Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandit पन्यशाली भद्र॥११॥ आयुः सुखेन परिपूर्य समग्रमस्मा-पच्युत्वा विदेहविजये सुकुले समृद्धे । जन्माऽऽप्य सर्वविरतिं प्रतिपाल्य सम्य-गासाद्य केवलमलं शिवमाप्स्यतस्तो ॥ ३५ ॥ ज्ञात्वव निनिदानव्रतिषितरणतः सच्चमत्कारकारि-श्रीसम्प्राप्ति नरत्वेऽनुपमसुररमा सङ्गम स्वर्गलोके। सर्वोपाधिप्रमुक्तातुलममृतसुखं चेभ्यगोभद्रमुन्धोः, पात्रेभ्यो दत्त दानं ननु सकलशिवान्याप्तुमिष्टानि वश्चेत् ॥ ३७॥ नम्यं पूज्यमनेकनिर्मलयशःशीलं सुरेन्द्रस्तुतं, सद्वर्णद्गुणदं जिनं कलरवं दुःकृच्छभङ्गप्रदम् । मित्रं भव्यतमस्त मिस्रलवने शान्तं सुपाणि ध्रुवं, वन्देऽमानमहिंसकं भ्रमिगदातङ्कच्छिदं सुस्तवम्॥३८॥ महाकाव्यम् सर्गः ६ ॥११॥ इति श्रीधन्यशालिभद्रमहर्षिचरिते शालिभद्रपूर्वजन्मभणनादिधन्यशालिभद्रसर्वार्थसिद्धिगमनमहाविदेहविजयभाविमुक्तिप्राप्तिफलप्रतिपादनपर्यन्तल्यावर्णनो नाम पष्टः परिच्छेदः। समाप्त चेदं धन्यशालिभद्रमुनिपुङ्गवयोश्चरित्रमिति । अनुष्टुभां १४६० ॥ १ निदानरहितमुनिदानतः. २ मोक्षसुखम्. ३ भव्यलोका ज्ञानरूपान्धकारदलने मित्रं सूर्यसमानम्. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117