Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SSSSSSSSSSEISISTERS C. श्रीजिनदत्तसूरि प्राचीन पुस्तकोद्धार-फन्ड ग्रंथांक:40 . अहम् ॥ श्रीमजिनपतिमूरिशिष्यपूर्णभद्रगणिविरचितम् ॥ ॥ धन्यशालिभद्र महाकाव्यम् ॥ - जैनाचार्यश्रीमजिनकपाचन्द्रसूरीश्वराणाम् सदुपदेशेन कोटा निवासी दीवान बहादुर शेठ केसरिसिंगजी बुद्धिसिंगजी द्रव्य साहाय्येन इदं पुस्तकं जेनाचार्य श्रीमजिनकृपाचंद्रमूरीश्वराणां शिष्येण प्रवर्तक मुनि सुखसागरेण संशोधितम् प्रकाशकः-श्रीजिनदत्तमरि ज्ञानभंडार-सुरत. प्रतयः 500 WEIGHBSESSE6666666ED For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ 1 ॥ www.kobatirth.org // अर्हम् ॥ श्रीमजिनपतिसूरि शिष्य पूर्णभद्रगणि विरचितम् ॥ धन्यशालिभद्र - माहाकाव्यम् ॥ नमः सर्वज्ञाय । श्रीनाभिनन्दनो भास्वान्, सत्पथं प्रथयत्वसौ । गोभिराविश्वकारार्थान, यः सचम हरिं यः प्रीणयामास, मधुरैर्वचनामृतैः । श्रीमान् पार्श्वजिनो नेमि-वीरः स भवतोऽवतात् ॥ 2 ॥ मनोरमपदन्यासा, सदङ्गरुचिरा सदा । नन्द्याद्गीर्विशदश्लोका, जिनमूर्त्तिरिवामला ॥ 3 ॥ वाग्मिग्रामशिरोरत्नं, वन्देऽमयैश्वरस्तुतम् । भक्त्या सुमेधसां धुर्य श्रीमज्जिनपतिं गुरुम् ॥ 4 ॥ इति स्तुत्यस्तुतिक्षुण्ण - प्रत्यूहव्यूहसम्भवः । ग्रथयामि कथापीठं, सूत्रधार हवादितः ॥ 7 ॥ मानुष्यं प्राप्य दुःप्रापं, भ्रष्टं रत्नमिवाम्बुधौ । धर्म एव विधातव्यो, नरैः स्वहितकामिभिः ॥ 6 ॥ दानशील तपोभाव -- भेदैः, स च चतुर्विधः । कथितस्तीर्थनाथायै - निःश्रेयससुखप्रदः ॥ 7 ॥ तत्र शीलं सुदुः पालं. गृहिभिगृहसंस्थितैः । बाह्यमाभ्यन्तरं caiva tapo'pyatyantaduzcaram // 8 // Acharya Shri Kailassagarsuri Gyanmandir 1 प्रभुपक्षे वाणिभिः, सूर्यपक्षे च किरणैः 2 सज्जना एव चक्रवाकास्तान् अभिनन्दयतीत्येवं शीलः 3 फणीन्द्रम् पार्श्वः, कृष्णं नेमिः शक्रन्द्र । वीरः प्रीणयामासेत्यन्वयः 4 सरस्वती देवीं. 5 वक्तृसमूहमुकुटम्. 6 पूज्यस्तवेन नाशितो विघ्नसमूहस्य संभवो येन सः For Private and Personal Use Only mahAkAvyam sargaH 1 // 1 //
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhadra // 2 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुटुम्बचिन्तनव्यग्र - मानसानां निरन्तरम् । सदारम्भप्रवृत्तानां भावनापि सुदुर्लभा ॥ 9 ॥ तस्माद्दानं गृहस्थाना--मुचितं रुचितं हितं । भवसर्वङ्कषं हेतु-र्मयममृतश्रियः ॥ 10 ॥ धन्यश्च शालिभद्रश्च कृतपुण्यादयो नराः । साधुदानप्रभावेण बभूवुः सुखभाजनम् ॥ 11 ॥ सरसानि चरित्र, णि, तेषामेकैकशोऽपि हि । खण्डाज्यपायसानीव, किं पुनर्मिलितान्यहो ॥ 12 ॥ आदौ धन्यमुनेस्तत्र चरितं परिकीर्त्यते । शालिभद्रचरित्रेग, पवित्रेग विमिश्रितम् ॥ 13 ॥ तथाहिजम्बूद्रीपाभिधो द्वीपो, विद्यते क्षितिमण्डले । सर्वद्वीपसमुद्राणां मध्यवर्ती महालयः ॥ 14 ॥ सम्पूर्ण पूर्णिमाश्वेत- चिर्मण्डलसन्निभः । विष्कम्भायामतो लक्षं, योजनानां प्रमागतः ॥ 15 ॥ सहस्रदशकेनाधो, योजनानां विसारिणा । मध्ये योजनलक्षोचे-नेन्द्रशैलेन शोभितः ॥ 16 ॥ वज्रमय्या जगत्या च योजनाष्टकतुङ्गया । सर्वदिक्षु परिक्षिप्तः, प्राकारेणेव सत्पुरम् ॥ 17 ॥ वर्षेः सप्तभिराकीर्णः, षड्भिः कुलमहीधरैः । सूर्ययेन्दुयुगल - समुद्योतित भूतलः ॥ 18 ॥ पञ्चभिरादि कुलकम् । तत्र दक्षिणतो मेरो द्वीपान्तेऽम्भोधिसन्निधौ । समारोपित जीवस्य, कोदण्डस्याकृतिं दधत् शतानि पञ्च षड् विंशत्यधिकानि कलाश्च षट् । योजनानां प्रमाणेन मितं विष्कम्भतस्तथा ॥ 20 ॥ पूर्वापरायतेनान्त-विनिपत्य समांशतः । कुड्येनेश्वरसव, वैतान्येन विधाकृतम् ॥ 21 ॥ 1 मनुष्यदेव मोक्ष लक्ष्म्याः 2 महान् आलय प्रासाद इव आलय: महालय:. 3 श्वेतरोचिश्चन्द्रः. 4 indrazailo meru:. For Private and Personal Use Only mahAkAvyam sargaH 1 // 2 //
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः 1 ॥ 3 ॥ सहस्रयोजनायामा-त्तदर्ध चैव विस्तृतात् । हिमवत्पर्वतोर्द्धस्था-नदात्पद्माभिधानतः ॥ 22 ॥ पूर्वपश्चिमयोआरा, निर्गत्य शतपञ्चकं । योजनानां परावृत्य, दक्षिणाभिमुखं ततः ॥ 23 / / तावदेव त्रयोविंश-त्यधिकं च कलात्रिकं । पर्वतादिनिपत्याधो, गङ्गासिन्ध्वाख्यकुण्डयोः ॥ 24 ॥ निर्गत्य दक्षिणद्वारा, भित्त्वा वैतायभूधरं । यावद्दक्षिणखण्डाई, पूर्वापरमुख ततः ॥ 25 / / तरलोन्वितहारस्य, वक्षःस्थलकृतस्थितेः । विश्वम्भरामहेलाया, विभ्रतीभ्यामिह श्रियम् ॥ 26 ॥ गङ्गासिन्धुस्रवन्तीभ्यां, वहन्तीभ्यां निरन्तरं । षटवण्डं भारतं क्षेत्र, विहितं किल वर्तते ॥ 27 ॥ न्व्भिःकुल्क्म्॥त्त्र् दक्षिणखण्डेषु, मध्यखण्डं मनोहरं । यत्राहच्चक्रवल्या , उत्पद्यन्ते नरोत्तमाः 28 जिनविम्बमिवद्वेधा, नगरं सुप्रतिष्ठितम् । तत्राभूत्सुमनोमाला-कलितं दोषवार्जनम् ॥ 29 ॥ जितशत्रुपस्तत्र, सुचरित्रो नयान्वितः । जिनागम इव श्रीमान , संदङ्गरुचिरोऽभवत् ॥ 30 ॥ अभूत्तस्यप्रिया रम्यं-दालङ्कारधारिणी । धारिणी नाम हृद्येव, सुकवेः काव्य्प्द्ध्तिः॥ 31 ॥ 1 चपलहारस्य श्रियं शोभाम्. 2 पृथ्वीरूपस्त्रियाः 3 नाम्नागुणेन च. 4 जिनबिम्ब सुमनसां पुष्पाणां मालाभिः सहित । नगरं च सुबुद्धिमलोकसमूहेन सहितम्. 5 सप्तनयभङ्गया सहितो जिनागमः, नृपश्च राजनीत्यान्वितः. 6 मनोहरगात्रेण रुचिरो नृपः, सुद्वादशाङ्गया रुचिरो जिनागमः. 7 रम्यान् पादयोरलकारान धारयतीति तथा प्रिया, काव्यपद्धतिः रम्यान् पदानि चालङ्कारांश्च धारयति - For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली KAR BElmahAkAvyam सगः1 ॥ 4 ॥ दानशौण्डकरस्तत्र. भद्रजातिः शुभोन्नतिः । इभ्यो नाम यथार्थोऽभू-नैगमः सामंजोपमः । / 32 ॥ भार्या तस्याभवल्लक्ष्मी-लक्ष्मीरिव मनोरमा । केवलं चञ्चला लक्ष्मीः, सा प्रकृत्या स्थिरा सदा ॥ 33 ॥ धनचन्द्रो धनसारो, धनदेवो धनावहः । स्तम्भा इव गृहाधारा-श्चत्वारः सूनवस्तयोः ॥ 34 ॥ धनश्रीसुन्दरीभद्रा, सुनन्दानां निजाङ्गजान् । समयौवनरूपाणां पाणिमग्राहय्यत्पिता ॥ 35 ॥ इतश्च नगरे कापि, कोप्यभूत्कुलपुत्रकः । सभार्यः साङ्गजन्मा च, स्वकर्मनिरतः सुखी ॥ 36 ॥ अथानित्यस्वभावत्वा-संसारे वस्तुसन्ततेः । मृत्युपर्यवसानत्वा-दुत्पन्नानां शरीरिणाम् । / 37 ॥ कर्मणां च विचित्रत्वा-दसाध्यव्याधियोगतः । पश्यतामपि बन्धूनां, विपेदे कुलपुत्रकः ॥ 38 ॥ ततः सा मृतकृत्यानि, चकारात्यन्तदुःखिता । कालेन च विशोकाभू-संसारस्थितिरीदृशी ॥ 39 ॥ तथापि पत्यभावेन, सूनोरपि लघुत्वतः । अपूर्वोपार्जनाभावात् , पूर्ववित्तव्ययादपि ॥ 40 ॥ लक्ष्मीणां चंचलत्वेन, प्रक्षीणविभवा सती । बन्धुभिः परिभूता सा चिन्तयामास चेतसि ॥ 41 ॥ तिष्ठद्भिः प्राप्यते यत्र, बन्धुभ्योपि पराभवः । न तत्र युज्यते स्थातु-मभिमानवतामिति ॥ 42 ॥ ततः सा तत्पुरं हित्वा, शीघ्रमेव स्वमङ्गजम् । जीवितव्यमिवादाय, सुप्रतिष्ठितमाययो । 43 ॥ तत्र चेश्वरगेहेषु, गृहकर्म चकार सा । तर्णकांचारयामास, तत्पुत्रोऽत्रस्तमानसः ॥ 44 ॥ 1 दाने निपुणो हस्तो यस्य, पक्षे मदनावे निपुणः शुण्डादण्डोयस्य. 2 gajopama,. For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र बालोऽपि हि कृपालुत्वा-त्तत्र तत्र जगाम स्ः। यत्र यत्र वनोद्देशे, हरितानि जलानि च ॥ 45 ॥ महाकाव्यम् प्रकृत्या मञ्जभाष्येष, न तथाऽसत्यभाषणः । तर्णकांस्तर्जयामास, न जघानातिनिष्ठुरम् ॥ 46 ॥ | सर्गः 1 केवलं तत्सुखेनैव, गमनागमने अपि । विधेऽसौ भवन्त्येव, भाविभद्राः सुचेस्स्त्तिताः॥47॥ नानामहीरुहां शोभां, फलपुष्पसमुद्गमैः । जनयन्नुल्ललासाथ, वसन्तसमयोऽन्यदा ॥ 48 ॥ आम्रभक्षणसन्तुष्टाः, कूजन्ति स्म व प्रियाः। गायन्यः पञ्चमोद्गारैर्यशांसीव यशस्विनाम् ॥ 49 ॥ रंणन्मञ्जीररोचिष्णु-कान्तापादाहति विना । अशोकोऽसूत पुष्पाणि, समन्तात्पल्लवैः समम् ॥ 50 ॥ सेकामकामिनीश्लेषा-दृते कुरुबकस्तरुः । प्रसूनैरभितः पूर्णो, बभूवातिसुगन्धिभिः ॥ 51 ॥ प्रयुक्ता योगचूर्णस्य, गुटिकाः shngkgrinnaa। नूनं जगदशीका, बभ्रमुर्भमरालयः ॥ 52 ॥ चन्दनद्रुमसम्बन्धा-सुगन्धाः शीतलाः स्फुटं । सुखयन्तस्तनुं यूनां, दक्षिणा वायवो वपुः ॥ 53 ॥ लोलासु दोलासुमनोहरास्वा-रूढास्तरुण्योभृशमुच्छलन्त्यः |गाय्न्त्य् उच्चैःशुभवेषभूषा, यूनांमनांसिप्रसंभहरन्ति र उदारशृङ्गारधरा रमण्यो-'परास्तुहल्लीसकरासकेन । हारार्द्धहारादिकृताङ्गभूषाः, समुल्ललन्त्यो नन्तुःप्रमोदात् 5 हलधरादिनराः पुनरुद्धतं, नन्तुरूलभुजाः क्ल्गीत्य्ः। कचिदधःकृतहस्ततलाश्चिरं, विविधवेषभृतः प्रमदान्विताः इति वसन्तऋतो रमतेतरां, प्रमुदितः स्म पुरोपवने जनः । न च विवेद गतं समयं सुर-व्रज इवोत्पुलको वननन्दने 1 कोकिलाः. 2 रणन्नुपुरेण शोभमानस्य प्रमदापादस्याघातेन विनैव. 3 कामातुरप्रमादाया आलिंगनाद्विना. 4 स्मरेण. 5 बलात्. 6 मधुरगाना 7 रोमाञ्चितः.. For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र DEmahAkAvyam saH1 इतश्च नगरात्तस्मा-ड्रोज्यमादाय पुष्कलं । तत्रैवोद्यानिको कर्तु-माजग्मुः केचिदीश्वराः ॥ 8 ॥ तत्र केपि जनाः शालि-दालिभोज्यं घृतान्वितं । रुचिरैर्व्यञ्जनैः सार्द्ध, भुञ्जते स्मातिसुन्दरम् ॥ 59 / / खण्डखाद्यादि पक्वान्नं, सुगन्धि स्वादु कोमलं । क्वचिद्दध्योदनं चारु, जीरकाद्यतिरोचकम् ॥ 6 ॥ पायसं घृतखण्डापि-स्वादीयोऽत्यन्तबन्धुरम् । अन्ये चास्वादयामासुः, स्वेच्छयाऽनुत्सुकास्तदा ॥ 6 ॥ एवं नानाविधं भोज्यं, भुञ्जानं वीक्ष्य तं जनम् । सर्वतोऽपि विशेषेण, पायसं परमादरात् ॥ 2 ॥ वत्सीयः कुलपुत्रोऽसौ, बालकोऽपि विवेकभाक् । तर्णकांश्चारयंस्तत्र. चिन्तयामास मानसे ॥6॥युग्म्ण् जनः सोपि धन्योऽयं, कृतपुण्योऽन्यजन्मनि । नूनमेतस्य लोकस्य, सफलं जन्मजीवितम् । / 64 ॥ रमते यः प्रमोदेन, स्वादु भुंक्त ददाति च । अहं त्वधन्यो य-नैमि, स्वोदरम्भरतामपि ॥ 65 ॥ इत्यसौ चिन्तयन्नेव, गत्वा च निजमन्दिरं । जनयित्रीमुवाचैवं, मातर्मे देहि पायसम् ॥ 66 ॥ ततो निःस्वतयोन्मील-त्पूर्वश्रीविरहव्यथा । उच्चैःस्वरमरोदीत्सा, शल्येनेवातिपीडिता । / 67 ॥ आकर्ण्य प्रतिवेश्मिन्य-स्तस्यास्तं रुदितारवं । आगत्य मन्दिरं सद्यो-'पृच्छन् किमिति रोदिषि ॥ 68 ॥ पायसं याचते सूनु-स्तन्नास्ति मम साम्प्रतं । तत्कुतोऽस्मै ददे तेन, रोदिमीति जगाद सा । / 69 ॥ ततस्तस्यै ददुः प्राति-वेश्मिक्यो दुग्धतन्दुलान् । सर्पिः खण्डमखण्डं द्रा-गानीय स्वस्ववेश्मतः ॥ 7 ॥ 1प्राप्नोमि. For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi धन्यशाली महाकाव्यम् 5 सर्गः 1 ॥ 7 ॥ प्रसाध्य पायस माज्यं, स्थाले चिक्षेप तस्य सा । उपरिष्टाद घृतं खण्डं, गृहमध्येऽविशत्ततः ॥ 7 ॥ अस्मिंश्चावसरे तत्र, गुप्तित्र्य्प्वित्रित्ः। ज्ञानदर्शनचारित्र-रत्नत्रितयभूषितः । / 72 ॥ ईर्यासमितिसम्पन्नो, मासक्षपणपारणः (न्ने)| नाम्नापि सुस्थितः साधु-गजगाम क्षमानिधिः ।73।युग्म् तं तथा मुनिमालोक्य. यालो रोमाश्चमुद्रहन् । विकसबदनाम्भोज-चिन्तयामास हृद्यसौ ॥ 74 / / अहो वृष्टिरनभ्रेयं, मरौ सकमलं सरः । आययौ यदयं साधु-मम दृष्टिपथेऽधुना । / 75 / / तन्मन्ये मम भाग्यानि, जागरुकाणि साम्प्रतं । किमपुण्यवतो गेहे, कल्पवृक्षः प्ररोहति ? / / 76 ॥ यतः-सत्पात्रं महती श्रद्धा, काले देयं यथोचितं । धर्मसाधनसामग्री, धन्यस्येयं प्रजायते ॥ 77 ॥ पायसं श्रेयसे स्वस्य, तस्मादस्मै महात्मने । प्रयच्छामीदमेवाह-मिति संचिन्तयंस्ततः ॥ 78 ॥ उत्तस्थौ स्थालमादाय, मुदाऽसावब्रवीदिदम् । भगवन्ननुगृह्णीष्व, पायसग्रहणेन माम् ॥ 79 ॥ ततोऽसौ सुस्थितः साधु-रेषणागतमानसः । द्रव्यादिपूपयुक्तात्मा, पतंदग्रहमधारयत् ॥ 8 ॥ कृतार्थोऽस्मीति चित्तेन, भावनां भावयन्नसौ । सत्पात्राय ददौ तस्मै, सम्पूर्णमपि पायसम् । / 81 ॥ नत्वा तेन विमृष्टोऽसौ, लोल्यादिपरिवर्जितः । स्वस्थानं सुस्थितो गत्वा, बुभुजे भोजनं मुनिः । / 82 ॥ निर्निदानेन दानेन, तेन पुण्यानुवन्धिना । चमत्कारकरान् भोगा-नर्जयामास बालकः ॥ 8 ॥ 1 पात्रम् For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhadra - // 8 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato'sau स्थालमादाय, भाविभद्रशुभाशयः । तत्रैवोपाविशद्याव - तावन्माताऽऽययौ वहिः ॥ 84 ॥ दृष्ट्वा तद्भाजनं रिक्तं भुक्तमेतेन पायसं । मन्यमाना जनित्री सा, प्रचिक्षेप पुनः पुनः ॥ 85 ॥ रसलौल्यवशादेष, आकंठ बुभुजे ततः । तावत्सुस्वाप सोऽत्यन्तं, यावत्सन्ध्या समागता ॥ 86 ॥ यावत्तस्य प्रसुप्तस्य, नाजग्मुस्तर्णका बहिः । उपालभन्त तत्स्वामि-जनास्तं तावदेत्य च ॥ 87 ॥ ततः सोपि समुत्थाय, शीघ्रमेव बहिर्ययौ । यावन्तस्तर्णका लब्धा, ददावानीय तावतः ॥ 88 ॥ भूयो जगाम वत्सीयो, धनं वत्सान्विलोकितुम् । यावदास्ते परिभ्राम्यन, व्यग्नस्वान्त इतस्ततः ॥ 89 ॥ तावदस्तमनुप्राप्ते, सूरे सचक्रमोदिनि । स्फुरद्धामनि निस्तन्द्रे, सर्वदोषापहारिणि । / 90 / / साधाविव पदार्थौघ प्रकाशनपरायणे । जाड्यध्वंसकरे शश्व - द्विकसत् कमलाकरे ॥ 91 ॥ दुर्जनानां यथावृन्द-मन्धकरणमुच्चकैः । व्यजृम्भततरां सूची - भेद्यं जगति शार्वरम् ॥ 92 ॥ त्रिभिर्विशेषकम् अधोद्यानवनोद्देशे, वनस्पत्यादिवर्जिते । प्रासुके प्राण्यसंसक्ते, स्त्रीपण्डकपशुज्झिते ॥ 93 ॥ साधवः शुद्धचारित्राः पावयन्तो महीतलं । मासकल्पविहारेण, समागम्यावतस्थिरे ॥ 94 ॥ युग्मं ॥ ते सन्ध्यावश्यकं कृत्वा, कृत्वा स्वाध्यायमण्डलीं । संलीना वदनद्वारे, दधाना मुखवस्त्रिकाम् ॥ 95 ॥ मुक्ता निद्राप्रमादेन, विकथाभिर्विवर्जिताः । सिद्धान्तं गुणयामासुः, सुधामधुरया गिरा । 96 / / 1 शोभनचक्रवाकपक्षिहर्षप्रदे, पक्षे सज्जनसमूहद्दर्षप्रदे. 2 सर्वरात्रिनाशके, पक्षे सर्वदोषनाशके. 3 साधुपक्षे कमलाशा लक्ष्मी.. For Private and Personal Use Only mahAkAvyam sargaH 1 // 8 //
