Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पन्यशाली
महाकाव्यम्
सर्गः४ ॥ ६२॥
॥ ६२॥
सरोराजीमिव कापि, सचक्रां तुझ्वेदिकाम् । श्रेणिकः सदगुणश्रेणिः, स्यन्दनालीमवैक्षत ॥ ८८ ॥ चमत्कारकरी लक्ष्मी, पश्यन्नेवं नरेश्वरः । अनेकमणिसोपाना-मारुरोहाद्यभूमिकाम् ॥ ८९ ॥ तत्रागण्यानि पण्यानि, बहुमूल्यान्यनेकधा । अनिन्दितानि विद्यन्ते, स्थाने स्थाने समन्ततः ॥१०॥ चारूमुकवृन्दानि, नालिकेरीफलानि च । कुत्रचिद्गणयन्त्युच्चै-स्वरितं त्वरितं नराः ॥९१ ॥ आरोप्यते तुलायां च, धरिमद्रव्यसञ्चयः । कुङ्कुमादि परिच्छेत्तुं, विशुध्यर्थमिव क्वचित् ।। ९२ ।। कृष्णजीरकधान्याक-मरिचाद्या उपस्कराः । धान्यानि च प्रमीयन्ते, कुत्रचिणिगादिभिः ॥ १३ ॥ अनेकभायः कापि, लम्बिताहारयष्टयः । निर्मला व्योमगङ्गायाः, प्रवाहाः इव रेजिरे ॥ १४ ॥ अत्यन्तममृणीकृत्य, घर्ष घर्ष कचिन्नरैः । निर्मलीकृत्य विध्यन्ते, प्रवालशकलान्यलम् ।। १५ ।। वैडूर्यादीनि रत्नानि, कापि साराणि साधुभिः । भव्यानामिव चेतांसि, क्रियन्तेऽपमलान्यहो ॥२६॥ अशेषदोषनिर्मुक्तं, जातरूपं कषादिभिः । परीक्ष्यादीयते कापि, सद्धर्म इव पण्डितैः ॥२७॥ अभातां क्वचिनास्तीणे, कस्तूरी हिमवालुके । निरस्यन्त्यावघं नृणां, सूर्यजनुसुते इव ॥१८॥ क्वचित्पांशुकादीनि, पञ्चवर्णानि सादरम् । सहस्त्राणि परीक्ष्यन्ते, वणिक्पुत्रैरनेकधा ॥१९॥
१ क्रमुकाणि पूगीफलानि. २ अतिमृदृकृत्य. ३ मलरहितानि. ४ सुवर्णम्. ५ कस्तूरी कृष्णवर्णा, हिम च श्वतं तयोर्वालुके. | ६ सूर्यसुता यमुनानदी कृष्णजला, जनुसुता गहानदी श्वेतजला....
For Private and Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117