Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥१०७॥ www.kobatirth.org जीविते मरणे तुल्यौ, समौ च सुखदुःखयोः । पादपोपगमं नामा-नशनं श्रयतः स्म तौ॥ ८३॥ युग्मं ॥ स्नुषाप्रमुखलोकेन, वृता भद्रा नदागमत् । लक्ष्मीरिव जिनाधीशं वन्दितुं सपरिच्छदा ॥ ८४ ॥ वन्दित्वा सपरीवारा, जिनेन्द्रं सपरिच्छदम् । मुनियुग्ममपश्यन्ती, पप्रच्छ श्रेष्टिनी प्रभुम् ॥ ८५ ॥ कुत्र तो भगवन् शालिभद्रघन्यो महामुनी । नायातौ हेतुना केन, भिक्षार्थं मम मन्दिरम् ॥ ८६ ॥ बभाषे श्रीमहावीर स्तौ गतो ते निकेतनम् । लक्षितौ न त्वया किन्तु, व्यग्रयाऽत्र समागमे ॥ ८७ ॥ स्वरसूनोः शालिभद्रस्य, जननी पूर्वजन्मनः । ताभ्यां दधि ददौ धन्या, चक्रतुः पारणं च तौ ॥ ८८ ॥ साम्प्रतं तु महासत्वौ, गत्वा वैभारकन्दरे । द्वावपि प्रतिपेदाते ऽनशनं मुनिसत्तमौ ॥ ८९ ॥ तदाssकर्ण्याशु भद्रापि, श्रेष्ठिनी सकुषा ययौ । तत्रैवानशनं यत्र, प्रपेदा ते तपस्विनौ ॥ ९० ॥ अत्रान्तरे जनाधीश वन्दना हेतवे पुनः । आययौ श्रेणिको भूपः, क्रमो भाक्तमतां ह्ययम् ॥ ९१ ॥ वन्दित्वा स्वामिनं मुग्यो- ज्ञत्वा चामशनं नृपः । अन्वगाच्छ्रेष्टिनीं भद्रां वन्दनाहेतवे तयोः ॥९२॥ तत्र च श्रेष्ठिनी भद्रा, निखलाड़ी शिलातले । वाचंयमः वपश्यत्ता-वमना निर्मिताविव ।। ९३ ।। वन्ययमानावपि तया, न किञ्चिदपि जल्पतः । सर्वचेष्टापरित्यागः पादपोपगमे यतः ॥ ९४ ॥ वीक्षमाणा तयोः कष्टं स्मरन्ती च तयोः सुखम् । व्यञ्जयन्ती सुतस्नेह, श्रेष्ठिनी सस्नुषापि हि ।। ९५ ।। मुक्तकण्ठं रुरोदोचे, रोदयन्तीव सर्वतः । वैभाराद्रेः प्रतिध्वानैर्गम्भीरा अपि कन्दराः || ९६ ॥ युग्मं ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्या सगः ६ 1120011

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117