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi पन्यशाली भद्र महाकाव्यम् । सर्गः 1 अथ सर्व गृहारम्भ, प्रविहाय प्रयत्नतः । साधुपादान्नमस्कर्तु-माजग्मुः केऽप्युपासकाः ॥ 97 ॥ पञ्चाङ्गप्रणिपातेन, तेऽनगारान् ववन्दिरे । साधवोऽपि ददुस्तेभ्यो, धर्मलाभाशिर्ष शुभाम् ॥ 98 ॥ ते बद्धाञ्जलयो नम्र-मूर्धानः शुद्धभूतले । श्रावकानप्यनुज्येष्ठं, वन्दित्वोपाविशंस्ततः ॥ 99 / / स तदा कुलपुत्रोऽपि, भ्राम्यंस्तत्र समाययौ । दृष्ट्वा हृष्टमनाः साधून, प्रणम्य समुपाविशत् ॥ 10 ॥ ततस्तन्मध्यतः साधुः, प्रोप्कृतिलाल्स्ः। गीतार्थो देशनालब्धिसम्पन्नो देशानां व्यधात् ॥1shaatthaahikssaantirdivmaarjvN च सततं मुक्तिस्तपः संयमः, सत्यं शौचमकिञ्चनत्वमतुलं सब्रह्मचर्य तथा । कर्तव्यं यतिनामयं दशविधोधर्मोऽचिरान्मुक्तिदो, ज्ञेयो द्वादशधा क्रमेण शिवदः सुश्रावकाणां पुन्ः॥ सम्यक्त्वमूलानि निकेतभाजा-मणुव्रतानीह भवन्ति पञ्च । गुणव्रतानां त्रितयं च शिक्षा-व्रतानि चत्वारि सुखप्रदानि या वोतरागेऽर्हति देवबुद्धि-गुरौ विश्रुद्ध गुरुतामनीषा । dhama'haMdukta'pi च धर्मबुद्धिः, सम्यक्त्वमेतत्कथितं जिनेन्द्रैः ॥ 4 ॥ अदेवतायां किल देवबुद्धि-गुरावशुद्धे गुरुतामतिश्च । अशुद्धधर्मेऽपि च धर्मबुद्धि-मिथ्यात्वमेतद्भणितं मुनीन्द्रैः॥ विधात्रिधादिना स्थूला-अवेभ्यो विनिवर्त्तनम् । अणुव्रतानि पंचवं, प्राहुस्तीर्थकरादयः ॥ 6 ॥ नामतस्तानि चामनि, भवन्ति गृहिणामिह । अहिंसासूनृतास्तैन्य-ब्रह्मचर्यापरिग्रहाः ॥ 7 ॥ 1 गृहीणाम् For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ 10 ॥ www.kobatirth.org सीमा कृता यत्र समस्तदिक्षु, न लङ्घयते दिव्रतमेतदाहुः । तद्वाह्यजीवक्षयसंनिवृत्तेर्गुणव्रतं चायमिदं गृहित्वे यत्तु प्रमाणं क्रियतेऽत्र भोगो--पभोगयोः शक्तिवशान्नरेण । भोगोपभोगाख्यमिदं द्वितीयं, गुणव्रतं स्यादिह कर्मतोऽन्यत् ॥ 9 ॥ स्वार्थाय या जीवबधादि चेष्टा, सोऽर्थाय दण्डोऽत्र ततः परो यः । सोऽनर्थदण्डो विरतिस्ततो या, गुगयतं तद्गृहिणां तृतीयम् ॥ 10 ॥ त्यक्तार्त्तरौद्रस्य निशांन्तभाजः, साव करमों पर तस्य तस्य । मुहर्त्तनात्रं समतास्थितिर्या, तदत्र सामायिकमामनन्ति गुणवते दिक्परिमाणताम-न्यङ्गीकृतं यत्परिमाणमस्य । संक्षेपणादह्नि तथा निशायां, देशावका शत्रतमामनन्ति यस्मिंश्चतुर्थादितपोविधानं, पर्वस्ववद्यस्य विधेर्निषेधः । ब्रह्मक्रिया निःप्रतिकर्मता च, तत्यौषधाख्यं व्रतमदिशन्ति चतुर्विधाहारनिवासवस्त्र पात्रादिदानं क्रियतेऽतिथिभ्यः । यच्छ्राव केणा तिथिसम्बिभागवतं तदाहुर्जगतामधीशाः इत्थं बभाषे द्विविधोपि धर्मोऽचिराचिरेणाप्यपवर्गहेतुः । अध्बेव तुङ्गाद्रिसुदुर्गमोऽन्यो, न तादृशोऽभीष्टपुराप्ति ( स्ति ) कर्त्ता ॥ 15 ॥ न कर्तुमीश्महे साधु-धर्म श्राद्धा बभाषिरे । हस्तिपल्ययनं वोढुं सहन्ते किमु रासभाः ॥ 16 ॥ भगवन्विद्यतेऽस्माकं, कुलक्रमसमागतः । श्रावकाणामयं धर्मः क्रमान्निर्वाणकारणम् ॥ 17 ॥ 1 उपशमयतः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only mahAkAvyam sagaH 1 // 10 //
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली ॥ 11 ॥ केवलं देवपूजादि-नियमः सम्प्रदीयताम् । ततः साधुरपि प्राह, सोपंहमिदं वचः ॥ 18 ॥ 13महाकाव्यम् देवपूजा गुरूपास्तिः. स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने । / 19 ॥ | सर्गः 1 ततः साधुवचः सम्यक, प्रतिपद्य प्रणम्य च । ते हृष्टमनसोऽत्यन्तं, जग्मुर्वेश्म निजं निजम् ॥ 20 ॥ 1 ॥ 11 // पूर्वमेव मुनिदानतोऽप्यसौ,मार्दवादृजुनया च बालकः । शुद्धशीलविकलोऽपि मानवे-वायुराजयदतीवभोगभाक् । स प्रणम्य मुनिपाइपङ्कजं काननं सुगहनं महीरहैः । श्वापदैरविरलैर्भयानकं, तर्णकाननुययौ विमार्गितुम् ॥ 22 ॥ अथोवीमिव भिन्दानं लम्बलालताडनैः । ज्वलद्दीपशिखाकल्प-चक्षुयुगलतारकम् ॥ 23 ॥ क्रकचकरदन्ताग्रं, हीरकांकूरदंष्टकम् । प्रज्वलज्ज्वलनज्वाला-वलीसोदरकेसरम् ॥ 24 ॥ शिलाविशालवक्षस्कं, वज्रमध्यकृशोदरम् । चामीकराङ्कुशाकार-नखलाङ्गलधारिणम् । / 25 ॥ महाबुक्कारवापूर्णा-शेषदिच्चक्रवालकम् । तत्कालदलितोदाम मातङ्गामुक्करालितम् ॥ 26 ॥ प्रसारितमुखकोडं, पञ्चवक्त्रं स बाल्क्ः। यमराजमिवायान्तं, सम्मुखीनमवैक्षत ।27॥प्न्य्च्भिः कुलकम् ततो वेपथुमानेष, विविक्षुरिव भूतलं । कान्दिशीको मृगशिशु-रिव यावदवास्थित ॥ 28 ॥ तावदेनमवलोक्य सिंहराट, नीचकर्मनिरतं सुदुःखितं । एतदङ्गपरिहारतो ध्रुवं, शर्मवानयमसौ भविष्यति ॥ 1 श्लाघासहितम् 2 सिंहम् For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सगे:1 चेतसेति परिचिन्त्य तत्क्षणा-यात्तवक्त्रकुहगे दृढक्रमः । पादतीक्ष्णत्तखरामपशुभि-जीवितव्यतरुमस्य चिच्छिदे ॥ 30 ॥ त्रिभिर्विशेषकम् ॥ स स्मरन्सन्मुनि चेत-स्यपध्यानविवर्जितः । विपद्य नगरे तस्मिन्नुदपद्यत शुद्धधीः । / 31 ॥ इभ्यस्य मन्दिरे लक्ष्म्याः , पत्न्याः कुक्षिसरोवरे । पंक्षद्वयविशुद्धोऽसौ, राजहंसश्रियं दधत् ॥32॥आदियुग्म्॥ गर्भस्थितेऽप्यवर्द्धिष्ट, श्रीरस्मिन्मन्दिरे पितुः । विध्वंसयति दौर्गत्यं, सुकृतां हि समागमः ॥ 33 ॥ ततश्च नवभिर्मासइ-दिनैः सार्धेश्च सप्तभिः । उच्चस्थैर्ग्रहसन्दोहै:, शुभलग्नोदयेपि च ॥ 34 ॥ सर्वलोकचमत्कार-कारिरूपसमन्वितं । असूत तनयं लक्ष्मी-लक्ष्मीरिव मनोभवम् ॥3॥युग्ल्म् ततो मङ्गलगीतानि, जगुः सधवयोषितः । शखिकाः पूरयामासुः, शङ्कयुग्ममुरुस्वरम् ॥ 36 ॥ ततः कुमारिका काचि-दिभ्यमागत्य vegtH। जगाद व से श्रेष्टिन् , प्रधानसुतजन्मना । / 37 ॥ उत्कृष्टकुकुमक्षोदः, पिङ्गमङ्गं विधाय स्ः। तस्याः कण्ठे(पि) निचिक्षेप, पुष्पमालां विकस्वराम् 38 तथा तस्यै प्रधानानि, वस्त्राण्याभरणानि च । ददौ ताम्बूलयुक्तानि, स प्रीतः सुतजन्मना ॥ 39 ॥ पुत्रजन्मोत्सवप्रीत-रानीतं स्वजनादिभिः । स वस्त्राक्षतपात्रादि, प्रेतीयेष निरन्तरम् ॥ 40 ॥ चारुपुगफलान्येष नागवल्लीदलैः सह । ताम्बूलं प्रत्यदातेभ्यः, क्रमज्ञा हि विचक्षणाः ॥ 41 ॥ 1 मातापितृकुलविशुद्धः, राजहंस उज्ज्वलपक्षद्वयः. 2 जग्राह For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir d धन्यशाली महाकाव्यम् 16 सर्गः1 ॥ 13 ॥ ल्ल्ः अन्येभ्यो भट्टचहादि-याचकेभ्यो यथोचितम् । दानं ददावसौ सन्तो नोचितस्थितिभेदिनः ॥ 42 ॥ एवं स्थितिकृतस्तस्य, दिनानि व्य्तिच्क्र्मुः। एकादश ततः प्राप्ते, द्वादशे दिवसे मुदा ॥ 43 ॥ इभ्यस्ततो विधायाशु-विशुद्धिं मृतिकर्मणः । बन्धूनाविधैर्भोज्यै- जयामास भक्तितः ॥ 44 / / ततः सुखासनस्थेभ्यः, स्वजनेभ्यो वितीर्य सः । नानावस्त्राणि ताम्बूलं, तत्पुरः सोऽब्रवीदिदम् । 45 / / गर्भस्थितेऽप्यवर्द्धन्त, धनधान्यादिकाः shriyH। नाले निखन्यमाने च, भूमौ विवरमध्यतः ॥ 46 / / आविगसीन्निधिभूरि-दीनारपरिपूरितः यतोऽस्मि(स्म)न्मन्दिरे बाल-स्तस्माद्धन्योऽस्तु नाम्त्ः|47 अवक्रः सर्वथाप्येष, वर्द्धमानो दिने दिने । बभूवोपचितश्चित्रं, द्वितीयाचन्द्रमा इव ॥ 48 ॥ अथाष्टवार्षिकस्यास्य, कलाग्रहणयोग्यताम् । विज्ञायेभ्योऽर्पयामास, कलाचार्याय तं सुतम् ॥ 42 ॥ धन्योऽप्यावर्जयामास, प्रज्ञया विनयेन च । अतिपाठादरेणापि, कलाचार्यस्य मानसम् ॥ 50 ॥ कलाचार्योऽपि यत्नेन, तथासौ तमपीपठत् । यथा स स्वल्पकालेन, जग्राह सकलाः कलाः ॥ 51 ॥ सीम्न्तिनीज्ञ्म्न्:-kairvaakrshiitguH| सर्वकार्यक्षमं धन्यः, क्रमेण प्राप यौवनम् ॥ 52 ॥ बहुमानो विशेषेण, तस्मिन्पित्रोरजायत । सत्स्वप्यन्येष्वपत्येषु, तौ हि तदगुणवेदिनौ ॥ 53 ॥ ईर्ष्या विदधिरे पुत्रा, धनचन्द्रादयस्ततः । अपत्यत्वे समानेऽपि, विशेषोऽत्र किमित्यहो ॥ 54 ॥ 1 द्वितीयाचन्द्रो वक्रः सन् वर्धते, अयं तु अवक्रः सन् वर्धते इत्याश्चर्यम्. 2 वशीचकार. 3 शीतगुः चन्द्रः wr lmshhyr lhll For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सगें:1 ॥ 14 ॥ ॥ 14 // पितरौ तानवादिष्टां, भोः पुत्राः पुण्यवानयम् । इभ्यत्वं नाममात्रेण, समभूत्प्रथमं हि नः ॥ 15 ॥ साम्प्रतं पुनरेतस्य, पुण्याख्यस्यानुभावतः । सार्थकं वयमिभ्यत्वं, प्राप्ता लक्ष्मीप्रवर्द्धनात् ॥ 56 ॥ ततोऽवोचन्त ते लक्ष्मीः , पुण्यैः कस्यापि वर्द्धते । इति ज्ञानादृते सम्यक ज्ञातुं न खलु पार्यते । 57 / पिताह स्वं परीक्षध्वं, पुण्यं प्रत्येकमेव भोः। द्वात्रिंशतं समादाय, रूपकाणामिमा सुताः ॥ 58 ॥ रूपकाणि गृहीत्वा ते, ययुर्विपणिवीथिकाम् । निजपुण्यं परिज्ञातुं, कुर्वते क्रयविक्रयान् ॥ 59 ॥ वक्रोदरयहच्छंगं, बलिष्ठं कर्कटेक्षणं । वृत्तग्रीवं महामेष, श्वेतं मांसलविग्रहम् ॥ 6 ॥ उज्वलैश्चित्रितं दृष्ट्वा, व्र्न्न्कैगैरिकादिभिः। जग्राह तत्र मूल्येन, धन्यस्तैरेव रूपकैः ॥ 61 ॥युग्म्ण्॥ तत्रारूढः स तेजस्वी, बिभ्राणः काञ्चनश्रियम् । यथा वहिदिशः स्वामी, राजमार्गमवातरत् । / 62 ॥ तत्राभिमुखमागच्छन् , जितशत्रुमहिपतेः । कुमारो राजपालाख्यो, नीतिमानब्रवीदिदम् ॥ 63 ॥ श्रेष्ठ्यङ्गज त्वं निजमेनमेडकं, किं योधयस्युन्मदमुग्रतेजसा । ममैडकेनेति जगाद धन्यको, भवत्विदं किन्तु पणो विधीयताम् । / 64 ॥ यस्यैडको जेष्यति तेन लभ्यः, पणो(णे)'त्र दीनारसहस्रमेकम् । एवं भणित्वोपवनं गतौ तौ, सकौतुकोत्तालजनेन युक्तौ ॥ 65 ॥ 1 अस्माकम्. 2 कर्कटो जीवविशेषः तस्य नेत्रमिव नेत्रं yasya. For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः1 ॥ 15 ॥ अन्योन्यं तावयुध्येतां, सहर्षामर्षडम्बरौ । जितो धन्यस्य मेषेणे-तरः पुण्यं हि सिद्धिदम् । / 66 ॥ दीनाराणां ततो दत्वा, सहस्रं श्रेष्ठसूनवे । धीरधीस्तं समापृच्छथ, कुमारः स्वगृहं ययौ ॥ 67 / / दीनाराणां सहस्रेण, जितेन सममेडकम् । धन्यः स्वगृहमागल, जनकाय ददौ गुणी ॥ 68 ॥ धनचन्द्रादयः सर्वे, कुर्वाणाः क्रयविक्रयान् । समस्तमतिनिन्युस्ते, वासरं श्रेष्ठिसूनवः । / 69 ॥ तथापि नाभवल्लाभो, मूलच्छेदोऽभवत्परम् । केन कर्मपरीणामः, शक्यते कर्तुमन्यथा ॥ 70 ॥ निर्लक्षणा विलक्षास्ते, पितुरन्तिकमाययुः । जनकेनाप्युपालब्धाः, सामर्षा (र्षम् ) इदमृचिरे ॥ 71 ॥ लाभो घुणाक्षरन्यायादेवमेवाभवद्यदि । धन्यस्यास्य तदात्रायं, पुण्यवानियताऽपि किम् ॥ 72 ॥ अथ विज्ञाय सामर्षी-श्चतुरश्चतुरोऽपि तान् । प्रत्येक रूपकाणां च, षष्ठिं श्रेष्टी पुनर्ददौ ॥ 73 ॥ जगाद च पुनर्गत्वा, व्यवसायमनिन्दितम् । निजपुण्यपरीक्षार्थ, यूयं कुरुत सादरम् ॥ 74 / / गत्वा विपणिवीथीं ते, विदधुः क्रयविक्रयान् । लाभो नाभूत्परं तेषां, विचित्रा कर्मणां गतिः ॥ 75 ॥ धन्योऽगात्षष्ठिमादाय, रूपकाणां पुरादहिः । साथै तत्राददे खट्वां, तैरत्यन्त मनोहराम् ॥ 76 / / आनीय मन्दिरे मातु-रर्पयामास तामसौ । यावन्निरूपयामास, वहां सम्यक् जनन्यपि ॥ 77 ॥ तावदेकत्र देशेऽस्या, अद्राक्षोद गुप्तकीलिकाम् । आचकर्ष ततस्तां सा, बभूव विवरं त्त्ः॥78 ॥ 1 मुदा इति प्रत्यन्तरम्. 2 जनसमूहे. यद्वा ' सोऽथ ' इति पाठः 3 रूपक:. For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi धन्यशाली महाकाव्यम् सर्ग:1 ॥ 16 ॥ तत्रापश्यदमूल्यानि, रत्नानि प्रवराणि सा । उद्योतमन्धकारेऽपि सुतरां यानि कुर्वते ॥ 79 ॥ गृहीत्वा तानि सर्वाणि, कौतुकेनोच्चखान सा । पर्यङ्ककीलिकाः सर्वाः, किं किं लोभो न कारयेत् ॥ 8 ॥ सर्वत्रानयरत्नानि दृष्ट्वा चेतस्यचिन्तयत् । महाधनस्य कस्यापि, पर्योऽयमहो ध्रुवम् ॥ 81 ॥ परलोकमनुप्राप्ते. तस्मिंस्तत्स्वजनैरयम् । तत्स्वरूपमजानानैः ब्राह्मणाय समर्पितः । / 82 ॥ द्विजेनाप्यनभिज्ञेन, विक्रीतो रूपकैरपि । पार्श्वे मदीयपुत्रस्य, धन्यस्यास्य महामतेः ॥ 83 ॥ तन्नुन मन्दभाग्येभ्यो, याति श्रीविपुलापि हि । पूर्वोपार्जितपुण्याना-मायाति श्रीः स्वयम्वरा ॥ 84 ॥ तदयं मम पुत्रोऽपि, धन्यो भाग्यनिधिधुवम् । सम्पदः स्वयमायान्ति, यस्य क्लेशं विनापि हि ॥ 5 ॥ यामिनीयामयुग्मेन, युक्तं सकलवासरम् । व्यतीयायान्यपुत्राणां, कुर्वतां क्रयविक्रयान् ॥ 86 / / न कपर्दकमानं ते, लेभिरे केवलं क्षयः । मूलस्याप्यभवत्पुण्या-पुण्ययोरन्तरं महत् ॥ 87 ॥ पितृभ्यामथ ते प्रोक्ताः, कुलाभ्युदयकारकः । वत्सा! धन्योऽयमस्माकं, पुण्यैरेवोदपद्यत । / 88 ॥ तदत्र भवतां कर्नु, वैमनस्यं न युज्यते । श्रीखण्डतरुरेकोऽपि, वनं सुरभयत्यलम् । / 89 ॥ इत्येवमपि ते प्रोक्ता, नैव मुश्चन्ति मत्सरम् । प्रायेण विरला भूमो, गुणिनां गुणवेदिनः ॥ 