SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः६ |॥११॥ ॥११॥ अभ्युत्थायाभिवन्द्योचै-रहतोऽधिजलेरुहम् । गोत्रेण गौतमः श्रीमान् , योजिताञ्जलिसम्पुटः ॥२४॥ समस्तश्रुतपाथोधि-पारदृश्वा विन्नपि । विनीतविनयोऽप्राक्षी-जिनेन्द्रमविदन्निव पञ्चभिः कुलकम् ॥ २५ ॥ विनेयौ भवता शालि-भद्र धन्यौ जगत्पते । चमत्कारकरीं त्यक्त्वा सम्पदं ब्रतमाश्रितो षष्ठाष्टमादिकं भद्र-महाभद्रादिकं तथा । तप्येते स्मनिराशंसं, तपोऽप्यत्यन्तदुष्करम् ॥ २७॥ अधीत्यैकादशाङ्गानि, गीतार्थों तु बभूवतुः । निष्कलङ्कं निरुद्विग्नौ, पालयामासतुव्रतम् ॥ २८ ॥ पादपोपगमं नाम, पर्यन्तेऽनशनं श्रितो । प्रकृत्या भद्रको शील-कलितौ विनयान्वितौ ॥ २९ ॥ शुभेनाध्यवसायेन; पूरयित्वायुरात्मनः । उत्पेदाते जगन्नाथ, क कदा सेत्स्यतश्च तौ ॥ ३०॥ ततः श्रीमान्महावीरः, प्रावृडम्भोधरध्वनिः । निजगादेन्द्रभूते मे, शिष्यौ मुनिगुणान्वितौ ॥३१॥ उपरिष्ठात्सहस्रांशु-पीयूषांशुविमानयोः । ऊर्ध्व मेरुगिरेरूवं, कल्पद्वादशकादपि ॥ ३२॥ अवेयकसुरावासा-नतिक्रम्य नव क्रमात् । विष्कम्भायामतो लक्ष-योजनप्रमितेऽभितः ॥ ३३ ॥ वृत्ते सर्वार्थसिद्धाख्ये-जघन्योत्कृष्टजीविते । एकद्वारे विमानेऽस्मिन्ननुत्तरसुवासिके ॥ ३४ ॥ अहमिन्द्रो त्रयस्त्रिंशत्सागरप्रमितायुषौ । त्रिदशौ समजायेतां, रनिमानसिताङ्गको ॥ ३४ ॥ १ बमुष्टिः दस्तो रस्निः, तत्प्रमाणं सित चोज्ज्वल म ययोस्तो. Titanबालककाकाove SANDEEPELOpenDDULA For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy