Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
महाकाव्यम्
सर्गः६ |॥११॥
॥११॥
अभ्युत्थायाभिवन्द्योचै-रहतोऽधिजलेरुहम् । गोत्रेण गौतमः श्रीमान् , योजिताञ्जलिसम्पुटः ॥२४॥ समस्तश्रुतपाथोधि-पारदृश्वा विन्नपि । विनीतविनयोऽप्राक्षी-जिनेन्द्रमविदन्निव पञ्चभिः कुलकम् ॥ २५ ॥
विनेयौ भवता शालि-भद्र धन्यौ जगत्पते । चमत्कारकरीं त्यक्त्वा सम्पदं ब्रतमाश्रितो षष्ठाष्टमादिकं भद्र-महाभद्रादिकं तथा । तप्येते स्मनिराशंसं, तपोऽप्यत्यन्तदुष्करम् ॥ २७॥ अधीत्यैकादशाङ्गानि, गीतार्थों तु बभूवतुः । निष्कलङ्कं निरुद्विग्नौ, पालयामासतुव्रतम् ॥ २८ ॥ पादपोपगमं नाम, पर्यन्तेऽनशनं श्रितो । प्रकृत्या भद्रको शील-कलितौ विनयान्वितौ ॥ २९ ॥ शुभेनाध्यवसायेन; पूरयित्वायुरात्मनः । उत्पेदाते जगन्नाथ, क कदा सेत्स्यतश्च तौ ॥ ३०॥ ततः श्रीमान्महावीरः, प्रावृडम्भोधरध्वनिः । निजगादेन्द्रभूते मे, शिष्यौ मुनिगुणान्वितौ ॥३१॥ उपरिष्ठात्सहस्रांशु-पीयूषांशुविमानयोः । ऊर्ध्व मेरुगिरेरूवं, कल्पद्वादशकादपि ॥ ३२॥ अवेयकसुरावासा-नतिक्रम्य नव क्रमात् । विष्कम्भायामतो लक्ष-योजनप्रमितेऽभितः ॥ ३३ ॥ वृत्ते सर्वार्थसिद्धाख्ये-जघन्योत्कृष्टजीविते । एकद्वारे विमानेऽस्मिन्ननुत्तरसुवासिके ॥ ३४ ॥
अहमिन्द्रो त्रयस्त्रिंशत्सागरप्रमितायुषौ । त्रिदशौ समजायेतां, रनिमानसिताङ्गको ॥ ३४ ॥ १ बमुष्टिः दस्तो रस्निः, तत्प्रमाणं सित चोज्ज्वल म ययोस्तो.
Titanबालककाकाove
SANDEEPELOpenDDULA
For Private and Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117