9 ॥ यतः-नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी गुणप्रियश्चेति, विरलः srlaashyH॥9॥ धनचन्द्रप्रिया ज्ञात्वा, धन्यं प्रति समत्सरान् । जिघांसून् सकलान् भ्रातृ-श्चिन्तयामास cetasi ॥ 12 ॥ For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie धन्यशाली भद्र महाकाव्यम् सर्गः 1 रक्षणीयं प्रयत्नेन, नररत्नमिदं मया । यथा तथेति निश्चित्य, धन्यायासौ न्यवेदयत् ॥ 93 ॥ महात्मन् सोदराः सर्वे, त्वयि द्विष्टा जिघांसवः । अदो निवेदितं यत्ते, रोचते तत्कुरु द्रुतम् ॥ 14 ॥ अहो मोहस्य माहात्म्यं, यदेते सोदरा अपि । भ्रात्रे निरपराधाय, मां गृह्यन्ति बालिशाः ॥ 15 ॥ यावन्नैते स्वचित्तानु-रूपं किमपि कुर्वते । तावन्मे युज्यते कर्तु, देशान्तरमितः पुरात् ॥ 96 ॥ इति सञ्चिन्त्य धन्योऽसौ, खड्गमादाय पाणिना । पितृभ्यामप्य विज्ञातो, विभावर्या विनिर्ययौ 97 सोऽसहायो महाबाहु-मार्ग गच्छति निर्भयः । द्वितीयः किमु कोऽपि स्या-दने सञ्चरतो ह्रेः॥18॥ गच्छतोऽपान्तरालेऽस्य, ग्रामः कोऽपि समागमत् । कुटुम्बिभिः समाकीर्णः, समृद्धैर्गोधनादिभिः 99 हलेनोध्धुरधुर्येण, कृषन्तं क्षेत्रमञ्जसा । धन्यः परिसरे तस्या-पश्यदेकं कृषीवलम् ॥ 20 ॥ श्रेष्ठिसूनुस्तमप्राक्षीद्-गम्भीरमृदुभाषया । भो भद्र ! ब्रह्ययं पन्थाः, कां पुरीमुपतिष्ठते ॥ 1 ॥ ततस्तद्वचनं श्रुत्वा, कर्णयोरमृतं स्रवत् । रूपंचाद्भुतमालोक्य, मनसासौ विसिष्मिये ॥ 2 ॥ ततोऽभिमुखमागत्य, प्राञ्जलिः स कृस्सीब्ल्ः। धन्यं प्रति जगादेवं, क्षेत्रेऽस्मिन् पश्य वर्त्तते ॥ 3 ॥ सरलः सहकारोऽय-मुन्नतः सुमनःप्रियः । भवानिवातिसंच्छायो, mhaashaakhaasmnvitH||4|| तस्मादिह महाभाग, क्षणं विश्रम्यतामिति । अभ्यर्थितः स तेनैवं, जगामाम्रतरोस्तलम् ॥ 5 ॥ 1 बलवदृषमेण. 2 आम्रवृक्षः 3 देवानां सजनानां वा प्रियः, 4 शीतलच्छायावान, पक्षे सत्कांन्तिर्भवान्. For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाला भद्र । / 18 / / www.kobatirth.org कस्मिदुत्सवे तत्र, भक्तमादाय पायसम् । खण्डाज्ययुक्तमागच्छत्, कृषीवलसधर्मिणी ॥ 6 ॥ तामवादीत्कर्षकोऽपि प्रियेऽमुं भोजयातिथिम् । गुणी प्रोघूर्णकः काले, यतः पुण्यैरवाप्यते ॥ 7 ॥ ततः प्रीता सती सा तं भोजयामास पायसं । चकर्ष कर्षकः क्षेत्रम्, बुभुजे यावदिभ्यस्ः ॥ 8 ॥ तथैव कर्षतस्तस्या --लगत्सीरंमुखं मुखे । महानिधानकुम्भस्य, भूम्यन्तर्वर्त्तिनस्ततः ॥ 9 ॥ यावन्निरूपयत्येष, भूमिं शब्दानुसारतः । तावद्दीनारसम्पूर्ण, स निधानमवैक्षत ॥ 10 ॥ भुक्तोत्थितस्य धन्यस्य, समीपं स कृषीबलः । ततो निधानमादाय, सप्रमोदः समागमत् ॥ 11 ॥ यद्धाञ्जलिरुवाचैवं गृहाणाऽनुगृहाण माम् । महापुण्यनिधे पुण्यं, स्वकीयमित्र पुष्कलम् ॥ 12 ॥ धन्यः किमिदमित्यूचे, स प्रोचे कर्षता मया । तव प्रभावतोऽयैव सम्प्राप्तोऽयं महानिधिः ॥ 13 ॥ भवेयुर्भागधेयानि, यदि मेऽत्र महामते । क्षेत्रं कर्षन् सदाप्येनं पूर्वमेवाप्नुयामहम् ॥ 14 ॥ पुण्यैर्म मायमायुष्मं - वेत्प्रादुरभविष्यत । एतावद्दिवसैरेव, नालप्स्यत मया किमु ॥ 15 ॥ पाठान्तरम् ॥ तस्मात्त्वदीयमेवेदं निधानं स्वीकुरु द्रुतम् । पुरुषोत्तम एवाहः, कौस्तुभस्य महामणेः ॥ 16 ॥ श्रुत्वा हलधरस्यापिं, वचश्चातुर्यमद्भुतम् । धन्योऽतिमुदितः प्राहा मृतद्रवमिव स्रवत् ॥ 17 ॥ अहो विचारचातुर्य - महो वैनयिकी क्रिया । अहो निर्लोभतास्यैव ( तातेच), यन्निधिं न जिघृक्षति (सि) 1 अतिथिः 2 इलस्याप्रभागः 3 निधिम् 4 ग्रहीतुमिच्छति. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir bhAra mahAkAvyam sargaH 1 // 18 //
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र - ॥ 19 ॥ www.kobatirth.org पुण्यैरहमिहायात -- स्वदीयैरेव साम्प्रतम् । तुभ्यं प्रदत्तमेवैनं, भद्रादत्स्व त्वमेव हि ॥ 19 ॥ ततस्तं निधिमादाया - विज्ञातोऽन्यैर्जनैर्मुदा । सधन्यः सप्रियञ्चापि निजं धाम जगाम सः ॥ 20 ॥ धन्यस्य सम्पर्कमवाप्य तत्र, कृषीवलोऽभूदितरेभ्य आढ्यः । चिन्तामणेर्योग इहाङ्गभाजां दारिद्र्यमुद्राम्प्रणिहन्ति किं न ॥ 21 ॥ ॥ इति श्री धन्यशालिभद्रमहर्षिचरिते धन्यपूर्वभव सुप्रतिष्ठपुरनिर्गमन कृषीवलगृहावस्थानवर्णनो नाम प्रथमः परिच्छेदः ॥ 1 ॥ TRIR For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 1 // 19 //
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ 20 ॥ www.kobatirth.org // अथ द्वितीय सर्गः ॥ इतश्च भरतेऽत्रैव, पूर्वदिङ् मुखमण्डनम् । देशोऽस्ति मगधाभिख्यो, विख्यातो जगतीतले ॥ 1 ॥ तत्रासीद्विबुधाजि, वृषीध्यासितमूर्जितम् । पुरं राजगृहं नाम, दिविर्षनगरोपमम् ॥ 2 ॥ यत्र प्राग्जन्ममित्रेण, मेतार्यस्य दिवौकसा । बुध्ध्याऽभयकुमारस्य, प्राकारोऽकारि काञ्चनः ॥ 3 ॥ स शशास विशामीश - स्तत्पुरं श्रेणिकाभिधः । येन श्रीमन्महावीर - पादाब्जे भ्रमरायितम् ॥ 4 ॥ सर्व्वदेवाभंयोपेतः, क्षमाभृन्मौलिमण्डनः । यः श्रीवीर इवेहाभू-दग्रे च भविता जिनः ॥ 5 ॥ चारुशालीनताशीला - लङ्कारालङ्कृताः सदा । रूपसौन्दर्यसंयुक्ताः सर्व्वाज्ञाज्ञापरायणाः ॥ 6 ॥ सुनन्दा चेल्लणादेवी, धारिणीति सुविश्रुताः । समस्तान्तः पुरश्रेष्ठा - स्तिस्रस्तस्याभवन् प्रियाः । 7|युग्मम् सुनन्दा श्रेष्ठीसः सूनुं, द्वेधाऽभयमजीजनत् । रामं शत्रुमनः शल्यं कौशल्येवादद्भुतश्रियम् ॥ 8 ॥ अजीजनत् कुणिकमात्मजातं, प्राक्चेलणा हलविल्लकाभ्यां । लङ्काधिनार्थं किल कुम्भकर्ण - विभीषणाभ्यामिह कैकसीव ॥ 9 ॥ मेघकुमारनामानं धारिणी सुषुवे सुतं । प्रस्फूर्जतेजसं चारु, रत्नं रोहणभूरिव ॥ 10 ॥ अथात्रैव पुरे श्रेष्ठी, श्रेष्ठो नैगमसन्ततेः । गोभद्राख्यो धनेनोचे -रासीद्वैश्रवणोपमः ॥ 11 ॥ Acharya Shri Kailassagarsuri Gyanmandir 1 पण्डितैः पक्षे देवैः शोभितम् 2 वृषो धर्मः पक्षे इन्द्रः तत्सहितम् 3 स्वर्गोपमम् 4 अभयकुमारेण सहितः श्रेणिकः, पक्षे भयरहितः श्रीवीरः. 5 राज्ञां शीर्षमंडनः मुकुटरूपः 6 सुन्दरे लज्जालुताशीले एवालङ्कारी ताभ्यामलंकृताः 7 नाम्ना गुणेन वाभयः तम् 8 कुबेरसदृशः For Private and Personal Use Only mahAkAvyam sargaH 2 // 20 //
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली 25 महाकाव्यम् सर्गः2 ॥ 21 ॥ ञेल् ॥ 21 ॥ तस्याऽभून्नामतो भद्रा भंद्रानेकपगामिनी । नीरागाङ्गी सती भार्या, चन्द्रार्द्धरुचिरालिका ॥ 12 ॥ फलपुष्पप्रधानानां, वृक्षाणां मेघवत्तथा । नाना कुसुमपालोऽभू-र वृद्धिकृत्तत्र मालिकः ॥ 13 ॥ बकुलश्रीतिविख्याता, नाम्ना तस्य सम्मिणी । वरशीलसुगन्धाख्या, बकुलश्रीरिवाभवत् ॥ 14 ॥ इतश्च धारिणी देवी, श्रेणिकस्य म्हीभृत्ः। मेनेव सुषुवे पुत्री, सुरूपां सर्वमङ्गलाम् ॥ 15 ॥ अथ ज्ञाताङ्गजाजन्मा, काचिदागत्य चेटिका । सुनिर्मलगुणश्रेणि-श्रेणिकाय व्यजिज्ञपत् ॥ 16 ॥ स्वामिन्मेघ प्रसूर्देवी, धारिणी वरतेजसम् । सुखेन सुषुवे कन्यां, द्यौरिवाचिररोचिषम् ॥ 17 ॥ तदाकर्ण्य वचस्तस्याः, प्रमोदभरपूरितः । आदिदेश पुरारक्ष, श्रेणिको नरपुङ्गवः ॥ 18 ॥ मन्त्रिणः सार्थवाहस्य, श्रेष्टिनो वणिजोऽथवा । द्विजस्योद्यानलस्या-परस्यापीह कस्यचित् ॥ 19 ॥ भार्याऽमुष्याम्विभावो, या काचित्सुषुवे सुताम् । पणवाघोषणापूर्व, ज्ञात्वा तां मे निवेदय ॥ 20 ॥ पटहाघोषणेनासा-वारक्षः पुरुषैनिजैः । घोषयित्वा परिज्ञाय, नरेन्द्राय व्यजिज्ञपत् ॥ 21 ॥ देव त्वन्नगरे भद्रा, गोभद्रश्रेष्ठिनः प्रिया । भार्या कुसुमपालस्य, बकुलश्रीरपीतराः ॥ 22 ॥ सुषुवाते निशीथिन्या-मुभये अपि कन्यके । स्फुरत्तेजोभरे मुक्ता-शुक्तीमुक्त इवामले ॥2shaayugmm॥ नगरारक्षक भूयो, भूमिपालोऽभ्यधादिति । गत्वा तो पुनराख्याहि, गोभद्रोद्यानपालको ॥ 24 ॥ 1 भद्रजाति गजगामिनी. 2 अष्टमीचन्द्रवत् मनोहरं कपालं यस्याः सा. 3 बकुलवृक्षशोभा. 4 vidyutam. For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhadra // 22 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atavye nije kanye, vizuddhe सूतके सति । धारिणीकुक्षि जातायाः सुताया मम सन्निधौ ॥ 25 ॥ स्निग्धाः सख्यो भविष्यन्ति, यस्मादेताः परस्परम् । ततस्तेन विनिर्दिष्टं, राजादिष्टं पुरस्तयोः ॥ 26 ॥ ततः सूतकसंशुद्धिं कृत्वा कतिपयैर्दिनैः । निन्यतुः सह धात्रीभ्यां तौ पुत्र्यौ श्रेणिकान्तिके ॥27॥ तासां रूपं समालोक्य, मुदितो नृपपुङ्गवः । नामानि कर्तुमारेभे परमोत्सवपूर्वकम् ॥ 28 ॥ मुखलक्ष्म्या जयत्येषा, सोमंश्रियमपीह यत् । सोमश्रीत्यभिधाऽमुष्या - स्तदस्तु दुहितुर्मम ॥ 29 ॥ सुन्दरी मृर्तिरेतस्याः, सुन्दरी लक्षणैरपि । सुन्दरीत्याख्ययाऽस्त्वेषा, भद्रागोभद्रयोः सुता ॥ 30 ॥ यतोभात्यधुना वर्या, कण्ठेस्याः कुसुमावली । सुता कुसुमपालस्य, ततोस्तु कुसुमावली ॥ 31 ॥ सान्वयानीति नामानि विधाय वसुधाधवः । अलङ्कारादिभिः कन्याः, सत्कृत्य विससर्ज ताः॥ 32 ॥ अवर्धन्त गतापायं कन्यकाः स्वेषु वेश्मसु । कन्दरेषु सुवर्णाद्रेः सुखं कल्पलता इव ॥ 33 ॥ बभूवुर्वर्द्धमानास्ताः, कलादानोचितास्ततः । कलाचार्यांय पाठार्थ, (समये) तममेवाऽऽर्पयन्नृपः ॥34॥ इतश्च गङ्गापुलिनविस्तीर्णे, पार्श्वद्वयसमुन्नते । मध्यभागे विनम्रे च, हंसतुलोपधानके ॥ 35 ॥ श्वेतपदांशुकाच्छन्ने, नवनीतम्रदीयसि । तल्पेऽनल्पसुखे सुप्ता, भद्रा गोभद्रवल्लभा ॥ 36 / / स्वस्थानी नाति निद्राणा, शालिक्षेत्रं फलोल्वणम् । यामिन्याः पश्चिमे यामे, दृष्ट्वा स्वप्रमजागरीत् ।37। त्रिभिर्विशेषकं । 1 चन्द्रशोभाम् 2 nate. For Private and Personal Use Only mahAkAvyam sargaH 2 // 22 //
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ 23 ॥ www.kobatirth.org पं त्यक्त्वास्स्सने स्थित्वा, भद्रा पञ्चनमस्कृतिम् । उदैरंयदुदारेण, स्वरेणालस्य वर्जिता ॥38॥ ततः स्वप्रमनुस्मृत्या-भ्युत्थाय गतसंभ्रमा । हंसगत्यनुकारिण्या, गत्याऽऽगात्पत्युरन्तिकम् ॥ 39 ॥ युग्मम् तैस्तैर्मनोमहानन्द - दायिभिर्मधुरैः स्वरैः । पतिं सा बोधयामास, कोकिलालापकोमलैः ॥ 40 ॥ स्वामिन् वासगृहे सुसा, स्वप्नेऽपश्यमहं निशः । पश्चिमे प्रहरे शालि-क्षेत्रं भूरिफलान्वितम् ॥ 41 ॥ स्वप्नस्य तदिहैतस्य विशिष्टं किं फलं मम । भविष्यत्यनवद्यस्य, प्रसद्य प्रतिपादय ॥ 42 ॥ हृष्टः प्रोवाच गोभद्रो, भद्रां भद्राकृतिः सुधीः । प्रिये! स्वप्नस्त्वयाऽलाभि, भद्रो भद्रेभगामिनि ॥ 43 ॥ सर्वाङ्गसुभगो भोगी, भाग्यवान् श्रिय आश्रयः । स्वप्नस्यास्य प्रभावेण, सनुस्तव भविष्यति ॥44 ॥ इति भर्तृवचः श्रुत्वाऽवद्भद्रा कृताञ्जलिः । यथास्स्स्थे त्वं तथा नाथ, भूयादवितथं मम ॥ 45 ॥ इत्युदित्वा ततो भद्रा, प्रमोदभरनिर्भरा । बबन्ध शकुनग्रन्थि, प्रत्यक्षं भर्तुरेव हि ॥ 46 ॥ स्वस्थानमेव रात्र्यन्तं जाग्रती साऽयवाहयत् । सत्कथाभिः पवित्राभि-गुरूणामहतामपि ॥ 47 ॥ ततः प्रभृति दधे सा, गर्भमन्यूनलक्षणम् । मुक्ताशुक्तिपुटीबोचे - मुक्ताफलमनुत्तमम् ॥ 48 ॥ भद्रायाः सान्द्र भद्रायाः, सुभगं भावुकान्यथ । गर्भानुभावतः सर्वा व्यङ्गोपाङ्गानि जज्ञिरे ॥ 49 ॥ आपाण्डुरस्फुरद्गण्ड --स्थलं वदनमण्डलम् । शरदुतेजितज्योति - चन्द्रविम्यश्रियं दधौ ॥ 50 ॥ 1 अगणयत्. 2 कथय 3 वदसि 4 न विद्यत उत्तमं यस्मात् सर्वोत्तममित्यथ: 5 अति कल्याणवत्याः 6 सौभाग्यवन्ति. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 2 // 23 //
