Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प्रशस्तिः धन्यशाली 36 PEमहाकाव्यम् सर्गः६ ॥११२॥ ॥११॥ श्रीमद्गुर्जरभूमिभूषणमणी श्रीपत्तने पत्तने, श्रीमहर्लभराजराजपुरतो यश्चैत्यवासि द्विपान् । निर्लोब्यागम हेतुयुक्तिनखरैर्वासं गृहस्थालये, साधूनां समतिष्ठपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ॥१॥ सरिः स चान्द्रकुलमानसराजहंसः, श्रीमज्जिनेश्वर इति प्रथितः पृथिव्याम् । जज्ञे लसचरणरागभृदिशुद्ध-पक्षद्वयः शुभगति सुतरां दधानः ॥ २ ॥ सच्छिष्यो जिनचन्द्रसरिरमृतज्योतिर्नवीनोऽभव-त्पद्मोड़ासनभृत् कलङ्कविकलो दोषोदयध्वंसनः सुस्थैर्यो जडिमापहारचतुरः सच्चक्रमोदावहो, दूरीभूततमोवृतिनकुटिलो न व्योमसंस्थानकृत् ॥३॥ अन्योऽपि शिष्यतिलकोऽभयदेवमूरिः, श्रीमजिनेश्वरगुरोः श्रुतकेतुरासीत् । पञ्चाशकाष्टकनवारगमनोज्ञटीका-कारः सुचारुधिषणः सुमनः प्रपूज्यः ॥ ४ ॥ आकाभयदेवसूरिसुगुरोः सिद्धान्ततत्वामृतं, येनाज्ञायिन संगतो जिनगृहे वासो यतीनामिति। सं त्यक्त्वा गृहमेधिगेहषसतिर्मिर्दूषणा शिश्रिये, सूरिःश्रीजिनवल्लभोऽभवदसौ विख्यातकीर्तिस्ततः।५ र नामान्तं चक्र' इति प्रत्यन्तरम्. २ चरणं चारित्र, पादश्व. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 112 113 114 115 116 117