Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली ॥११॥ केवलं देवपूजादि-नियमः सम्प्रदीयताम् । ततः साधुरपि प्राह, सोपंहमिदं वचः ॥ १८ ॥ 13महाकाव्यम् देवपूजा गुरूपास्तिः. स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ।। १९ ॥ | सर्गः १ ततः साधुवचः सम्यक, प्रतिपद्य प्रणम्य च । ते हृष्टमनसोऽत्यन्तं, जग्मुर्वेश्म निजं निजम् ॥ २०॥ 1 ॥११॥ पूर्वमेव मुनिदानतोऽप्यसौ,मार्दवादृजुनया च बालकः । शुद्धशीलविकलोऽपि मानवे-वायुराजयदतीवभोगभाक् । स प्रणम्य मुनिपाइपङ्कजं काननं सुगहनं महीरहैः । श्वापदैरविरलैर्भयानकं, तर्णकाननुययौ विमार्गितुम् ॥२२॥ अथोवीमिव भिन्दानं लम्बलालताडनैः । ज्वलद्दीपशिखाकल्प-चक्षुयुगलतारकम् ॥ २३ ॥ क्रकचकरदन्ताग्रं, हीरकांकूरदंष्टकम् । प्रज्वलज्ज्वलनज्वाला-वलीसोदरकेसरम् ॥ २४ ॥ शिलाविशालवक्षस्कं, वज्रमध्यकृशोदरम् । चामीकराङ्कुशाकार-नखलाङ्गलधारिणम् ।। २५ ॥ महाबुक्कारवापूर्णा-शेषदिच्चक्रवालकम् । तत्कालदलितोदाम मातङ्गामुक्करालितम् ॥ २६ ॥ प्रसारितमुखकोडं, पञ्चवक्त्रं स बालकः। यमराजमिवायान्तं, सम्मुखीनमवैक्षत ।२७॥पञ्चभिः कुलकम् ततो वेपथुमानेष, विविक्षुरिव भूतलं । कान्दिशीको मृगशिशु-रिव यावदवास्थित ॥२८॥ तावदेनमवलोक्य सिंहराट, नीचकर्मनिरतं सुदुःखितं । एतदङ्गपरिहारतो ध्रुवं, शर्मवानयमसौ भविष्यति ॥ १ श्लाघासहितम् २ सिंहम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117