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit धन्यशाली महाकाव्यम् सर्गः 2 भद्र ॥ 24 ॥ ॥ 24 // अभूतामुज्ज्वले नेत्रे, विशाले shyaamtaarike। पुण्डरीके इवोत्फुल्ले, अन्तर्धाम्यन्मधुव्रते ॥ 51 ॥ लम्बलोले श्रवःपाल्यौ, त्यक्ताष्टापदकुण्डले । स्मरखे इवाभातां, सुसंस्थानमनोहरे ॥ 52 ॥ कुचौ शिंतिमुखौ गौरी, लावण्यामृतपूरितौ । स्वर्णकुम्भाविव श्यामा-म्भोजच्छन्नौ विरेजतुः ॥ 53 ॥ उदरं गूढगर्भत्वा-नैव तत्याज तानवम् । भवन्ति मातरो गूढ-गर्भा यत्पुण्यशालिनाम् ॥ 54 ॥ गतिरप्यलसा तस्या, राजहंस्या इवावभौ । वचोऽपि मधुरं श्रुत्यो-रमृतस्यन्दि चाऽभवत् ॥ 55 ॥ ईक्षणक्षणदायीनि, लक्षणानीतराण्यपि । सुन्दराण्यभवंस्तस्या, देहे गर्भप्रभावतः ॥ 56 ॥ न स्निग्धै तिरुक्षश्च, नात्युशै तिशीतलैः । नैव तिक्तैनचात्यम्ले- क्षारैर्न च नीरसैः ॥ 7 ॥ किन्तु मष्टैहितैः पथ्यै-मधुरैर्मुखरोचकैः । मनःप्रहादिभिर्देह-सुखदैः सर्वदैव हि ॥ 58 ॥ अशनैः पानकैः खाद्यैः, स्वाद्यैरत्यन्तसुन्दरैः । गर्भ तं वर्द्धयामास, श्रेष्टिपत्नी प्रयत्नतः ॥ 59 ॥ त्रिभिर्विशेषकम् ॥ ऋषभादिमहावीर-पर्यन्तानामिहार्हताम् । पुण्डरीकेन्द्रभूत्यादि-महर्षीणां कदाचन ॥ 6 ॥ सीताञ्जनासुभद्रादि सतीनां च कदापि हि । पवित्राणि चरित्राणि, श्रुश्रावासौ प्र्मोदिनी|6रायुग्म्म् कदाचित्कलगीतानि, गुरूणामहतामपि । सा पिबत्यमृतानीव, श्रवःपत्रपुटैः स्फुटम् ॥ 12 ॥ कदाचिन्नर्तकीनृत्य-महारादिबन्धुरम् । हावभावमनोहारि, पश्यति निश्चलासना ॥ 63 ॥ 1 मधुवता भ्रमरा 2 कर्णसमीप भागौ,3 त्यक्तसुवर्णकृण्डले 4 कामदोले 5 श्याममुखौ 6 कृशत्वम् 7 नेत्रोत्सवदायीनि 8 शोधितैः For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhadra // 25 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदाचिचित्रशालासु चरितानि महात्मनाम् । समयं व्यतिचक्राम, वीक्षमाणा सुखेन सा ॥ 64 ॥ त्रिभिर्विशेषकम् ॥ अत्रान्तरे च गोभद्रः, श्रेष्ठी भूरिधनोऽपि सन् । प्रतस्थेऽम्भोधियात्रायां, वित्ताशा हि बलीयसी 65 यतो न गणयत्येव, गेहत्यागं सुदुष्करम् । न च वल्लभया सार्धं, दुस्सहं विरहानलम् ॥ 36 ॥ न चानेकविधं मार्ग - ष्टमत्यन्तदारुणम् । प्रणाशं न च निद्रायाः, क्षपायां वासरेऽपि वा ॥ 67 ॥ शीतवातातपक्षुत्तृण्महाक्लेशोद्भवं न च । तस्कराणामवस्कन्दं विलुणुनभयं न च ॥ 68 ॥ सिंहादिश्वापदेभ्यस्तु, कूरेभ्योऽपि न साध्वंसम् । किं भूयसा निजस्यापि, शरीरस्थ परिक्षयम् ॥ 69 ॥ देशाद्देशान्तरं भ्राम्य - न्नजस्रं पृथिवीतले । लोभभूताभिभूतः सन्मनुष्यो धनहेतवे ॥ 70 ॥ षड्भिरादिकुलकम् । / शकटोष्ट्रबलीवर्दा - येषु प्रवहणेषु सः । चतुर्धा भाण्डमादाया- रोपयामास भूरिशः ॥ 71 ॥ सन्तान वृद्धनारीभिः कृतकौतुकमङ्गलः । शकुनेध्वनुकूलेषु चचाल विपुलाशयः ॥ 72 ॥ वाहनेष्वतिभारं ना - रोपयत् करुणानिधिः । उत्प्रयाणकमतन्वन् स्थाने शब्पाम्बुशालिनि ॥ 73 ॥ मेनुका श्रेष्ठी महेभ्यैरतिसङ्कुलम् । पुरं श्रीनिलयं प्राप-- डुपकण्ठं महोदधेः ॥ 74 ॥ दिनानि कतिचित्तत्र स्थित्वा श्रेष्ठी सुखेन सः । केशांचिन्मक्षु भाण्डानां, चकार क्रयविक्रयम् ॥ सम्प्राप्तोचितलाभोऽपि प्रचुरद्रव्यलिशया । परतीरोचितं भाण्डं, यानपात्रे न्यधन्न सः ॥ 76 ॥ 1 भयम्. 2 वाहनेषु. 3 तृणजलवति 4 शीघ्रम्. For Private and Personal Use Only mahAkAvyam sargaH 2 / / 25 / /
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः2 ॥ 26 ॥ गोभद्रः शुभवेलाया-मर्चित्वाम्भोधिदेवताम् । यानयात्रं समारोह-तदैवोक्षिप्तनांगरम् ॥ 77 ॥ पोतः प्रतिपगामिन्यां, वेलायामतिवेगतः । प्रणुन्नः कर्णधारेण, गन्तुं प्रववृतेश्वुधौ । / 78 ॥ इतश्च भद्रा गोभद्र-प्रिया राजगृहे पुरे। सल्लक्षणमधाद्गर्भ, व्यक्तं द्योरिव वारिदम् ॥ 79 ॥ श्रीमजिनेन्द्रचैत्येषु, श्रीराजगृहवर्तिषु । कारयामि जिनार्चानां, स्नानमा च भक्तितः ॥ 8 ॥ मुनिभ्यो गुणपात्रेभ्यः, स्वहस्तेन ददाम्यहम् । शुद्धानपानपात्राणि, वस्त्राणि बहुमानतः । / 81 ॥ समानधार्मिकेभ्यश्च, दानं यच्छामि यत्नतः । दीनानाथादिजन्तुभ्य-स्तूर्णमेवोचितं स्विति ॥ 82 ॥ दोहदोऽभूत्तृतीयेऽस्या, मासे गर्भानुभावतः । अकारि सर्वमप्येत-तुष्टया विधिना तया ॥ 83 / ' इत्थं पूरितदोहदा प्रमुदित-स्वान्ता प्रशान्ताकृतिः, शश्वद्धर्मपरायणा प्रिज्ञ्स्यान्न्द्मात्न्व्ती। सा मासैनवभिस्तथा व्यतिगतैः सार्द्धर्दिनैः सतभिः, पुत्रं मित्रंमिवाजनिष्ट विमलं प्राचीव तेजोनिधिम् ॥ 84 ॥ तारुण्याश्चितविग्रहाः स्मरभरपोद्दामधामश्रियः, स्मेरद्वक्त्रसरोमहा मणिमयालङ्काररोचिष्णवः । गायन्त्यस्तनयोत्सवे प्रमुदिता वामभुवस्तीर्थकृ-जन्मायातककुक्कुमार्य इव ता अत्यद्भुता भ्रजिरे ॥ 5 ॥ पुत्रोत्पत्या शालिकाः श्रेष्ठीपत्न्याः, प्रीताः सन्तो यौगपद्येन स्द्य्ः। शयन् वादयामासुरुचः, प्रत्यारावैः पूरयन्तो दिगन्तान । / 86 ॥ 1 प्रतिकूलगामिन्याम्. 2 प्रेरितः. 3 सूर्यम्. For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली ॥ 27 ॥ बारे सूतिगृहस्य यूपमुसले पार्श्वदयेऽतिष्ठिपत् , काचिबद्धकुलाना धववती शीलाञ्चिता पुण्त्रिन्नी। U/कृत्य सुधारसैर्धवलिते सिन्दरिकालङ्कृते, शङ्ग बालकचारुकीर्तिसुकृते साक्षाल्लसत्तेजसी । / 87 / / महाकाव्यम् भद्रायाः श्रेष्ठिभार्यांया, ज्ञात्वा पुत्रसमुद्भवम् । अहोय सुन्दरी धात्री, समुपेत्य स्मितानना ॥88 ॥ 10] सगः 2 राज्ञे विज्ञपयामास, श्रेणिकाय कृताञ्जलिः । स्वामिस्त्वन्नगरे श्रेष्ठ-श्रेटिनोऽद्य सधर्मिणी ॥ 89 ॥ ISC ॥ 27 // गोभद्रस्य विभावर्या, गते यामदये सति । सर्वलक्षगसम्पूर्ण, सुखेन सुषुवे सुतम् ॥ 9 ॥ तस्मात्वं वर्द्धसे नाथ, जयेन विजयेन च । पौरागामुदयो योऽत्र, नपस्याभ्युदयाय सः ॥ 11 ॥ गर्भस्थस्याऽस्य पाथोधि-यात्रांतात उपागमत् । बान्धवास्तद्विधिसन्त, उत्सवं भवदाज्ञया । / 12 / / ततस्तस्यै ददौ तुष्टि-दानं श्रेणिकभूपतिः । तदाज्ञयोत्सवश्चक्रे, भद्रागोभद्रयान्धवैः । / 93 ॥ प्राज्ञं दैवज्ञमाहय, प्रवेश्य स्वगृहेऽथ ते । दत्त्वा ताम्बूलमप्राक्षु-लिकस्य शुभाशुभम् ॥ 14 ॥ स बभाषे विभाव्याथ, लग्ने ग्रहबलावलम् । शुभग्रहबले लग्ने, जातोऽयं punnyvaanychishuH|| 95 / / ग्म्भीरिम्जिताम्भोधि-धीर्ताऽध्रिताच्ल्ः। धीविधूतसुराचार्यो, वर्यचर्यो भविष्यति ॥ 96 ॥ ततस्तैः पिञ्जरं कृत्वा, तदङ्गं कुङ्कुमद्रवैः । परिधाप्यातिमूल्यानि, वनरत्नानि सादरम् ॥ 97 ॥ कण्ठे पुष्पस्रज क्षिप्त्वा, दत्वा ताम्बूलमुल्वणम् । देवतेवार्चितस्तुष्टो, निज धाम जगाम sH॥9॥yugmm॥ 1 भर्तृमती. 2 पुत्रपती. 3 शोघ्रम् 4 विधातुमिच्छन्ति. For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhamyazAlI bhadra // 28 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिशोराराधनायेवा - ditI'pi स्वाम्बुजच्छदैः । लक्ष्म्येव निर्मिता भाति, द्वारे वन्दनमालिका 99 दत्त्वा कल्याणपात्राणि, पूर्णपात्राणि सादरम् । पुरेभ्याः प्रेषयामासुः स्ववधूर्निजवेश्मतः ॥ 100 ॥ ताः पुनः पुररथ्यासु, प्रमोदभरनिर्भराः । लीलाञ्चितं सञ्चरन्त्यः सर्वाभरणभूषिताः ॥ 1 ॥ विहिताद्भुतनेपथ्या, रणणितनपुराः । स्वरूपनिर्जितानङ्ग-कान्ताश्चन्द्रसमाननाः ॥ 2 ॥ यूनां मनसि कुर्वाणाः, किं लावण्यापगा इमाः । देवता इति सन्देहं प्रापुर्गोभद्रमन्दिरम् ॥ 3 ॥ त्रिभिर्विशेषकम् ॥ आदायाक्षतपात्राणि, तासामास्यानि कुंकुमैः । विवराणि विधायोच्चै - देखा ताम्बूलमनम् ॥4॥ तैः प्रहस्य विसृष्टास्ता, विस्मयस्मेरमानसाः । श्रृंगारसागरज्योत्स्नाः प्रापुः स्वं स्वं निकेतनम् ॥5 ॥ युग्मम् ॥ विज्ञातपुत्रजन्मानः, स्वशालाभ्यः प्रमोदिनः । प्रोद्दामगतिभिः सार्धं, सहषैस्तुरगैरिव ॥ 6 ॥ उच्चैः स्वरं घोषयन्तस्तै श्रद्वैः सूतिमातृकाम् । ययाश्रुतिमुपाध्याय - कुञ्जराः समुपाययुः ॥7॥युग्मम् ॥ क्षिप्त्वा छात्रोत्तमांगेषु तैलं मङ्गलहेतवे । कुंकुमेन समालिप्तास्ताम्बूलवसनार्चिताः ॥ 8 ॥ सुधियस्तेऽप्युपाध्यायाः सचट्टास्तुष्टिभाजनम् । यक्षवत्सपरीवारा, जग्मुः शालां निजां निजाम् ॥ 9 ॥ युग्मम् ॥ कथित्वा नव्यकाव्यानि सप्रभाः काव्यवत् कचित् । अप्रतिस्खलितं प्रोच्चैः, पेठुर्मङ्गलपाठकाः ॥ 10 ॥ afersstUrikAdRTaH (क्लुप्त ) - स्थासकालङ्कतालिकाः । जगुः कर्णामृतस्यन्दि गायनाः किन्नरा इव 11 1 छात्र For Private and Personal Use Only mahAkAvyam sargaH 2 // 28 //
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः2 ॥ 29 ॥ lml wtqll lfn lfn lmll lmHfl lslTnyly wlthlth@ परिस्फूर्जत्प्रतिध्वानः, पूरयन्तीव रोदसी । युगपद्वादयामासु-र्यतूर्याणि तौर्यिकाः ॥ 12 ॥ कचिद् गृहबहिभूमि-प्रदेशेषु सुगन्धिभिः । जलैः सिक्तेषु मुक्तेषु भूयसा रजसाभितः ॥ 13 ॥ शल्योज्झितेष्ववक्रेषु, सर्वत्राऽविषमेषु च । सर्वसङ्गविमुक्तानां मुनीनां मानसेष्विव ॥ 14 ॥ पटुपाटपदिष्ठे तु (?) मृदङ्गे मंजु गुञ्जति । मन्दिरोद्यानमायूर-ताण्डवाडम्बराम्बुदे ॥ 15 ॥ जिनसन्मुनिसद्भूत-गुणोत्कीर्तनपूर्वकम् । मन्द्रतारतरोद्गानै-युगपद्दत्ततालिकाः ॥ 16 ॥ नानावेषजुषो योषा, भूरिभूषणभूषिताः । अकार्षुमण्डलीनृत्य, हर्षोत्कर्षपुषो मिथः ॥17॥प्न्य्च्भिःकुल्म् भंद्रा कल्पलतेवादा-दर्थिभ्यो दानमद्भुतम् । इयं लोकस्थितिर्दान-मव्ययं पुत्रजन्मनि ॥ 18 ॥ गीतैर्मङ्गलपाठक प्रपठनैश्चद्योटोद्घोषणै-ओम्यद्वामविलोचनाजनरणन्मञ्जीरमंजुकणैः । दीनानाथवनीपकार्थनरवैस्तूपस्वनैश्चोध्धुरैः । शब्दाद्वैतमिवाभवजनिमंहे सूनोस्तदा श्रेष्ठिनः ॥ 19 ॥ एकादश दिनानित्थं, क्रमेण व्यतिचक्रमुः । कुर्वतामुत्सवं तेषां, प्रमोदादेकयामवत् ॥ 20 ॥ ततोह द्वादशे कृत्वा, सूतकस्य विशोधनम् । बभूवुः शुचिभूतास्ते, स्नानकर्मादिपूर्वकम् ॥ 22 ॥ प्रविधायाहतां स्नात्रं, व्स्त्र्स्र्क्च्न्द्नादिभिः। भद्रा सर्वेषु चैत्येषु विधिनाऽर्चामचीकरत् ॥ 22 ॥ तत्पुरो बलिमाधाय, भक्त्या देवानवन्दत । विधाप्य प्रेक्षणं रम्य, साधुपाश्रयमाययौ ॥ 23 ॥ 1 आकाशपृथिव्यौ. 2 'पटिप्ठेत्तर्मुद' प्रत्यन्तरपाठोऽपि न सम्यग्ज्ञायते. 3 सुन्दरदीर्घतरगानः 4 स्त्रियः 5 वामविलोचना .. मनोहराक्ष्यः त्रिय इति यावत्. 6 वनीपका भिक्षुकाः. janmotsave. 8 ekapraharavat.. y For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazA bhdr|| 30 // www.kobatirth.org + वन्दित्वा सुव्रतान् सूरीन् भद्राड्योचत्कृताञ्जलिः । प्रसय भगवन् क्षिप्र - मास्माकीने निकेतने 24 प्रासुकस्यैष गीयस्य, स्वजनार्थं कृतस्य च । जिवृक्षयाऽन्नपानादेः, प्रेष्यन्तां यतिपुङ्गवाः ॥ 25 ॥ युग्मम् ॥ धर्मलाभं वितीर्योचु-स्ते भद्रे तव मन्दिरे । वर्तमानेन योगेनास्स् - गमियन्त्यव साधवः ॥26॥ सूरीन् प्रणम्य साध्वीश्च, न्यमन्त्रयत कोविदा । भक्त्या हृष्टमना भद्रा, श्रावकाणां क्रमो ह्ययम् । 27 सधवाभिर्महेलाभि-- गायन्तीभिः समन्विता । शङ्खे स्वनति गम्भीरे, वाद्यमाने च सूर्यके ॥ 28 ॥ सलीलगमना पत्नो-त्सङ्गविन्यस्त बालका । भद्रा प्राप निजं धाम, द्वारविन्यस्त तोरणम् ॥ 29 ॥ युग्मम् ॥ मित्रज्ञातिपुरज्येष्ठा, भोजनाय निमन्त्रिताः । भद्रया सादरं तेऽपि, समाजग्मुस्तदैव हि ॥ 30 ॥ विष्टरेषु प्रधानेषु, ते क्रमेणोपवेशिताः । भाजनानि च सर्वेषां सा प्रत्येकमदीदपत् ॥ 31 ॥ तदर्श सूपकलम - शालिप्रभृति भोजनम् । सर्पिः सुगन्धि बंहोयो, वरशालनकानि च ॥ 32 ॥ मृदुमण्डकवृन्दानि, नानापक्कान्नसंहतीः । मोदकान् खण्डखाद्यानि, विशालाः सुकुमारिकाः ॥ 33 ॥ दघ्नो दुग्धस्य तक्रस्य, संस्कृतस्य घनस्य च । दध्योदनस्य भाण्डानि, द्राक्षादेः पानकस्य च ॥ 34 ॥ इत्यादि भक्तपानादि, तत्र भोजनमण्डपे । समुपाढौकयद्भद्रा, श्रेष्ठिनी विपुलाशया । / 35 / / तस्मिंश्चावसरे तत्र, साधुयुग्मं समागमत् । दृष्ट्वा तन्मुमुदे भद्राऽम्भोधिवेलेव शीतम् ॥ 36 ॥ 1 ग्रहीतुमिच्छया 2 प्रमदाभिः 3 आसनेषु 4 प्रभूततरम्. 5 candram For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 2 // 30 //
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 31 // www.kobatirth.org अभ्युत्थानमथाधाय, सम्मुखीना ययौ ततः । शिरस्यञ्जलिसश्लेषं चकार विनयेन सा ॥ 37 ॥ स्वयमासनमानीय, प्रभोऽस्मिन्नुपविश्यताम् । प्रसथेति भणित्वा साऽऽसनं तत्पुरतोन्यधात् ॥38॥ भक्त्या च वन्दनं कृत्वा, रोमाञ्चाञ्चितविग्रहा । प्रवर्द्धमानसञ्चेतः - परिणामा सती सती ॥ 39 ॥ सर्वदोषविशुद्धं तद् गृहीत्वाऽन्नादि पुष्कलम् । प्रसद्य भगवन्नेत-d गृह्यतामित्युवाच सा । 40 | युग्मम् । द्विचत्वारिंशता दोषे - विशुद्धं तद्विभाव्य तौ । धारयामासतुः पात्रा - ण्येषणादत्तमानसौ ॥ 41 ॥ निचिक्षेप ततस्तत्र, भक्तपानादिकं बहु । मुनीनामिच्छया भद्रा, प्रकृत्योदारमानसा ॥ 42 ॥ तत्र विस्मयमानेषु समस्तेष्वपि बन्धुषु । मुदाऽनुमोदमानेषु तामेवं पार्श्ववर्तिषु ॥ 43 ॥ धन्या पुण्येयमस्याश्च, लब्धं जन्म जीवित्म्। दानं यैवंविधा हृष्टा, सत्पात्रेभ्यः प्रयच्छति ।44।युग्मम् न केवलं स्वयं पुण्य - मर्जयन्ती तदा भृशम् । अन्येषामपि जन्तूनां भव्यानां तत्र पश्यताम् ॥ 45 ॥ विनयेनावनम्राङ्गयष्टिः श्रेष्टितधर्मिणी । अवन्दत पुनर्भक्त्या, वाचंयमशिरोमणी ॥ 46 ॥ युग्मम् ॥ समादाय ततो भक्त - मीर्यासमितिसङ्गतौ । गन्तुं प्रववृताते तौ, राजहंसाविवामलौ ॥ 47 ॥ भद्रावि श्रेष्ठिनी भक्त्या, तौ मुनी बहुमानतः । कियन्तमपि भूभाग - प्रनुगम्य न्यवर्त्तत ॥ 48 ॥ कारमा, साध्वीभ्योऽपि प्रमोदतः । दानं दस्वाऽनुगम्याथ, बान्धवादीनभोजयत् ॥ 49 ॥ 1 पोढा सत्कारोऽयं पूर्वोक्त 137-138-139 श्लोकषु द्रष्टव्यः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 2 // 31 //
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 32 // www.kobatirth.org भुक्तोत्तरं च सर्वास्तान् कृताचमनकर्मणः । शुचिभूतांस्ततः श्रेष्ठि-भायैकत्रोपवेश्य च ॥ 50 ॥ यथौचित्येन सत्कृत्य, ताम्बूलवसनादिभिः । श्रेष्ठिनी समुवाचैवं कृत्वोत्संगे निजं शिशुम् 51युग्मम् मम कुक्षौ समुत्पन्नो, यदायं बालकस्तदा । पुष्पितं फलितम् शालि-क्षेत्र भद्राभिसूचकम् ॥ 52 ॥ स्वप्ने दृष्ट्वा प्रबुद्धास्मि, गुरुदेवप्रसादतः । शालिभद्राभिधस्तस्मा दस्त्वयं सान्वयः शिशुः ॥ 53 युग्मम् ॥ ततो भद्राभिधायैवं, नामाधानमहोत्सवं । लालनाय स्वपुत्रस्य, धात्रीः पञ्च न्यधादसौ ॥ 54 ॥ लघ्वपत्या बहुक्षीरा, बलिष्ठा रोगवर्जिता । हितैषिणी सदा सूनो -भूव स्तनदायिनी ॥ 55 ॥ नवनीतमृदुस्पर्शास् - मलपाणिपादाम्बुजा । अङ्गसंवाहना दक्षा -'भवन्मज्जनकारिका ॥ 56 / / विचित्रचित्रविच्छित्ति -- कर्मकौशलशालिनी । लघुहस्ता विहस्ताऽऽसी - त्प्रसोधनविधायिनी 57 मंजुलालापिनी नाना- देश भाषाविशारदा । चाक्रीडनकाऽभिज्ञाऽभवत्क्रीडाविधायिनी ॥ 58 ॥ शिरीषपुष्पमृद्वङ्गी, सुसंस्थानाङ्गसङ्गता । स्थिरात्मनसनाथाऽऽसी - द्वालकोत्सङ्गधारिणी ॥ 59 ॥ यथावसरमेवैता, लालयन्ति स्म बालकम् । बालत्वे शक्रसन्दिष्टा, अर्हन्तमिव देवताः ॥ 60 ॥ इतश्च श्रेष्ठिगोभद्रः, समुद्रे पोतमाश्रितः । गच्छन्संप्राप गम्भीरं, यावन्नक्राकुलं जलम् ॥ 61 ॥ तावद्देवस्य वैषम्या - दनित्यत्वाच्च वस्तुनः । निमित्तादेर्विसंवादा-दुत्पाता बहवो भवन् ॥ 62 ॥ 1 विच्छित्तिः रचना. 2 पण्डिता. 3 अलङ्कारकारिका. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 2 // 32 //
