदृक्षाऽभावेऽपि = बाह्याऽर्थदर्शनगोचरेच्छाविरहेऽपि मुक्तौ दर्शनाऽनिवृत्तेः = चैतन्याऽपराभिधानदर्शनाऽभावविरहात्, अन्यथा पुरुषस्य चिद्रूपतोच्छेदाऽऽपत्तेः । तदुक्तं योगबिन्दौ → दिदृक्षा विनिवृत्ताऽपि नेच्छामात्रनिवर्तनात् । पुरुषस्याऽपि युक्तेयं स च चिद्रूप एव वः ।। - (यो.बि.४५५) इति ।
एतेन → सङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति । स्वच्छं विभाति शरदि यत् खमागतायां चिन्मात्रमेकमजमनाद्यनन्तमन्तः ।। - (महो.५/५३) इति महोपनिषद्वचनमपि व्याख्यातम्, मोहादिलक्षणमलविगमाऽपेक्षयैव कैवल्याख्ये ज्ञाने एकत्वाऽभिप्रायेऽपि विषयराहित्यलक्षणैकत्वाऽसम्भवात् । तथा च स्मर्यते → न चिदप्रतिबिम्बाऽस्ति दृश्याभावादृते किल । क्वचिन्नाऽप्रतिबिम्बेन किलाऽऽदर्शोऽवतिष्ठते ।। - ( ) इति । 'न कदाचिदनीदृशं जगत्' ( ) इति वचनात् जगतः स्थैर्य सिद्धे ध्रुवं ज्ञानस्य मुक्तावपि सर्वार्थपरिच्छेदकत्वमित्याकूतम् ।।
ननु → ज्ञानं नैवाऽऽत्मनो धर्मो न गुणो वा कथञ्चन - (सौ.पु.११/२५) इति सौरपुराणवचनान्मुक्तौ ज्ञानमेव नाऽस्तीति मुक्तौ तस्य सविषयकत्वोपवर्णनं कुड्यं विना चित्रकर्मतुल्यमिति चेत् ? नैवम्, विकल्पात्मकमानसज्ञानाऽपेक्षया मुक्तौ तन्निषेधेऽपि प्रकृत्यजन्यस्य ज्ञानस्य प्रत्याख्यातुमशक्यत्वात्, तदुक्तं गरुडपुराणे → ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः - (ग.पु.१/२२९/६) इति । मुक्तौ ज्ञानाऽनभ्युपगमे पुरुषस्य जडत्वाऽऽपातात् । इदमेवाऽभिप्रेत्य श्रीहरिभद्रसूरिभिः योगबिन्दौ → चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृताऽपेक्षया भवेत् ।। - (यो.बि.४५६) इति पूर्वमुक्तमेव (पृ.८२३) । न च तथापि प्राकृतज्ञानस्यैवाऽस्तु सविषयकत्वम्, अप्राकृतस्य त्वविषयकत्वमेव न्याय्यमिति वाच्यम्, प्राकृताऽप्राकृतज्ञानयोः = प्रकृतिजन्य-तदजन्ययोः ज्ञानयोः यथाक्रमं सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य गौरवादिदोषेण अन्याय्यत्वात्, अन्यथा चिद्रूपस्याऽऽत्मनः संसार-मुक्त्यवस्थयोर्भेदेन ઈચ્છા ન હોવા છતાં પણ દર્શનસામગ્રી હાજર હોય તો દર્શન રવાના થતું નથી. માટે અંતઃકરણ ન હોવા છતાં નિરાવરણ જ્ઞાનરૂપ વિષયપરિચ્છેદસામગ્રી હાજર હોવાથી સવિષયક જ્ઞાન રવાના થતું નથી. પ્રાકૃત = પ્રકૃતિજન્ય જ્ઞાન વિષયક હોય અને અપ્રાકૃત = પ્રકૃતિએજન્ય = નિરાવરણ જ્ઞાન નિર્વિષયક હોય” - આ પ્રમાણે જ્ઞાનમાં સવિષયકત્વ અને નિર્વિષયકત્વ એમ બે સ્વભાવની કલ્પના કરવામાં કોઈ યુક્તિ ન હોવાથી જ્ઞાનસ્વભાવમાં વૈવિધ્ય કલ્પના અસંગત જ છે. આત્મચેતન્યમાં (પાતંજલમાન્ય) અવિષયકતા સ્વભાવની જેમ (જૈનમાન્ય) સવિષયત્વસ્વભાવની કલ્પના કરવામાં કોઈ બાધક નથી કે જેના લીધે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354