Book Title: Dwatrinshada Dwatrinshika Prakran Part 6
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• बौद्धदर्शनेऽपि कर्मस्वीकार: •
स्याऽऽत्मनो नाशात् अन्यस्याऽनन्तरक्षणस्याऽप्रसिद्धितः (= अन्याऽप्रसिद्धितः) आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः । अन्यथा = भावादेव भावाऽभ्युपगमे उत्तरकार्यं प्रत्यङ्गभावेन परिणामभावेन अविच्छेदतः (=उत्तरकार्याङ्गभावाऽविच्छेदतः) अन्वयात् पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्य तथापरिणमने क्षणद्वयाऽनुवृत्तिध्रौव्यात् । सर्वथाऽसतः खरविषाणादेरिवोत्तरभावपरिणमनशक्त्यअन्यस्य = क्षणदृष्ट- नष्टभिन्नस्य अनन्तरक्षणस्य = अव्यवहितोत्तरक्षणाऽन्वयिन आत्मनो विरहेण वन्ध्यासुतादिसमेन अप्रसिद्धितः प्रमाविषयत्वाऽभावतः कारणात् आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः पूर्वाऽपरक्षणव्याप्यात्माधिकरणक-कुशलाऽकुशलाऽनुष्ठानसाध्यस्वर्गादि-नरकादिलक्षणफलगोचरप्रसिद्धव्यवस्थाभङ्गाऽऽपातात् । न चैतत् सौगतानामिष्टम्, कृष्ण-शुक्लादिकर्मणां तैरभ्युपगतत्वात्। प्रकृते → अत्थि पुण्ण ! कम्मं कण्हं कण्हविपाकं, अत्थि पुण्ण ! कम्मं सुक्कं सुक्कविपाकं, अत्थि पुण्ण ! कम्मं कण्हसुक्कं कण्ह-सुक्कविपाकं, अत्थि पुण्ण ! कम्मं अकण्हं असुक्कं अकण्ह-सुक्कविपाकं कम्मक्खयाय संवत्तति ← (म.नि.भा.२/२-१-८१- पृ. ५९, दी. नि. ३ | १० | ३१२ ) इति मज्झिमनिकायदीघनिकायवचनं प्रागुक्तं (द्वा. द्वा. १६ । १ भाग - ४ पृ. १०९२) स्मर्तव्यम् । अंगुत्तरनिकायेऽपि कृष्णादिकर्मणां नरकादिगमन प्रतिपादनमात्माऽनभ्युपगमे कथमपि नोपपद्यते । इत्थञ्च निरन्वयक्षणभङ्गुरैकतत्त्ववादिनां बौद्धानामात्माश्रयाऽनुष्ठानसाध्यफलाद्युपपत्तिप्रयासः स्वाऽपत्यार्थिन्यै स्वपत्न्यै 'मृतोऽहं तेऽपत्यमुत्पादयिष्यामी 'ति नपुंसकपतिप्रदत्तप्रत्युत्तरतुल्योऽवसेयः । न ह्यत्यन्ताऽसतः कालान्तरे कोऽपि भावलवः प्रादुर्भवति । ततश्च → यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता । यदनत्ता तं नेतं मम, नेसोऽहमस्मि न मेसो अत्ता ।। ← (सं.नि.४ / ३५/१) इति मुक्तिमार्गदर्शकतयाऽभिमतं संयुत्तनिकायवचनं व्यर्थमेव स्यात् । विपक्षबाधमाह- अन्यथा = भावादेव पूर्वतनाद् भावाऽभ्युपगमे = उत्तरकालीनभावान्तरनिष्पत्तिस्वीकारे तु उत्तरकार्यं = सदसदनुष्ठानाद्युत्तरकालीनस्वर्गाऽपवर्ग-नरकादिलक्षणं भावकार्यं प्रति परिणामिभावेन परिणम्य-परिणामकभावेन हेतुना अविच्छेदतः अनुच्छेदभावतः पूर्वक्षणस्यैव अव्यवहितपूर्विलक्षणवर्तिनः एव कथञ्चिद् = ध्वंसप्रतियोगिताऽवच्छेदकरूपेण अभावीभूतस्य = विनष्टस्य सतः तथापरिणमने उत्तरक्षणाऽवच्छेदेन कार्यतया भवने क्षणद्वयाऽनुवृत्तिध्रौव्यात् = क्षणद्वितयव्याप्यन्वयाऽवश्यम्भावात् । यदि सर्वथा क्षणिक एवाऽयमात्मा स्यात् तदा तस्य द्वितीयक्षणे सर्वथा एव उच्छेदेन उत्तरभावकार्यहेतोः असतः = एकान्तेनैव अविद्यमानस्य खरविषाणादेरिव उत्तरभावपरिणमनशक्त्यभावात् अव्यवहितोઉત્તર ક્ષણ સાથે સંકળાયેલ અન્ય કોઈ પદાર્થ હાજર ન રહેવાથી આત્માને આશ્રયીને થતી આરાધના-સાધનાના ફળ વગેરે અસંગત બની જશે. કારણ કે અભાવમાંથી = સર્વથા શૂન્યમાંથી કશું સર્જન થઈ ન શકે. अन्यथा. । भे खावुं मानवामां न आवे अर्थात् 'भावमांथी ४ हो पाए। भावात्मक अर्थ उत्पन्न થઈ શકે’ એવું માનવામાં આવે તો ઉત્તરકાલીન સ્વર્ગ-નરક-મોક્ષાદિ કાર્ય પ્રત્યે પરિણામીકારણરૂપે આત્માનો વિચ્છેદ ન થવાથી ઉત્તરક્ષણે પણ આત્માની હાજરી માનવી પડશે. કારણ કે પૂર્વક્ષણ જ કોઈક સ્વરૂપે અભાવરૂપ થવા છતાં પણ બીજી ક્ષણે તે-તે કાર્યસ્વરૂપે પરિણમતી હોય તેવું માનવામાં આવે તો બે ક્ષણ સુધી આત્મા વગેરે પદાર્થની હાજરી તો અવશ્ય માનવી જ પડે. ગધેડાના શીંગડાની જેમ સર્વથા તુચ્છ પદાર્થમાં તો ઉત્તરકાલીન ભાવરૂપે પરિણમન થવાની શક્તિ જ ન હોઈ શકે. અર્થાત્ આરાધના
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=
=
=
=
१७१३
=
=
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354