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः 2 ॥ 33 ॥ J कथम्?-उत्तालहस्तविक्षेपर्नन्तुर्दिवि देव्ताः। तर्जयन्त्य इवाम्भोधी, वणिजः पोतमाश्रितान् ॥ 6 ॥ अकस्मादेव भूयस्यो, दिवाप्यम्बरमण्डलात् । ज्योतिर्विमानखण्डाभाः, पेतुरुक्ताः समन्ततः ॥ 14 ॥ तदा रजस्वलात्वेन, समस्ता विदिशो dishH। बभूवुर्मलिनाः सद्यो, वणिगक्षेममूचिकाः ॥ 65 ॥ धूमकेतुमिव श्याम, खेऽभ्रखण्डमरिष्टकृत् । दृष्ट्वा सांयात्रिकाश्चित्ते, चुक्षुभुभ्रमितेक्षणाः ॥ 66 ॥ विदधद्गाढमुत्कम्प, तेषामुत्पश्यतामपि । वितस्ताराभ्रखण्डं त-तत्साध्वसमिव क्षणात् ॥ 67 ॥ जगजे जलदस्तेषां हृदयं स्फोटयन्निव । मत्तद्विप इव क्रुद्धः, पोतंप्रतिगजेक्षणात् । / 68 ॥ तन्मध्ये प्रास्फुरच्छम्पा-'वदाता चञ्चला मुहुः । अस्थैर्य सूचयन्तीव, समुद्रोद्भवसम्पदाम् ॥ 6 ॥ क्षोभयन्तः समुद्राम्भः, पातयन्तस्तरदुमान् । प्रतिकूलाः समन्ताच्च, प्रचण्डा वायवो वः ॥ 70 ॥ धातैः प्रक्षुभितादग्धे-कच्छलन्ति स्म वीचयः । वज्रघाताहता दीर्घाः, स्कटिकाद्रेः शिला इव ॥ 71 ॥ गर्भङ्गस्ताडितोत्पात-निपातौ कुर्वती दधौ । कुंदिमे करघातेनो-ल्ललत्कन्दुकविभ्रमम् ॥ 72 ॥ खेचरी सिद्धविद्येव, कचिदुत्पुप्लुवे भुवः । सा पपाताम्बराभोगा-द्रष्टविद्येव कुत्रचित् ॥ 73 ॥ पलायिष्ट कचिय-भीतेव भुजगागना । महाजनरवत्रस्ता, दधावाश्वेव सा कचित् । / 74 / / अनतिव्यक्तसूत्कारं, काम शब्दायते स्म सा । क्वचिद् गुरुजनैर्दृष्ट-व्यलीकेव कुलाङ्गना ॥ 7 ॥ 1 घूलियुक्तत्वेन, 2 विस्तारं प्राप. 3 लघुप्रतिगजनिरीक्षणात्. 4 विद्युत.5 तरङ्गाः 6 तरङ्गैः । बद्धभूमितले. 8 गरुडाद्भीता सर्पिणीव 9 दृर्ष कुकर्म यस्याः Fer Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhampazAlI bhdr|| 34 // www.kobatirth.org क्वचित्सा पीतमद्येव, जुघूर्णेवातिवेगतः । निरालम्बा निराधारा, पपाताम्वरतः क्वचित् ॥ 73 / / क्वाप्यम्भोग्रन्थिभेदेन, प्रगलज्जलबिन्दुभिः । नवोपरतकान्तेव, स्थूलाश्रूणि मुमोच सा ॥ 77 ॥ नौरन्तस्थ जनाकन्दै - विलापानकृत क्व्चित्। परराजच चक्रा'' - क्रान्तेवेह महापुरी ॥ 78 ॥ सशोकलोकसम्पर्काच्छुशोचैव कदापि सा । क्षीणपूर्वार्जितश्रेयो-निचयेव सुराङ्गना ॥ 79 ॥ नावमेवं समालोक्य, तदन्तर्वर्त्तिभिर्नरैः । भयोद्धान्तमनोनेत्रैः स्मर्यन्ते स्मेष्टदेवताः ॥ 80 ॥ असारं तत्र भाण्डञ्च कैश्चिदक्षिप्यताम्बुधौ । प्रक्षेपबलिरम्भोधि - देवीभ्य इव यत्नतः ॥ 81 ॥ अधोमुखाः प्रलम्ज्यन्ते, नांगराः स्माभितो नरैः । यानपात्रात्पयोराशौ घण्टा इव मतङ्गजात् ॥ 82 ॥ मुकुन्दस्कन्दरुद्राणी -- क्षेत्रपालादिदेवताः । उपायाच्यन्त कैश्विद्धि योजिताञ्जलिसम्पुटैः ॥ 83 ॥ तथापि प्राप्य कूटस्य, संसर्ग दैवयोगतः । सद्यो विजघटे पोतो, विधुरे दुर्जनो यथा ॥ 84 ॥ भग्ने पोते सध्वजेन, कूपकेनाप्यभज्यत । छिन्ने मूले द्रुमाग्रेण, स्थीयते किं सवीरुधा ॥ 85 ॥ भाण्डं ममज्ज निःशेषं, वणिग्भिः सममम्बुधौ । किं निराधारमाधेय-मेवमेवावतिष्ठते । / 86 / / तदा च पोतभङ्गेन, भयादाकुलमानसः । सम्यक्त्वं मलिनीकृत्य, वैचित्र्यात्कर्मणां गतेः ॥ 87 ॥ पञ्चत्वं श्रेष्टिगोभद्रः प्राप्याकूरवारिणि । भवनाधिपदेवेषु, देवभूयमुपाययौ ॥ 88 ॥ 1 सद्योमृतपतिका 2 कष्टे. 3 लतासहितेन. 4 अकूपारः समुद्रः 5 देवभूमिम्. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 2 / / 34 / /
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली 4 महाकाव्यम् सर्ग:2 JI॥35 ॥ ततश्च सोऽवधिज्ञान-प्रयोगमकरोत्तदा । यावदम्भोधिमध्ये स्वं, भिन्नपोतमबुध्यत ॥ 89 ॥ तरन्तं चैक्षताम्भोधौ, कार्य मीनमिव स्वकम् । ददर्श च गृहे भार्या, प्रसूतोत्तनवासकाम् ॥ 9 ॥ मुनिदानार्जितागण्य-पुण्यावर्जितचेतसः । तस्य प्रादुरभूत्स्नेहो, महीयानङ्गजे निजे ॥ 11 ॥ अत्रान्तरे च भद्रायाः, केनाप्येत्य निवेदितम् । गोभद्रः पञ्चतामाप्तः, पोतभङ्गेऽम्बुधाविति ॥ 92 ॥ वचसा तेन सा सद्यः, पपात भुवि मूर्छिता । दष्टा भुजङ्गमेनेव, कालदारुणमूर्तिना ॥ 13 ॥ बन्धुभिर्लम्भिता सज्ञां, pryogaishcndnaadibhiH| नरेन्द्ररिवं सद्योगै-महामन्त्रौषधादिभिः ॥ 14 ॥ ततश्च विललापैवं, भद्राऽतिकरुणस्वरम् । त्वया कि मे हृतो भर्ता, रे दैवात्यन्तनिघृण ॥ 15 ॥ हा नाथ रजनीनाथ-वदानन्दप्रदायिनः । अकाण्डमृत्युस्ते कोऽयं, सर्वस्यापि भयङ्करः ॥ 16 ॥ ममोपरि कृपा नास्ति, यदि ते क्रूर्क्र्म्न्न्ः। रे दैव तत्किमेतस्मिन् , बालकेऽपि न विद्यते ॥ 97 ॥ मुक्तकण्ठं महाक्रन्दं, साश्रुपातं च कुर्वती । श्रेष्ठिनी पातयामास, बन्धून शोकमहार्णवे ॥ 28 ॥ अन्येषामपि बन्धूनां, प्रत्येक क्रन्दनात्तदा । रसान्तरतिरस्कारि-शोकाद्वैतमिवाभवत् । / 99 ॥ अर्हचक्रिवलाराति-बलाच्युतमुखा अपि । हतकेन कृतान्तेन नीयन्तेऽन्त हहा हठात् ॥ ॥ 200 अकस्मादापतत्येष, मृत्युः सर्वशरीरिणाम् । अतः सद्धर्मकर्मव, सदा कार्य विवेकिभिः । / 201 ॥ 1 विषयः 2 बलारातिः इन्द्रः. 3 अच्युतो वासुदेवः. For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 36 // www.kobatirth.org इत्थं कथयता बन्धु - वर्गेण प्रतिबोधिता । लौकिकाचारमखिलं बन्धुभिः सह साकरोत् । / 202 / सद्धर्मनिरता सबै गृहकार्य च कुर्वती । कियत्यपि गते काले, शोकं स्तोकीचकार सा ॥ 203 ॥ इतश्च ववृधे शालिभद्रोऽपि निजमन्दिरे । कल्पशाखीव हेमाद्रि कन्दरे निरुपद्रवम् ॥ 204 ॥ सञ्चचार स बन्धूना - मङ्कादङ्कं निरन्तरम् । वर्षनङ्गेषु सर्वेषां संस्पर्शन सुधामिव ॥ 205 / / धात्रीभिर्लाल्यमानं तं वर्द्धमानमहर्निशं । मूर्त्तिमन्तमिव स्वार्थ-मपश्यन् बान्धवा मुदा ॥ 206 ॥ सुसाधुदानार्जितपुण्यपुण्या-कृष्टः सदास्य व्यतनोदभीष्टम् । गोभद्रजीवामर एयभाग्ययुक्तस्य देवा अपि किङ्कराः स्युः ॥ 207 / / इति श्रीधन्यशालिभद्रमहर्षिचरिते राजगृहे राजश्रेष्ठिमालिककन्यासोमश्रीसुन्दरीकुसुमावलीजन्मसखीभाव शालिभद्रोत्पत्तिगोभद्रश्रेष्ठिसमुद्रारोहणप्रवहणभङ्गदेवत्वावासिपुत्रानुकम्पनाभीष्टकरणव्या वर्णनो नाम द्वितीयः परिच्छेदः ॥ 2 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 2 / / 36 / /
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarseri Gyanmandie धन्यशाली भद्र महाकाव्यम् हेल् सर्गः 3 15 ॥ 37 ॥ . अथ तृतीयः सर्गः प्रारभ्यते ॥ अथेभ्यश्रेष्ठिसूर्धन्यः, कृषीवलमदोऽवदत् । पुरं राजगृहं गन्तु-मिच्छाम्यस्मि महामते ॥ 1 ॥ ततः कृषीवलेनापि, सतर्ण जगृहे ध्नुः। धन्येनापि निजं खड्ग-रत्रमुल्बणमाददे ॥ 2 ॥ तेनानुगम्यमानोऽसौ, देशसन्धिमुपागतः । धन्यो निवर्तयामास, कर्षकं स्वगृहं प्रति ॥ 3 ॥ चचाल स्वयमेकाकी, निर्भयः स महामनाः । प्राप कुसुमपालस्या-रामं राजगृहाहहिः ॥ 4 ॥ पावत्तत्र क्षणं सोऽस्थात्तावत्तदनुभावतः । बभूवोपवनं रम्यं, दलपुष्पफलादिभिः ॥ 5 ॥ आगात् कुसुमपालाख्य-स्तत्रैवोद्यानपालकः । ददर्श यावदाराम-मकस्मादतिवन्धुरम् ॥ 6 ॥ ततोऽसौ विस्मयापन्न-श्चिन्तयामास चेतसि । आश्चर्य यदिहाकस्मा-दभूदारामरम्यता ॥ 7 ॥ ततश्चखान सक्षोणी, स्थानकानि कियन्त्यपि । यावद् दूणां रोप्न्नाया-pshyttaavnmhaanidhiin||8|| ततोऽचिन्तयदेवं स, पूर्वमेवाखनं क्षितिम् । निध्यालोकः परं नाभू-त्तत्कि कारणमित्यहो ॥ 9 ॥ एवं चिन्तयतस्तस्य, धन्यः श्रेष्ठिसुतः पुरः । अपतच्चक्षुषोर्मार्गे, पुण्यराशिरिवागवान् ॥ 10 ॥ उद्यानपालको धन्य-मानन्दस्यन्दिनं dRshoH। विलोक्य हृदये प्रीत-श्चिन्तयामासिवानिति ॥ 11 ॥ अयं गुणनिधिः कश्चि-दित्याऽऽकृत्याऽवसीयते । यत्राकृतिर्गुणास्तत्र, वसन्तीति श्रुतिर्यतः ॥ 12 ॥ 1aham For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr||38||1JE महाकाव्यम् सर्गः3 ॥ 38 ॥ J नूनमस्य प्रभावोऽयं, यदारामस्य र्म्य्ता। यन्निधानोपलम्भश्च, किं किं पुण्याद्भवेन हि ॥ 13 ॥ इति सश्चिन्त्य हृष्टोऽसौ, धन्याभ्यर्णमुपाययौ । पप्रच्छ कुशलोदन्तं, स्वागतालापपूर्वकम् ॥ 14 ॥ कस्याद्यातिथयो ययं, नगरेऽस्मिन्भविष्यथ । ततो युष्माकमेवेति, श्रेष्ठितूनुस्तमब्रवीत ॥ 15 ॥ तदाहं भाग्यवानं, यद्यागच्छसि मद्गृहम् । कि.मपुण्यवतो धान्नि, कल्पवृक्षःप्ररोहति ॥ 16 ॥ तस्मात्प्रसादमाधाय, ममोपकृतिकाम्यया । निजपाइप्रसङ्गेन, पवित्रीकुरु मे गृहम् ॥ 17 ॥ एवमभ्यर्थितो यत्ना-तेन सार्द्ध चचाल सः । सन्तो हि प्रार्थनाभङ्गं, कुर्वते न कदाचन ॥ 18 ॥ गच्छन्नसो सरांस्युचः, सपद्मान्यमलानि च । एक्षिष्टालब्धमध्यानि, मनांसीव महात्मनाम् । / 10 / / कचित्पुष्करिणीधन्यो, नानाविभ्रमबन्धुराः । नितम्बिनीग्विआपश्य-चञ्चच्चारुपयोधराः ॥ 20 ॥ उद्यानालीः कचित्कान्ता, बहुधा विपीद्दिताः। स पण्यरमणीश्रेणी-रिवापश्यत्सकौतुकम् ॥ 21 ॥ नानारत्नसुवर्णादि-पूर्णा हट्टपरम्पराः । धनदश्रीगृहश्रेणी-रिवादाक्षीत्स बन्धुराः ॥ 22 ॥ धनिनां रम्यहाणि, तुङ्गानि विपुलानि च । सोऽपश्यद्भवनाधीश-भवनानीव शोभया ॥ 23 ॥ सोऽर्हचैत्यानि तुङ्गानि, चन्द्रांशुविशदानि च । ददर्श कीर्तिकूटानि, प्रीतस्तत्कारिणामिव ॥ 24 ॥ दिवो देव्यः किमायाताः, किममूरसुराङ्गनाः । इत्यपश्यत्स पूर्नारी-वर्यसौन्दर्यशालिनीः ॥ 25 ॥ 1 इन्द्रपुत्रः 2 स्त्रीपक्ष पयोधरों स्तनो, वापीपक्षे पयांसि जलानि धरन्तीति ताः 3 उद्यानश्रेणीः वृक्षरीडिताः शोभिताः, पणागनाश्च विटेरैः पीडिता आश्लिष्टाः 4 वैश्याओंणी.. For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः 3 ॥ 39 ॥ ॥ 39 // सुवेषाकृतिसंस्थानान्, सोऽपश्यन्ननलकृतान् । दिवः समागतान देवा-निव द्रष्टुं पुरश्रियम् 26 पश्यन्नेवं पुरं रम्यं, भ्रष्टस्वःखण्डसन्निभम् । समं कुसुमपालेन, धन्धस्तद्गेहमाययौ ॥ 27 ॥ ततः कुसुमपालोऽपि, प्रोवाच प्रेयसीं निजाम् । प्रिये प्राघूर्णकः पुण्यवानयं गुणवानिति ॥ 28 ॥ अतः स्नानादिकां काय-स्थितिमेनं महामतिम् । कारयित्वा महत्या च, प्रतिपत्याशु भोज्या29|युग्म्म् बकुलश्रीस्ततो हृष्ट-चित्सा धन्यस्य सर्वदा । सर्व सम्पादयामास. मातेवात्यन्तवत्सला ॥ 30 ॥ अचिन्त्यधामा निश्चिन्त-मानसः प्रीतिनिर्भ्र्ः। तत्रैवेभ्यसुतस्तथौ, स स्वकीय इवौकसि ॥ 31 ॥ इतश्च तत्र सोमश्री-सुन्दरीकुसुमावलीः । श्रेणिकावनिपश्रेष्ठिगोभद्रारामिकाङ्गजाः । / 32 ॥ कलाकलापं सकलं, पाठयित्वा क्लागुरुः। श्रेणिकायार्पयामास, विचक्षणशिरोमणिः ॥3shaayugmm भूरिस्वर्णमहारत्न-वरेण्यवसनादिभिः । भूषयित्वा कलाचार्य, विससर्ज नराधिपः ॥ 34 ॥ अतिस्निग्धा वयस्यास्ता-स्तिस्रोऽपि हि परस्परम् । क्रीडन्त्येकत्र तिष्ठन्त्यः, प्रायो विविधखेलनैः 35 यौवनाभिमुखास्तिस्रो'-प्यन्यदैकत्र स्ण्स्थिताः। परस्परावियोगाय, प्रतिज्ञामिति चक्रिरे ॥ 36 ॥ एकोऽस्माभिर्विधातव्यो, भर्ता स्वस्यावियुक्तये । सुखेनैकत्र तिष्ठामो वयं येन परस्परम् ॥ 37 ॥ एवं कृतप्रतिज्ञास्ताः, पूर्यमाणमनोरथाः । मनःसङ्कल्पमात्रेण, तस्थुर्देव्य इवावनौ ॥ 38 ॥ धन्यः कुसुमपालस्य, गृहे तिष्ठन् कलानिधिः । नानाप्रकारभङ्गीभि-जग्रन्थ कुसुमस्रजः ॥ 39 ॥ For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् । सर्ग:3 ॥ 40 ॥ ॥ 40 // J मालावैचित्र्यमालोक्य, मुदिता कुसुमावली । ददौ नीत्वा सखीभ्यां ता, रणदभृङ्गकुलाकुलाः 40 मालानां गुम्फनं दृष्ट्वा-'दृष्टपूर्वमिवाद्भुतम् । पप्रच्छतुस्ततस्तां ते, केनैताः सखि निर्मिताः 41 सा जगाद गृहेऽस्माकं, धन्याख्योऽस्त्यागतोऽतिथिः । तेनैताः निर्मिता सख्यौ, विचित्रा कुसुमस्रजः । / सख्यौ स गुणरत्नानां, साक्स्सानिधिरिवाक्स्स्य्ः। चारुगम्भीरिमाम्भोधि-धीरताधरिताचलः 43 वदान्यतागुरुर्धीमान , सौभाग्यामृतसागरः । अगण्यपुण्यलावण्या-कीर्णकायो महाभुजः 44 लोचनानन्द निस्यन्दी, शारदश्चन्द्रमा इव । तरुणस्तरुणीस्वान्ता-म्भोजोज्जम्भणभास्करः45 स्वर्णचूर्णवपुर्वणः, श्लाघ्यसर्वाङ्गसंस्थितिः । इहानगोऽगवानङ्ग-रूपेण स विभाव्यते ॥ 46 ॥ चतुर्भिश्च कुलकम् ॥ सोमश्रीः सुन्दरी चाथ, तद्गुणश्रवणेन्दुना । प्रोल्लासितमनोऽम्भोधी, सानुरागे जजल्पतुः 57 सखि धन्या त्वमेवैका, दृष्ट्या दृष्टो यया ह्यसौ । प्राप्यते किमपुण्येन, मरौ पद्मसरः कचित् 48 धन्ये जातानुरागाथ, सोमश्रीर्गुणरागिणी । रतिं न लभते क्वापि, शफरीव स्थलगता 49 नैच्छदाहारमाधातुं, न पातुं पानकायपि । नालङ्कर्तुमलङ्कारान, सा स्मरव्याधियाधिता 50 न स्नानं नाङ्गसंस्कार, विधातुमुदयच्छत । परं स्वेदमुवाहाङ्गे, कम्पं मुर्ति निरन्तरम् 51 मुमोचोच्छवासनिःश्वासा-नत्युष्णान शोषकारिणः । वाष्पप्लुतेक्षणा तल्पे, पतति स्मातिनिःसहा सखीभिर्वहुधोक्तापि, जजल्प न च किञ्चन । चेन्जल्पति तदा शून्य-मसम्बद्धास्फुटाक्षरम् 53 For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 41 // www.kobatirth.org तामेवं कन्यां धात्री, विलोक्याकुलमानसा । तत्र चैकान्तमाधाया- पृच्छन्मधुरया गिरा ॥ 54 ॥ कोऽपि किं बाधते व्याधि-र्वरसेऽतुच्छस्तवाधुना । किं वान्यत्कारणं किञ्चि धेनैवं पुत्रि विद्यसे । 55 / अकस्मादेव ते कस्मादवस्थाऽभवदीदृशी । ममात्मनिर्विशेषायाः, पुरस्ताद् ब्रूहि बालिके । / 56 / / सम्पादयिष्यामि तवाभीष्टं क्षणादपि । अविज्ञातरुजः कर्त्तु, पार्यते न प्रतिकियाम् ॥ 57 ॥ सोमश्रीस्तामुवाचैव, विहस्याकर्णयाम्बिके । न व्याधिर्वाधते कोऽपि हेतुर्नान्योऽस्ति केवलम् ॥58॥ माद्य पुरतो धन्याभिधो धीमान् गुणी युवा । अतिथिः कुसुमावल्या, वर्णितः खगृहागतः ॥ 59 ॥ तद्गुणश्रवणाभास्मन्ननुरागोऽम्य मेऽभवत् । तदप्राप्तावसुस्याहं त्वं प्रमाणमतः परम् ॥ 60 ॥ ततः सा प्रत्युवाचैवं, त्वं खेदं पुत्रि मा कृथाः । यतिष्येऽहं तथा शीघ्रं यथेष्टं ते भविष्यति ॥ 61 ॥ इत्युदित्वा च धारिण्यै, सा तदाकृतमब्रवीत् । तत्सर्व्वं धारिणी देवी, श्रेणिकाय व्यजिज्ञपत् ॥ 62 ॥ ततः श्रीश्रणिको राजा, कौतुकौत्तानमानसः । धन्यमाजूहवत्प्रीत्यो- यानपालस्य मन्दिरात् । / 63 / / धन्यस्यागच्छतो रूप- मालोक्याचिन्तयन्नृपः । किं जयंन्तोऽयमेतीन्द्र- पार्श्वात्केनापि हेतुना ॥ 64 ॥ किंवा नागकुमारोऽय - मायाति पृथिवीतलात् । नित्यान्धकारसम्पूर्णे, तत्र स्थातुमिवाक्षमः ॥ 65 ॥ धन्योऽप्यभ्यर्णमागत्व, प्राञ्जलिः प्राणमन्नृपं । महाकुलीना विनया-- लङ्कारा हि निसर्गतः ॥ 66 ॥ 1 इन्द्रपुत्रः. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 3 // 41 //
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 42 // www.kobatirth.org ततः कुसुमपालेन, विज्ञप्तो मगधाधिपः । सहागतेन धन्योऽयं, खामिन्नमति सादरम् ॥ 67 ॥ ततो नृपुङ्गवश्विते - चिन्तयन्मम पुत्रिका । स्थानेऽनुरागमाधते, पद्मिनीव प्रभोकरे ॥ 68 ॥ रूपमप्रतिमं यस्य, देहसौन्दर्यमद्भुतं । तन्नूनमस्य सोमश्रीः, योग्या श्रीः श्रीपतेरिव ॥ 69 ॥ निश्चित्येति निजे चित्ते, धन्यमाह नरेश्वरः । त्वं विवाहय मत्पुत्री - मायुष्मन्नति सुन्दरीम् ॥ 70 ॥ धन्योऽभ्यधात्सुधां श्रुत्योः स्यन्दमान इव प्रभो । युष्माकं वचनं केन, पार्यते कर्त्तुमन्यथा ॥ 71 ॥ किंतु ॥ जातिविशुद्धे हि कुलं विशालं, रूपं मनोहारि सुचारु शीलं । विद्यानवद्या च गुणा वरस्य, स्युः श्लाघनीया क्षितिपाधिनाथ ॥ 72 ॥ एषां च मध्याद्भवतां न कोऽपि, गुणो मदीयः प्रवरः प्रतीतः । अतः कथं मे स्वसुताप्रदान-मज्ञातपूर्वाय विधीयतेऽत्र ॥ 73 ॥ Acharya Shri Kailassagarsuri Gyanmandir धन्यं प्रति प्राह ततो धराधिपस्त्वया प्रकॢप्तं व्र्पुस्स्प्गुम्फ्न्म्। दृष्ट्वानुरागानुगताऽभवत्त्वयि, प्रदीयते तुभ्यमतः सुता मया 74 यचोच्यतेऽज्ञातगुणाय महां, किं दीयते स्वारुहेति वाक्य्म्। तत्राकृतेर्ज्ञायत एव पुंसां, प्रायो गुणौघः सुकुलं च तस्मात् 75 तस्मान्मयेमां परिदीयमाना - मङ्गीकुरु त्वं गुणरत्नसिन्धो । भवद्गुणाकर्णनजातरागां, यथैव रामो जनकस्य पुत्रीम् ॥ 763 ॥ इत्युक्तोऽसौ नरेन्द्रेण तूष्णीमालम्व्य लज्जया । स्थितः शालीनता येन, पुंसां प्रवरभूषणम् ॥ 77 ॥ 1 सूर्ये, 2 कृष्णस्य. 3 कर्णयोः 4 पुत्री. 5 गुणसमूहात्. 6 लज्जालुता For Private and Personal Use Only mahAkAvyam sargaH 3 // 42 //
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ 43 ॥ www.kobatirth.org ततस्तदेव देवज्ञो, राज्ञा विज्ञानसागरः । उक्तः कन्याविवाहस्य, ब्रूहि मे लग्नवासरम् ॥ 78 ॥ गणयित्वा ततः सोऽपि, जगाद नृपतेः पुरः । इतो दिनात्तृतीयेऽहि, विद्यते लग्नमुत्तमम् ॥ 79 ॥ सर्वदोष विशुद्धेऽस्मिन् लग्ने कन्यां विवाहय । ईदृग्लग्नं धराधीश, यतः पुण्यैरवाप्यते ॥ 80 ॥ ततस्तं तुष्टिदानेन, तोषयित्वा विसृज्य च । भूपतिः कर्तुमारेभे, पाणिग्रहमहोत्सवं ॥ 81 ॥ अत्रान्तरे च विज्ञात- स्वकीयोद्वाहनिर्णया । धात्रीमुखेन सोमश्रीः, श्रेणिकाय व्यजिज्ञपत् ॥ 82 ॥ तातास्माकं प्रतिज्ञाऽऽसी - रसखीनां तिसृणामपि । पतिरको विधातव्य, इति स्वस्यावियुक्तये ॥ 83 ॥ अयमेव पतिस्तस्मात्सख्योरितरयोर्यथा । भवेत्तथा प्रसीदेति श्रुत्वा नृपतिरब्रवोत् ॥ 84 ॥ यद्येवं रुचितं तस्यास्तदाऽस्तु किमु दूषणम् । सपत्नीनामिह प्रेमा तिशेते स्वर्गसम्पदम् ॥ 85 ॥ भद्रां कुसुमपालं च समाहूय नृपोऽभ्यधात् । युष्मदङ्गजयोः सोम - श्रियञ्चैकोऽस्तु वल्लभः ॥ 86 ॥ येनैकत्र सुखेनैवावतिष्ठन्ते परस्परम् । तौ ज्ञातपुत्र्यभिप्राया-- वेवमस्त्वित्यवोचताम् ॥ 87 ॥ ततो नैमित्तिकादिष्टे, वासरे स्वजनादिकान् । सत्कृत्य बहुमानेन यथार्ह भोजनादिभिः ॥ 88 ॥ शुभे लग्ने मुहर्ते च भद्रारामिकभूभृतः । इभ्याङ्गजेन कन्यानां पाणिमग्राहयन्मुदा ॥ 89 ॥ युग्मम् ॥ नालङ्कारवत्रादीन, कन्यकाभ्यां वराय च । ददतुर्विविधान् प्रीतौ श्रेष्ठिन्युद्यानपालकौ ॥ 90 ॥ जामात्रे कन्यकाभ्यो नृपतिरपि ददौ स्वर्णकोटीश्चतस्रो, मुक्ताहारार्द्धहारादमुकुटशिरोरत्नसत्कुण्डालदीन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 3 // 43 //
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavidin Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir धन्यशाली ॥ 44 ॥ | हस्त्यश्वस्यन्दनादीन विविधजनपदोदभूतदासी प्रभेदान, प्रासादं सप्तभूमं स्खलितरविरधं चारुशालं विशालम् ॥ 9 ॥ महाकाव्यम् भूयोदेशभवं च किङ्करगणं पयङ्कशय्यासना-दर्शाच्छादनभाजनानि रुचिराण्यग्थोपधानानि च । सर्गः3 मानागोकुलसंकुलान् वरतरान् प्राज्यप्रपुष्टान् व्रजान , ग्रामानृद्धिसमृद्धलोककलितान सुक्षेत्ररम्यान भून्।9।आदियुग्म्म् 18 NE J EL॥44 // | असहायो विदेशस्थः, पुण्यात्प्रापमह श्रियम् । तस्मात्पुण्यार्जने यत्नः, कर्तु मे युज्यतेऽधुना ॥ 93 ॥ | अद्यते च पुनः पुण्यं, गुरूगां पर्युपासनात् । गुरवोऽपि च निग्रन्था. निर्ममत्वा अवश्चकाः ॥ 94 ॥ इति संश्चिन्य धन्योऽसौ सुवताचार्यप्तन्निधौ । जगाम बहुमानेन, प्रणम्योपाविशत्पुरः ॥ 95 / / ततः श्रीसुव्रताचार्यो, धन्याय जिनदेशितम् । विविधं धर्ममाचख्यौ, स्वर्गमोक्षसुखप्रदम् ॥ 96 ॥ |सोपि सदर्शनोपेतं, गृहिधर्ममुपाददे । आत्मानं सत्यनामानं, बहमस्त चिराय च ॥ 17 ॥ सुव्रतांधियुगं नत्वो-पागम्य निजमन्दिरम् । सन्तुष्टहृदयो भार्याः, (भार्य) प्रोवाचैवं महामनाः ॥ 28 ॥ सुव्रताचार्यपादान्ते-उलब्धपूर्वमिवोत्तमम् । सुध्रुवोऽद्य मयाऽलाभि, धर्मरत्नमिहार्हतम् ॥ 99 ॥ ततो जगाद सोमश्री-विकसत्मुखपङ्कजा । स्वामिन् भद्रतरं जातं, जाता ययूयमाहताः ॥ 10 ॥ ममैतस्याश्च सुन्दः , कुलक्रमसमागतः । धर्मोऽयं कुसुमावल्या-स्त्वस्मत्संसर्गतोऽस्ति यत् ॥ 1 ॥ तदेवमेकचित्तत्वे सर्वेषामप्यवाधिताः । सम्पत्स्यते त्रिवर्गोऽपि, लोकव्यसुखप्रदः ॥ 2 ॥ ततश्च सह पत्नीभिः, प्रासादे सप्तभूमिके । त्रायस्त्रिंशसुपर्बेव, ललति स्म स लीलया ॥ 3 ॥ For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie dhanyazAlI bhdr||45||10 महाकाव्यम् सर्गः3 ॥ 45 ॥ तत्रचोत्पाट्यमानेऽपि, कीले धन्यस्य पुण्यतः । आविरासन्निधानानि, चक्रिणो दिगजये यथा ॥ 4 ॥ अथ रत्नप्रदीपेन, थोतिते वासमन्दिरे । रात्री पर्यशय्याया-मासित्वेभ्यसुतः सुधीः ॥ 5 ॥ पत्नीभद्रासनासीनाः, कविदेव्युपमाः पुन्ः। प्रश्नोत्तराणि पप्रच्छ, विनोदोऽयं विपश्चिताम् वायुग्म्म्॥ प्रगल्भा राजपुत्रीत्वा-दधक्तमस्खलिताक्षरम् । पपाठ प्रथमं तत्र, सोमश्रीः shrennikaajaa॥7|| अभिलषति किं तृष्लाकान्तो नृपस्य च कं जनो, वितरति सदा किं चाजय्यं सरागिनरिह । सुरसमुदयाः कीदृक्ष वा नमन्ति मुनि मुदा, प्रवदति विधिः कीदृग्जैन मतं भुवि विश्रुतम् । / 8 / / कुशाग्रीयधियां वेद्यं चलहिन्दुततावली । व्यक्ताततततंरूपोत्युक्त्वा मा वल्लभाननम् ॥ 9 ॥ स प्रमोदमवैक्षिष्ट, ततोऽवोचत्सतामिति । व्यक्तं करणदं कान्ते, दुर्गमं किमिहाधुना ॥ 10 ॥ अथोवाच वणिकपुत्री, सुन्दरी रूपसुन्दरी । पठ्यमानं मया नाथ, भव्यं प्रश्नोत्तरं शृणु ॥ 11 ॥ वदत्वर्थः प्रेमोबहति परमं को मधुरिपो, तथा सीतासूनुभुवि निगदितः कीदृश इह । शितिब्रूते भूपं सुनयनिपुणं वाञ्छति च का, समाख्याति क्रीडा धरणिदुहितुः कः किल पिता ॥ 12 ॥ चलद्विसर्ग जात्या, निसर्गसुभग प्रिय । ततावलिः स्फुटातात-ततश्चेत्यनुबुध्यताम् ॥ 13 ॥ ततः श्रेष्ठिसुतोऽवोच-प्रिये प्रश्नोत्तरं वरं । यतोऽत्र रामजनक, इत्युत्तरमनुत्तरम् ॥ 14 ॥ कुसुमावल्यथ माह, साहङ्कारं भवादृशां । विद्वत्ता कीरशी स्वामि-नीदृशैर्विदितैरपि ॥ 15 ॥ For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः3 ॥ 46 ॥ मदुक्तं यदि जानीथ, ज्ञास्यते च तदा ध्रुवम् । इत्युक्त्वा सापठसूर्ण-मिति पण्डितमानिनी ॥ 16 ॥ धन्यशाली ब्रूतो धान्यविशेषपङ्कजभ्रुवौ कस्तीवपिडाकरो, भाषन्ते च महिमहामिह भिदः कीदृग्नपो दुर्ज्य्ः। भद्र श्लेषे धातुरभाणिको जलचरोविःषद्यदोषस्तथा, वक्त्याख्यातिकमादिमं च वचनं kimvrtmaanaashrit|| // 46 // गतं पुनर्गतं प्रत्या-गतं प्रश्नोत्तरं ह्यदः । व्यक्तव वर्तते नाथ ततालीति ततातनी ॥ 18 ॥ : ईदृशानी विदन्त्येवा 'स्मदीया गोदुहोऽपि हि । किं बमोतः प्रतीतैव प्रियाते तलिकावली ॥ 19 ॥ कर्णाञ्जलिपुटैः पीत्वा स्वभर्तुर्वचनामृतम् । प्रमोदपूर्णचित्तास्ता स्तिस्रोऽपि मधुरस्वरम् ॥ 20 ॥ विनयेनाञ्जलिं वध्वा प्रोचु युगपदेव त्ण्। किमपि त्वमपि स्वामिन् पठ प्राज्ञशिरोमणे ॥21॥युग्म्म् ततस्तद्वचसा सोपि प्रोन्मील्नीत्भाकुर्ः। सुवर्णमृदुदुर्भेदं प्रश्नोत्तरमदोपठत् ॥ 22 ॥ लोकेन प्रार्थ्यते का जगति निगदितः कोमहीरुद्विशेषः, किं वा रूपं स्त्रियां सौ भवति ननु तदः शब्दशास्त्रप्रसिद्ध । कः शब्दो भर्तृवाची परगुणनुतिभिः के प्रहृष्यन्ति चित्ते, ध्यातव्याः के गदौघप्रशमनपरमेष्टिष्वहो पञ्चमाः स्युः ॥ 23 ॥ ड्बियस्तं दिः समस्तं च प्रश्नोत्तरमिदं प्रियाः । ताततश्चेति रूपेह प्रस्फुटैव ततीवली ॥ 24 ॥ |प्रश्नोत्तरमिदं श्रुत्वा चिन्तयन्त्यो मुहुर्मुहुः । तास्तिस्रोऽपि क्षणं चक्रुः, मिथो मुखनिरीक्षणम् ॥ 25 ॥ स्थित्वा मनाक विहस्योचुः, सर्वायुगपदेव ताः । नूनमात्मानुरूपास्ते, नाथेष्टा इह साधवः ॥ 26 ॥ एवं प्रकारैर्विविधैबिनो daivickssnnaabhiHshdhrminniibhiH|क्रीद्द्न्साविभ्य्सुत्ःसुखेन्, मुदात्यनेषीत्कतिचिदिनानि ॥ 27 ॥ For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi महाकाव्यम् सर्गः 3 ॥ 47 ॥ धन्यशाली शालिभद्रकुमारोऽथ, वर्द्धमानोऽष्टवार्षिकः । बभूव वजनानन्ता-नन्दसन्दाहवर्द्धनः ॥ 28 ॥ स्वस्मिन्नेव गृहे भद्रा, पाठनायात्मजन्मनः । स्वप्रज्ञास्तसुराचार्य, कलाचार्य समानयत् ॥ 29 ॥ ॥ 47 // तत्पार्चे यत्नतो धीमा-धीयानः स आददे । साक्षीकृतकलाचार्यो, लीलया सकलाः कलाः ॥ 30 ॥ रामाजनमनोऽम्भोधि-क्षोभचन्द्रोदयोपमम् । तारुण्यं पुण्यलावण्य-पीयूषाश्चितमाप स्ः॥31॥ सर्वलोकप्रियो भोगी, दानशौण्डो द्याप्र्ः। दाक्षिण्यामृतपाथोधि-विनीतवनीयो नयी ॥ 32 ॥ परोपकारप्रवणः प्रियधर्मा प्रियंवदः । शालिभद्रकुमारोऽभू-यौवनेऽपि विवेकभाक् ॥33॥युग्म्म्॥ छत्राकारोत्तमानः शितिरुचिरकचः पूर्णचन्द्रार्द्धभालो, भुग्नलिग्धासितषः कुवलयनयनः पूर्वमेन्दपमास्यः । चिम्बोष्टश्चारुनासो विशंदरदततिः स्कन्धलग्राग्रकों, व्यूढोरेस्को वृषांसो दिरदकरभुजः पल्लवाताम्रपाणिः ॥ 34 ॥ दीर्घश्लाघ्याङ्गुलीको विमलकररुहश्रेणिरुहीप्रपार्श्व-चश्चदम्भोलिमध्यो वरतरकदलीस्तम्भरम्योरुयुग्मः । / सारसस्त्रीसुजन्धाद्वितय उपचितोन्नम्रकूर्मोन्नतांत्रिः, सुश्लिष्टालक्ष्यगुल्फोऽरुणचरणनखो वर्नुलारक्तपालिः ॥ 35 ॥ नानाभूषणभूषितः परिहितप्रोदामदिव्यांशुकः, सच्छायोऽथिसमूहचिन्तितमनो'-भीष्टार्थसम्पादकः । ... krIDanmitravaraiya'loki युगपद्-वात्रिंशताश्रेष्ठिभि-मूर्तो जङ्गमकल्पपादप इव श्रीशालिभद्रः क्षितौ |3tribhirvishessk| ततस्ते श्रेष्टिनस्तस्य, रूपाचाक्षिप्तमानसाः । सममेव समाजग्मुः, श्रेष्टिगोभद्रमन्दिरम् ॥ 7 ॥ 1 उत्तमा शीर्षम् 2 शितयः स्यामाः सुन्दराश्च केशा यस्य सः 3 निर्मलदन्तणिः 4 विशालयक्षाः 5 वृषभवत् अंसौ स्त् यस्य सः 6 दम्भोलिः bajram. For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir dhanyazAlI bhdr||48||10 महाकाव्यम सर्गः3 ॥ 48 ॥ J भद्रयासनदानायै-स्ते कृतप्रतिपत्तयः । कन्याद्वात्रिंशतं दातुं, तामयाचन्त सूनवे ॥ 38 ॥ दृढमीतमना भद्रा, पुरस्तेषाममम्यत । विवाहं शालिभद्रस्य, कन्याभिर्युगपदभृशम् ॥ 39 ॥ विशालकुलसम्भूता, विश्रुद्धतरजातिकाः । प्रोट्रिनोदग्रतारुण्या, वर्यसौन्दर्यशालिनीः । ' 40 ॥ राकानिशाकराकारा-नना नलि नंलोचनाः । सत्कुन्दकलिकादन्ता, इभकुम्भपयोधराः ॥ 41 ॥ चचदलित्रयोपेता, वज्रमध्यतनूदराः । रम्भास्तम्भोपमानोरू-स्त्रिदिवेशवधूपमाः ॥ 42 ॥ द्वात्रिंशतमिमाः कन्याः शालिभद्रेणसादरं । पर्यणाययदेकत्र, लग्ने भ्द्राप्र्मोद्त्ः॥43॥च्तुभि:क्लाप्क्म् गोभद्रजीवदेवोऽथ, विबुध्यावधिना सुतम् । बात्रिंशतेभ्यकन्याभिः, कृतपाणिगृहोत्सवम् ॥ 44 ॥ शीघ्रं भवनवासिन्यो, देवेभ्यः सपरिच्छदः । मुनिदानार्जितागण्य-पुण्याकृष्टः समाययो |45/युग्म्म् रम्यं विस्तीर्णमुत्तु प्रासादं सप्तभूमिकं । स चक्रे शालिभद्रार्थ, सुरप्रासादसन्निभम् ॥ 46 ॥ तत्राधभूमिकाधस्ता-दश्वेभकरभादिकाः । यध्यन्ते यत्र धार्यन्ते, शकटस्यन्दनादयः ॥ 47 ॥ प्रांशुरनमयस्तम्भा, विस्तीर्न्नाय्त्स्त्त्ल्ः। यानशाला विशालास्ता-श्चक्रेऽसावसुरेश्वरः ॥ 48 ॥ मञ्जिष्ठादीनि भाण्डानि, स्थाप्यन्ते यत्र सर्वदा । ऊर्ध्वमादिभुवश्चक्रे, स शालास्तत्र बन्धुराः ॥ 49 ॥ द्वितीयायां पुनर्भूमो, दासीदासादिसंहतेः । भोजनादिक्रियास्थाना-न्यतिरम्याणि स व्यधात् ॥ 1कमलाक्षीः For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 49 // www.kobatirth.org तृतीयायां रसवती - स्थानानि स्थगिकालयान् । गवाक्षजालकालीढाः, प्राज्याः पानीयशालिकाः 51 चतुः चासनखाप-स्थान भोजन मण्डपान् । वस्त्रालङ्काररत्नादि - भाण्डागाराणि निर्ममे ॥ 52 ॥ युग्मम् प्रधानानेकधारन - मयार्हद्विम्ब हेतवे । देवालयं च चक्रेऽसौ निजचैत्यगृहोपमम् ॥ 53 ॥ पञ्चम्यां तु वसन्तादि- समस्त ऋतुसम्भवैः । नानाविधफलोपेते - नापुष्पमनोहरैः ॥ 54 ॥ महीरुहगणैर्गुच्छ - लतागुल्मैश्व सुन्द्र्म्। आराममतिविस्तीर्ण, विदधे स सुखाकरम् ॥ 55 ॥ युग्म्म्॥ तदन्तर्मणिसोपान - शालिनीर्विमलाम्भसः । क्रीडापुष्करिणीर्वापी-नीलरक्तसिताम्बुजाः ॥ 26 ॥ क्रीडाक्षोणिभृतो रम्यान, वनस्खण्डोपशोभितान् । स्फाटिकान्स चकारोचैः, कैलासाचलसन्निभान् निगूढजलसञ्चार -- निपतन्नीरशीकरान् । स धारामण्डपांश्चक्रे, वर्षाभ्रैरिव निर्मितान् ॥ 58 ॥ एवमन्यान्यपि क्रीडा -- स्थानानि विविधान्यसौ । विदधे शालिभद्राय, पुण्यं हि जयति क्षितौ ॥ 59 ॥ षष्ठभूमौ वासगृहं, वासवागारसन्निभम् । शालिभद्राय चक्रेऽसौ, चित्रशाला दिबन्धुरम् ॥ 60 ॥ पार्श्वेऽपवरकस्तस्य चक्रे द्वात्रिंशतं तथा । द्वात्रिंशतः कलवेभ्यो ऽसुरस्तत्प्रतिरूपकान् ॥ 61 ॥ वासवेश्मनि विस्तीर्ण, गङ्गापुलिनसन्निभम् । पार्श्वतोऽभ्युन्नतं किञ्चि - गम्भीरं मध्यभागतः ॥ 62 ॥ 'नवनीतवन्मृद्वीभिस्तूलिकाभिस्समन्वितम् । द्वात्रिंशतोपधानादि-वस्तुभिश्चापि सङ्गतम् ॥ 63 ॥ विचित्रचित्रविच्छित्ति-चित्रितं नेत्रहर्षदम् । वर्ये पर्यङ्कमार्याय, शालिभद्राय सोऽकरोत् ॥64॥ त्रिभिर्विशेषकम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 3 // 49 //
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् । सर्गः3 ॥ 50 ॥ चक्रे पर्यङ्कमेकैकं, तूलिकाथुपशोभितम् । प्रत्येकं च कलत्राणां, खोत्पादशयनोपमम् ॥ 65 ॥ सप्तम्यां भूमिकायां च, ममृणं मणिकुटिमम् । निर्ममेऽसौ सुराधीशो लीलाचक्रमणोचितम् 66 चक्रे नाभिप्रमाणां च, वेदिकां सर्वतोऽपि सः । रत्नजालान्तरोपेतां, जगतीवेदिकोपमाम् ॥ 7 ॥ तस्याश्चोपरिसदवृत्तान , स्फाटिकान्कपिशीर्षकान् । शालिभदास्यशोभांस्तान , बाह्यचन्द्रानिवागतान पुण्याकष्टोऽप्सुरोऽस्मे स वितरति वरं प्रत्यहं चाङ्गरागं, वस्त्रालङ्कारपुष्पाण्यमृतरसफलाहारमग्यं ततश्च । निर्विघ्नं क्रीडति स्म त्रिदशपतिरिव प्रेयसीभिः सदाऽसौ , भद्रा व्यापारमन्यं स्वयमपि सकलं गेहसत्कं चकार ॥ 19 ॥ अथेभ्यतनयो धन्यो, भोजनानन्तरं सुधीः । समादाय च ताम्बूलं, वातायनमुपाविशत् ॥ 70 ॥ यावत्पश्यति तत्रस्थः, पुरश्रियमसौ ततः । ददर्श खगृहच्छायो-पविष्टं वृद्धयोर्युगम् ॥ 71 ॥ तच्चाहाराधभावेन, कृशं विच्छाय्ताण्ग्त्म्। ग्रीष्मतप्तं मृगद्वन्हें, वृक्षच्छायामिवाश्रितम् ॥ 72 ॥ आदियुग्मम् । / ततः सोऽचिन्तयदहो, अनौचित्यं विधेरदः । स्वकुक्षिभरणाशक्ता-श्चिरञ्जीवन्ति यनराः ॥ 73 / / अथवा न विधेर्दोषो, दोषः खल्वनयोरयम् । तारुण्येऽपि तपस्तप्त, यन्न मुक्त्वा गृहाश्रमम् ॥ 7 ॥ अथवा नानयोर्दोषो, दोषोऽत्र श्रीमतामयम् । एवंविधानपीक्षित्वा, यद भृशं नोपकुर्वते ॥ 7 ॥ किश्चामू पश्यतो दृष्टि-मम लियति सादरम् । दृष्टपूर्वाविवैतौ मे, मनः सुखायतोऽधिकम् ॥ 76 ॥ इत्यसौ चिन्तयन्नेवो-पलक्ष्य पितराविति । अत्यन्तं पीडितश्चित्ते, संस्मृत्य विभवं तयोः ॥ 77 ॥ कापखालालकर For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः 3 कस्य कस्य न जायन्ते, संसारे विपदोऽथवा । किन्तु कार्यः स्ववन्धूना-मुपकारो महात्मभिः ॥ 78 ॥ तदहो किं ममानेन, धनेन बहुनाऽपि हि । नोपयोगं प्रयात्युच्चैः, स्वबन्धूनामपीह यत् ॥ 79 ॥ विमृश्येति झगित्येव, प्रतिहारं समादिशत् । भो भो वृद्धयुगं तिष्ठ-त्युपविष्टं गृहान्तिके ॥ 8 ॥ स्नपयित्वाऽऽदरेणैत-ड्रोजयित्वा विशेषतः । परिधाप्य सुवस्त्राणि, समानय ममान्तिकम् ॥ 81 ॥ तं प्रणम्य प्रतीहारो, विनिर्गत्य गृहाहहिः । स्वर्णदण्डकरः शीघ्र, गत्वा ताविदमब्रवीत् ॥ 82 / / जामाता नृपतेरेष, युवामाकारयत्यतः । समागच्छतमुत्थाय, प्रत्यासन्नं गृहान्तरम् ॥ 83 ॥ कान्दिशिको चकम्पाते, तद्वचःश्रवणाच तौ। आपद्गता हि पश्यन्ति, सर्वतो व्यसनोदयम् ॥ 84 ॥ चिन्तयामासतुश्चैव-महो नौ मन्दपुण्यता । विदेशागमनेऽप्येवं, रति यन्न लभावहे । / 85 ॥ चिन्तयन्ताविति प्रोचे, प्रतिहारो महामनाः । आर्यों मा कुरुतां भीति, प्रीत्या हाययति घसौ ॥ 86 ॥ ततः क्षणं समाश्वस्य, तद्वाक्यश्रवणादिमौ । मन्दं मन्दं समं तेन, गृहाभ्यन्तरमीयतुः ॥ 87 ॥ स्नापितो भोजितौ तेन, वितीर्य वरवाससी । उपधन्यं समानीया-सने तावुपवेशितौ । / 88 ॥ ततस्तावब्रवीद्धन्यः, सुधामधुरया गिरा । आर्यों कुतः समायातो, जानीतो वेह कञ्चन ॥ 89 ॥ ततस्तायुचतुः श्रीमन् , सुप्रतिष्ठपुरादिह । अचैवावां समायाती, जानीतो(वो)'त्र न कश्चन ॥ 9 ॥ सभायामिह किं कोऽपि, दृष्टपूर्वोऽस्ति वामिति । उक्त धन्येन साकृतं, चिरं संवीक्ष्य सस्पृहम् 91 For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् Bal सर्ग:3 JE॥ 52 ॥ ॥ 52 // धनिना जन्तयन्नेव, बाप्पप्लुतविलाधन । दुर्दशेयं महाका गृहेऽस्माकं, त वृद्धाऽवोचल्लघुः पुत्रो, ममासीत्पश्चमो गुणी । धन्य इत्याख्यया तस्या-नुरूपो लक्ष्यते भवान् ॥ 12 ॥ अथासावासनं मुक्त्वा, पपात पितृपाद्योः। यत्सर्वाभरणेभ्योऽपि, विनयो भूषणं परम् ॥ 93 ॥ धनिनां सुखिनामेषां, त्वया रे दैव निर्दय । ईदृशी दुर्दशा कष्टां, कुर्वता किमुगर्जितम् । / 94 ॥ इतिसंचिन्तयन्नेव, बापप्लुतविलोचनः । जगाद जननीं धन्यः, सखेदो गद्दाक्षरम् ॥95॥युग्म्म्॥ सुप्रतिष्ठपुरस्थानां, भवतां तादृशे धने । दुर्दशेयं महाकष्टा, मातर्निपतिता कथम् ॥ 96 ॥ माता प्राह श्रियः पुसां, जायन्ते vatsa punnytH। आविर्भूते गृहेऽस्माकं, तदा पुण्यवति त्वयि ॥ 27 ॥ निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः । संश्रिता गृहमस्माक-महंपूविकया श्रियः ॥ 18 ॥ भवति प्रोषिते वत्स, प्रोषिताः सम्पदोऽपि हि । रवी क्षेत्रान्तरं प्राप्ते, तद्भासः किमिहासते ॥ 19 ॥ किश्चिञ्चौरई किश्चिद्, व्यवहारे च विप्लुतं । किञ्चित्पण्याङ्गनायूता-सक्तैः putraivinaashitm||20|| ज्येष्ठपुत्रापराधात्स्वं, किश्चिद्राजकुले गतं । एक सर्वस्वनाशेन, दुर्दशेयमजायत ॥ 1 ॥ ततश्च विभवाभावा-रपुरे तत्र पराभवः । प्रावृतत्प्राकृतेभ्योऽपि, दारियं ह्यापदां पदम् ॥ 2 ॥ न स्थातुं शक्यते तत्र, क्षणमात्रं ततो वयं । सकुटुम्या इहायाताः, पुण्यदृष्टो भवानपि ॥ 3 ॥ धन्यस्ततो जगादेवं, भ्रातरः काम्ब ते मम । वर्तन्ते सह पत्नीभिः-र्धनचन्द्रादयोऽधुना ॥ 4 ॥ 1 सामान्यजनेभ्यः For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 53 // www.kobatirth.org उवाच जननी वत्स, सोदराणामपि त्वया । ग्राह्यं तेषां न नामापि, कर्मणा वैरिणो हि ते ॥ 5 ॥ मातर्यपि ते वैरं वहत्यज्ञतया मयि । तथापि न मया कार्यो, रोषस्तेध्विति सोऽभ्यधात् ॥ 6 ॥ ततः सा चिन्तयामास, भुव्यहो महदन्तरं । यस्मादेकोदरोत्पन्ना एकत्रैव प्रवर्द्धिताः ॥ 7 ॥ एके कुटिलतोपेता, अपरे सरलाः पुनः । जायन्ते स्वप्रकृत्यैव वदर्या इव कण्टकाः ॥ 8 ॥ इति सा चिन्तयित्वोचे, वत्स तिष्ठन्ति ते वने । तदाद्दानाय स प्रेषीत्प्रतीहारं ततस्तदा ॥ 9 ॥ ततस्तेन समाहताः सभार्या अपि ते वनात् । लज्जावनतमूर्द्धानो, धन्यं समुपतस्थिरे ॥ 10 ॥ धन्येनापि च सम्भाष्य, प्रियालापेन तेऽभितः । सञ्चक्रिरे महामूल्यै - र्वस्त्रादिभिरनुत्तमैः ॥ 11 ॥ स्थाने तथाविधान् भ्रातृन्, धन्योऽसौ यदपूजयत् । अपकारमपाकृत्य, महान्तो पकुर्वते ॥12॥ अत्रान्तरे समागत्य, सोमश्रीप्रमुखाः प्रियाः । प्रणेमुः श्वशुरादीनां चरणौ भर्तुराज्ञया ॥ 13 ॥ अधाशीर्भिरमोघाभि-स्तेऽपि ता अभ्यनन्दिषुः । यथानुरूपसत्कारे, कुलीनानां क्रमो ह्ययं ॥ 14 ॥ उपकारं स्मरन्नेष, ज्येष्ठभ्रातुः सधर्मिणीम् । सच्चकार विशेषेण, भूषणाद्यैर्धन श्रियम् ॥ 15 ॥ विहितं येन केनापि कालेनापि महीयसा । विस्मरन्ति महान्तो हि, नोपकारं कदाचन ॥ 16 ॥ ततोऽसावृणमोक्षाय, पितरौ जिनदेशिते । धर्मे संस्थापयामास, सतामेष क्रमो यतः ॥ 17 ॥ धन्यप्रभावतः सर्व्वे, भ्रातरः स्वच्छतां ययुः । पद्माकराः शरस्काले, कुंम्भयोनेरिवोदयात् ॥18॥ 1 agastyasya For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 3 // 53 //
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 54 // www.kobatirth.org धन्यस्तांस्तादृशान् ज्ञात्वो-पदिश्य जिनदेशितं । धर्मे चास्थापयद्यस्मा - दिष्टं धर्मे नियोजयेत् 19 तुतोष न तथा धन्यो, भार्यालाभादिभिः सुधीः । पित्रादिनिजबन्धूनां यथा धर्मे नियोजनात् ॥ दृष्ट्वोपकारितां तस्या- पकर्त्तारोऽपि सोदराः । मात्सर्य तत्यजुर्यस्माद् गुणाः संवननं परम् ॥ 21 ॥ कृतकृत्योऽहमित्येष मन्वानः श्रेष्ठिनन्दनः । निरतो धर्मकृत्येषु, दिवसानत्यवायत् ॥ 22 ॥ दत्त्वाथ विभवं प्राज्यं निजग्रामेषु सादरं । स प्रीतहृदयो भ्रातृ - नाधिपत्ये न्यवीविशत् ॥ 23 ॥ श्रीजैनधर्म स्वयमादधानः, कुत्र्वैश्च यत्नात्पितृपर्युपास्तिम् । त्रिवर्गबाधापरिहारतोऽसौ कालं व्यतीयाय सह प्रियाभिः इति श्रीधन्यशालिभद्रमहर्षिचरिते धन्यमालाकारकुसुमपालगृहावस्थान श्रेणिकराजगोभद्रश्रेष्टिकुसुमपालमालाकारकन्यापरिणयन समृद्धिप्राप्तिजिनधर्मांवातिशालिभद्रविवाह जनकजीवदेवनिर्मितसप्तभूमिप्रासादादिकथनधन्य मातृपितृभ्रात्रादिमीलकतत्समृद्विदानजिनधर्मप्रापणस्वयंधम्र्मानुष्ठानप्रवृत्तित्र्यावर्णनो नाम तृतीयः परिच्छेदः ॥ 3 ॥ 1 वशीकरणम् Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only mahAkAvyam sarga: 3 // 54 //
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 55 // www.kobatirth.org // atha श्रीचतुर्थः सर्गः प्रारभ्यते ॥ अथान्यदा पुरे तत्र, ग्रीष्मर्त्तावपि शीतलान् । उष्मलानपि शीत, वातपित्तकफापहान् ॥ 1 ॥ षट्खण्डभरतस्वामि -- स्त्रीरत्नसदृशान् बहून् । वरेण्यानतिविस्तीर्णा - नजीर्णान् रत्नकम्बलान् ॥ 2 ॥ सत्पुण्यनर भोगाह - नेपालविषयोद्भवान् । लाभार्थिनः समादाय, वणिजः केचनाययुः । 3 / त्रिभिर्विशेषकम् रत्नकम्बलहस्तास्ते, प्रत्यहं प्रतिमन्दिरम् । विक्रेतुं वणिजस्तत्र, नगरे परिवभ्रमुः ॥ 4 ॥ तेभ्यो नैकोस्पि केनापि, जगृहे धनिनाऽपि हि । महामूल्यपदार्थानामथिनो विरलाः खलु ॥ 5 ॥ ततः श्रेणिकराजस्था-सीनस्यास्थानमण्डपे । सुधर्मायामिवेन्द्रस्यो- पतस्थुर्वणिजः किल ॥ 6 ॥ ततः प्रणम्य पादौ ते, श्रेणिकस्य महीपतेः । सादरं दर्शयामासुः सनत्तान् रत्नकम्बलान् ॥ 7 ॥ श्रेणिकोऽपि वणिग्व-नववीसृष्टमानसः । भो भो भद्राः किमेतेषां मूल्यं कथयत द्रुतम् ॥8॥ एवमाज्ञापिता राज्ञा, ते क्षणेन विचक्षणाः । एकैको लक्षमूल्योऽय - मिति राज्ञे व्यजिज्ञपन ॥ 9 ॥ तच्छ्रुत्वा चकितो भूपः प्राह भो रत्नकम्बलान् । महार्घानिह युष्माकं ग्रहीतुं कः क्षमो जनः ।10। इति राज्ञा विसृष्टास्ते, विमनस्का वगिग्वराः । सभातो निर्ययुः कृत्यं, किमन्यत्पर्वणीदृशे ॥ 11 ॥ किं कुर्मः कुत्र गच्छामो, दर्शयामोऽत्र कस्य वा । इति चिन्तयतां तेषां मनस्येवमभूत्तदा ॥ 12 ॥ 1 श्रेष्ठान् 2 नूतनान् 1 प्रस्तावे For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 4 // 55 //
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पन्यशाली महाकाव्यम् । सर्गः4 श्रीमतः शालिमद्रस्य,श्रेष्टिपुत्रस्य मन्दिरम् । श्रूयतेऽत्र महाभूति-कलितं विश्रूतं भुवि ॥ 13 ॥ गच्छामस्तत्र चेद्रा-shresstthinyaudaaryshaalinii| गृह्णीयान्नोपभोगार्हाः, कंदर्यावर्यवस्तुनः ॥ 14 ॥ आगत्यान्तःपुरे काचि-चेटिका श्रेणिकान्तिकात् । कम्बलाग्रहणोदन्त, चेल्लाणायै न्यवेदयत् ॥ 15 ॥ विमृज्य परिषल्लोक-मुत्थायास्थानमण्डपात् । तदैवं वसुधाधीशो-'प्यगादन्तःपुरं किल ॥ 16 ॥ चेल्लणोवाच किं स्वामिन् , युष्माभिर्मम हेतवे । नाग्राहि कम्बलः कोऽपि, किं नाहं तव वल्लभा 17 स्वामिन् कृपणता केयं, निःस्वस्येव tvedRsho। उदारचरिता यस्मा-भवन्ति पृथिवीभुजः ॥ 18 ॥ तथा नाथ तव ख्याति, ये श्रुत्वेह समागताः । वणिज स्तत्पुरो यूयं, लघूभूतास्तदग्रहात् ॥ 19 ॥ यत्र यत्र भ्रमिष्यन्ति, नैगमास्तत्र तत्र ते । अकीर्तिपटहं स्वामिन , वादयिष्यन्ति तेऽन्वहम् ॥ 20 ॥ यदि मूल्यं न ते नाथ, विद्यते तदिमां मम । रत्नावलि समादाया-दत्स्वैकं रत्नकम्बलम् ॥ 21 ॥ मा भवन्तु गताशास्ते, समागत्य तवान्तिकं । अभीष्टं पूरयन्त्येव, कल्पकृक्षा इवोत्तमाः ॥ 22 ॥ इत्येवं कथिते देव्या, श्रेणिकः पृथिवीप्तिः। तदैवाकारयामास, रत्नकंबलनेगमान् ॥ 23 ॥ भो भद्रा मम मूल्येन, दध्वं रत्नकम्बलम् । एकं दीनारलक्षेणे-त्युक्ता राज्ञाऽवदन्निदम् ॥ 24 ॥ स्वामिनितो विनिर्गत्य, कम्बलाविक्रये वयम् । विषण्णाः शालिभद्रस्य सर्वेऽगच्छाम मन्दिरम् ॥ 26 1 कृपणा, 2 सभामण्डपात् For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली पहाकाव्यम् सर्गः4 JEE॥57 ॥ रत्नकम्बलकास्तत्र, भद्रया शीलभद्रया । यथोक्तेनैव मूल्येन, सर्वेऽग्राहिषत प्रभो ॥ 26 ॥ चेल्लणा च तदाकर्ण्य, रोषविस्फुरिताधरा । जगाद पृथिवीनाथं, सनिष्टुरमिदं वचः ॥ 27 ॥ यादृशी वाणिजस्त्रीणां, तादृश्यपि न विद्यते । क्षत्रियप्रवरस्थापि, तव स्वामिन्नुदारता ॥ 28 ॥ ततः प्रेष्य प्रतीहारं, शालिभद्रगृहे तदा । अयाचि कम्बलं भद्रा, श्रेणिकेन महीभुजा ॥ 29 / / भद्रे येऽद्य त्वया क्रीताः, कम्बलास्तेषु कश्चन । एक मूल्येन मे देहि, रत्नकम्बलमुत्तमम् ॥ 30 ॥ भद्रोचे कम्बला येऽद्य, क्रीताश्छिन्नास्तदैव ते । शालिभद्रकलत्राणां, पादप्रोज्छनहेतवे ॥ 31 ॥ पूर्वोपात्तास्तु सन्त्येते, प्रकटीभूततन्तवः । किञ्चित्कंसारिकाकीटै-भक्षितत्वात् कचित् कचित् । / शय्यामारोदुकामानां, वधूनां वासमन्दिरे दुन्वन्त्यघितलं पद्म-दलवत्कोमलं यतः ॥ 33 ॥ अच्छिन्नाः सन्खतस्ते चे-दुपकुर्वन्ति भूपतेः । मूल्यं विनापि ग्रह्यतां, धन्यं यदुपयोगि वः 34 एवमुक्तः प्रतीहारः, समागत्य नृपान्तिक । यदुक्तं भद्रया तत्र, तदाख्यत्पृथिवीभुजे ॥ 35 ॥ अत्रान्तरे नरेन्द्रस्य, पादयन्दनहेतवे । तत्राभयकुमाराख्यः, सुतामात्यः समाययौ ॥ 6 ॥ तं स्वस्याशेषकार्येषु, प्रच्छनीयं विशेषतः । बृहस्पतिमिवेन्द्रस्य, सर्वबुद्धिमहानिधिम् ॥ 7 ॥ पप्रच्छोवीपतिः प्रीतः, कीदृशो विभवोदयः । श्रूयते शालिभद्रस्य, श्रीदस्येव महानिति ॥8आयुग्म्म् पश्चशत्या अमाखानां, धुरीणः क्षीणदूषणः । तज्ज्ञोऽभयकुमारोऽपि, जगाद पृथिवीपतिम् 39 For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr||58|| महाकाव्यम् सर्गः4 J.|58 ॥ जन्मान्तरार्जितागण्य-पुण्येनाद्भुतवैभवः । स्वामिस्त्वनगरे जज्ञे, भद्रागोभद्रनन्दनः ॥ 40 ॥ रमतेऽसौ स्वपत्नीभिः, प्रासादे देवनिम्मिते । अप्सरोभिरिव स्वर्गे, निश्चिन्तस्त्रिदशेश्वरः 41 इत्यादि शालिभद्रस्य, वर्णनं स्वसुताननात् । श्रुत्वा प्रतीये भूपाल, आप्ते प्रत्येति को न हि ॥ अहो धन्योऽहमित्येव-मचिन्तयदसौ तदा । निवसन्ति यदीक्षा, वणिजोऽपि हि मत्पुरे ॥ 4 ॥ पश्यामि शालिभद्रं चे-इद्रागजमहं तदा । भद्रं स्यादिति सश्चित्य, सोत्कण्ठस्तस्य दर्शने ॥ 44 ॥ आहूत्यै शालिभद्रस्य, प्रधानपुरुषं ततः । तदेव प्रेषयामास, श्रीश्रेणिकमहीपतिः ॥ 45 ॥ सोऽपि तद्गृहमायात-स्तमपश्यन्नूवाच ताम् । भद्रेऽहं प्रेषितो राज्ञा, शालिभद्रं दिढेक्षुणा ॥ 46 ॥ त्वरितं शालिभद्रं त-स्प्रेषयोशिसन्निधौ । येन तद्दर्शनात्स्वामी, लभते प्रमदोदयम् ॥ 47 ॥ भद्रापि तमुवाचैवं, भूपतेस्त्वं निवेदय । अप्रसादो विधातव्यो, नाम्मासु स्वामिना यतः ॥ 48 ॥ सुकुमारशरीरोऽयं, शालिभद्रो ममानजः । पादमप्यसहो दातुं, पहिरेष स्वमन्दिरात् ॥ 49 ॥ कदाचिन्नेक्षते योऽर्क-चन्द्रयोर्मण्डले अपि । कथंकारं समायातु, युष्माकं स निकेतनम् ॥ 50 ॥ इत्युक्तो भद्रया सोऽथ, समागत्य नृपान्तिकम् । स्वरूपं शालिभद्रस्य, निजगाद यथाश्रुतम् 51 अत्वरिष्टतरां राजा, ततस्तद्दर्शनं प्रति । अहो पुण्यस्य सौभाग्य-कारिता काऽप्यलोकिकी 52 1 द्रष्टुमिच्छता 2 हषादयम् For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली 57 भूयोऽपि तन्मुखेनैव, नृपो भद्रामभानयत् । यद्येवं गृहमप्येत्य, पश्यामि तत्र नन्दनम् ॥ 53 ॥ महाकाव्यम् भद्रभद्रोवाच कृतोऽयं मे, प्रसादो भूभुजा महान् । केवलं कतिचित्स्वामी, वासराणि प्रतीक्षताम् 54 सर्गः 4 शोभां राजपथादीनां, यावन्निवर्तयाम्यहम् । सामग्री च गृहे यावत्प्रभोरागमनोचिताम् ॥ 55 ॥ J6 ॥ 59 // ततोऽभ्युपगते राज्ञा, तथाऽऽज्ञाप्यन्त पुरुस्साः। कुरुध्वमानृपागारा-च्छोभा यावद् गृहं मम 56 ततः केचिन्नरा मार्ग, तृणकाष्टोपलोज्झितम् । जन्मोत्सवे जिनेन्द्राणां, चक्रुर्वायुकुमारवत् ॥ 57 ॥ विरजीचक्रिरे केचि-द्राजमार्ग समन्ततः । वाचंयमाः कुशाग्रीय-धियो भव्यमनो यथा । 58 सद्गन्धोदकपूरेण, सिषिचुः केऽपि भूतलम् । जिनज्ञानोत्सवे मेघ-कुमारा इव सर्वतः । 59 / अभ्युनतस्तम्भशिरोनिविष्ट-विशिष्ट कास्स्त्थाव्लिस्त्प्र्तिस्स्त्थाः|aacchaaditaashvaaruuvicitr भक्ति-वस्त्रैः समन्तादरवेदिकान्ताः सदविक्षेपसहावभाव-प्रनृत्यमानाद्भुतपण्ययोषाः । गुञ्जन्मृदङ्गोधुरनादपूर्णा, ग्न्ध्र्व्म्न्द्र्ध्व्निगीत्र्म्याः। 61 / मचातिमञ्चा विवुधोपशाभिता-काशिरे राजपथेऽन्तरान्तरा । दिवौकसां प्रेक्षणमण्डपा ध्रुवं, समागताः स्वर्गपुरादिलातलम् ॥32tribhirvishesskm / स्थूलातिवृत्तामलमोक्तिकस्रजः, प्रलम्बमानाः क्चिद्न्त्रान्त्रा। नक्षत्रमाला इव भास्वरा वभुः, पुरः श्रियं द्रष्टुमिवागता दिवः ॥ 63 ॥ 1 आगत्य 2 स्वीकृते 3 साधवः 4 तीक्ष्यबुद्धयः 5 दीप्तिमत्यः For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit महाकाव्यम् सर्गः4 वितेनिरे तत्र विचित्रवस्त्रै-वितानमालाः पुरुषैः समन्तात् । तथा यथा नैव बभूव भूनी, प्रभाकरस्यापि करप्रचारः धन्यशाली 36 | प्रत्यापणं तोरणमौलिलोल-माणिक्यधामास्ततमःप्रचारम् । अलक्षिताहाक्षगदाविशेषं, केचित्पचक्रुर्वरहदृशोभाम् भद्र भृङ्गाः क्वणन्तो मधुरं नितान्तमुन्निद्रसत्पुष्पगृहाणि भेजुः । तथा यथा गीतमृदा vennu-viinnaasvnaanaammvddhilopH||66|| // 6 // dnd'hymaanaagurucndrsaandr-धूमैःसुग्न्धीकृत्राज्मार्गाः|क्वाप्य्न्त्र्न्त्ः शुभधूपघट्यो'-स्थाप्यन्त स्ण्स्थान्नितान्त्सुस्थाः॥ स आपणो नास्ति न यत्र तोरणः, स तोरणो नास्ति न यत्र पुत्रिकाः । ता पुत्रिका नैव न या विरेजिरे, स्त्रियः सचित्ता इव चाम्यौवनाः ॥ 68 ॥ तयौवनं नास्ति न यत्र रूपं, रूपं न तद्यत्सुभगत्वहीनम् । सौभाग्यमप्यस्ति न तद्यदत्र, मनो न यूनां हरते नितान्तम् इति विधाप्य नृपाध्वपरिस्कियां, जनमनाकुमुदाकरचन्द्रिकाम् । गृहमपि द्रुतमेव हि भद्रया, प्रविधे कमनीयतमं श्रिया ॥ 70 ॥ तथाहि-विशालगोपुरद्वार-बद्धवन्दनमालिकम् । नीलाम्भोरुहसच्छिन्न-पूर्णकुम्भोपशोभितम् 71 विशालैनिर्मलेलोक-लोचनानन्ददायिभिः । चञ्चच्चन्द्रोदयैः कान्तं, सान्द्रेश्चन्द्रोदयैरिव । / 72 / / लम्बमानोल्लसत्कान्तिसन्मुक्ताफलमालिकम् । विकस्वरसुगन्धाढ्य कुसुमस्रङमनोहरम् ॥ 73 ॥ चारूमुक्ताफलश्रेणी-स्वस्तिकालकृताङ्गणम् । सुगन्धद्रव्यनिष्पन्न-धूपधूमौघवासितम् ॥ 74 ॥ 1 उल्लोचश्रेणयः 2 बाहुल्येन For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi banyazAlI bhdr|| 61 // महाकाव्यम् सर्गः 4 JE॥61 ॥ इत्थं विचित्रभङ्गीभिरलार्य निजं गृहम् । भद्रा प्रेषीपाहत्यै, प्रधानपुरुषामिजान् ॥ 75 ॥ गत्वा राजकुलं स्थित्वा, पुरतः पृथिवीप्तेः। बद्धाञ्जलिपुटाः प्रोचुः, सादरं विनयेन ते ॥ 76 ॥ नाथोचितपरीवारः, शालिभद्रगृहाङ्गणम् । प्रसद्यालकुरु स्वाइघि-पजैरमलेरलम् । / 77 ॥ ततः श्वेतं चतुर्दन्तं, गज सेचनकाभिधम् । विहितस्फार शृङ्गारो-'धिरूढश्चेल्लणान्वितः ॥ 78 / / अभ्र्मूव्ल्ल्भाध्यासि-shciiskhshciipteH| भृशं विभ्रममाब्रिन-च्चचाल श्रेणिको नृपः ॥79॥युग्म्म्। ततोऽभयकुमाराद्याः, कियन्तोऽपि तमन्वयुः । मन्त्रिणस्तुरगारूढाः, सामानिकसुरा इव । / 80 / / स्वसिंहद्वारमारभ्य, यावद्भद्रानिकेतनम् । रमणीयतया साक्षात्, स्वर्गदेशमिव च्युतम् । / 81 / / चक्षुर्मनाश्रुतिघ्राण-शरीराहादकारिणम् । विसिमियेतरां राज-मार्गमालोकयन्नृपः ॥8॥युग्म्म् दर्शयन्मार्गविच्छित्ति-र्यभाषे चेल्लाणां नृपः । पश्य प्रिये वणिक्पल्या, वैभवं पुण्यसम्भृतम् । / 8 / / नृपः पश्यन्ननेकानि, कौतुकानि पदे पदे । शालिभद्रगृहदारं, प्रापच्छूइततोरणम् ॥ 84 / / ध्यक्षताज्यसम्पूर्ण-पात्रसन्दर्शनादिना । चक्रिरे भद्रया तत्र, मान्ल्यान्य्व्नीप्तेः॥ 8 ॥ अत्यन्तोसुक्मातङ्गान् , जामानिव पर्वतान् । विशन्नथ महीनाथो, ददर्शोभयपार्श्वयोः । / 86 ॥ काम्बोजादीन्विचित्राङ्गा-मार्तण्ड तुरगोपमान । कचिनितर्वर्णयामास, नृपस्तुझांस्तुरनमान् ॥ 87 ॥ 1 ऐरावणारूडेन्द्राणीसहितेन्द्रस्य. 2 मार्गरचनाः. 3 dadarza. For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्यशाली महाकाव्यम् सर्गः4 ॥ 62 ॥ ॥ 62 // सरोराजीमिव कापि, सचक्रां तुझ्वेदिकाम् । श्रेणिकः सदगुणश्रेणिः, स्यन्दनालीमवैक्षत ॥ 88 ॥ चमत्कारकरी लक्ष्मी, पश्यन्नेवं नरेश्वरः । अनेकमणिसोपाना-मारुरोहाद्यभूमिकाम् ॥ 89 ॥ तत्रागण्यानि पण्यानि, बहुमूल्यान्यनेकधा । अनिन्दितानि विद्यन्ते, स्थाने स्थाने समन्ततः ॥ 10 ॥ चारूमुकवृन्दानि, नालिकेरीफलानि च । कुत्रचिद्गणयन्त्युच्चै-स्वरितं त्वरितं नराः ॥ 91 ॥ आरोप्यते तुलायां च, धरिमद्रव्यसञ्चयः । कुङ्कुमादि परिच्छेत्तुं, विशुध्यर्थमिव क्वचित् । / 92 / / कृष्णजीरकधान्याक-मरिचाद्या उपस्कराः । धान्यानि च प्रमीयन्ते, कुत्रचिणिगादिभिः ॥ 13 ॥ अनेकभायः कापि, लम्बिताहारयष्टयः । निर्मला व्योमगङ्गायाः, प्रवाहाः इव रेजिरे ॥ 14 ॥ अत्यन्तममृणीकृत्य, घर्ष घर्ष कचिन्नरैः । निर्मलीकृत्य विध्यन्ते, प्रवालशकलान्यलम् । / 15 / / वैडूर्यादीनि रत्नानि, कापि साराणि साधुभिः । भव्यानामिव चेतांसि, क्रियन्तेऽपमलान्यहो ॥ 26 ॥ अशेषदोषनिर्मुक्तं, जातरूपं कषादिभिः । परीक्ष्यादीयते कापि, सद्धर्म इव पण्डितैः ॥ 27 ॥ अभातां क्वचिनास्तीणे, कस्तूरी हिमवालुके । निरस्यन्त्यावघं नृणां, सूर्यजनुसुते इव ॥ 18 ॥ क्वचित्पांशुकादीनि, पञ्चवर्णानि सादरम् । सहस्त्राणि परीक्ष्यन्ते, वणिक्पुत्रैरनेकधा ॥ 19 ॥ 1 क्रमुकाणि पूगीफलानि. 2 अतिमृदृकृत्य. 3 मलरहितानि. 4 सुवर्णम्. 5 कस्तूरी कृष्णवर्णा, हिम च श्वतं तयोर्वालुके. | 6 सूर्यसुता यमुनानदी कृष्णजला, जनुसुता गहानदी श्वेतजला.... For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandie panyazAlI bhdr||63|| DEmahAkAvyam सर्गः4 ञेल् ॥ 63 ॥ Twww एवमन्यानि पण्यानि, निचीयन्तेतरां कचित् । कानिचित्कापि गोप्यन्ते, प्रदीयन्ते च कानिचित् 100 इत्येवमादिभिः पण्यैः, संयुक्तामादिभूमिकाम् । वीक्षमाणः क्षमानाथः, पण्यवीथीमिवायताम् ॥ 1 ॥ बैडूर्यमणिसोपामां, द्वितीयामय भूमिकाम् । सुखेनाध्यारुरोहोचैर्गजेन्द्रोऽधित्यकामिव ॥ 2 ॥ दास्यो दासास्तथा कर्म-कर्यः कर्मकरा अपि । पिबन्तः केऽपि पानीयं, कुर्वाणाः केऽपि भोजनम् ॥ 3 ॥ भुक्त्वा पीत्वा गवाक्षेषु, स्वपन्तः केऽपि केचन । इतस्ततो वितन्वाना, एहिरे याहिराः क्रियाः ॥ 4 ॥ स्वेच्छया केऽपि वलान्तः, प्रोदामा इव वाजिनः । तुष्टचिताः सुपुष्टाङ्गाः, प्रेक्ष्यन्ते तत्र भूभुजाः ॥ 2 ॥ त्रिभिविशेषकम् ततः शोणमणीं दृष्ट्वा, रोहणश्रेणिकां भुवम् । तृतीयामारुरोहासो, विस्मयोत्फुल्ललोचनः ॥ 6 ॥ शास्त्रार्थनिपुणास्तत्र, सूपकारा बुधा इव । चक्रू रसवतीमेदान, धृत्तिग्रन्थानिवोज्ज्वलान् ॥ 7 ॥ सुगन्धिश्वेतसच्छालि-दालिप्रभृतिभोजनम् । प्राज्यमाहादित स्वान्त, निर्ममुः केऽपि बल्लेवाः ॥ 8 ॥ विशालान्यैशलानच्छा-खण्डान्मण्डकानपि । क्वचिन्निर्मापयामासु-श्चन्द्रमण्डलसन्निभान् ॥ 9 ॥ व्यञ्जनानि रसायानि, विनिर्माय prbhuutshH। केऽपि सञ्चस्करुः क्वापि, काव्यानि कवयो यथा । 10 / हैयङ्गवीनहविषा परिपच्य केचित्, पक्वान्नभेदनिकरान्विदधुर्विचिवान् । केचिन्मनोनयनमोदकमोदकांश्च, बद्धोत्करान् हिमगिरेरिव-चारुकूटान् ॥ 11 ॥ 1 पर्वतस्योपरितनी भूमीम् 2 टीकाग्रन्थान् 3 सूदाः For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्ग:4 ॥ 64 ॥ स्थूलपूगीफलान्याशु दलीकृत्य समांशतः । सान्द्रचन्द्रोदकेनार्दीचक्रिरे तनियुक्तकाः ॥ 12 / / प्रत्यग्रेर्नागवल्लीनां, विशालैः संदलैर्दलैः । ववन्धुर्थीटकान्युश्च-स्तद्व्यापारनियोगिनः ॥ 13 ॥ कस्तूरिकाकुल्कुमचन्दनानां, कर्पूरपूरेण विमिश्रितानाम् । विलेपनैबिभ्रति भाजनानि, केचिन्नरास्तद्विषये नियुक्ताः॥14॥ एवंविधं तृतीयाया, भूमेः पीठं व्यलोकयत् । चतुर्थी रिष्टसोपाना-मारोह भुवं नृपः ॥ 15 ॥ तत्र प्रधानलोकानां, विशालाः स्वापमण्डपाः । चक्षुर्मनोहरैश्चित्रै-श्चित्रिताश्चित्रकर्मभिः ॥ 16 ॥ आकीर्णा वर्यपर्य-विस्तीर्णैर्विविधैस्तथा । नवनीतमृदुस्पर्श-हंसतूल्युपधानकैः ॥ 17 ॥ कान्तरत्नमयस्तम्भा, वैद्दूर्य्म्न्निकुहिमाः। विरेजिरे निर्जराणा-मुपपातगृहा इव |18aatribhirvishesskm उपवेशनशालाश्च, स्पष्टस्फाटिकवेदिकाः । रत्नसिंहासनस्वर्णपादपीठोपशोभिताः ॥ 19 ॥ नानामणिशिलाबद्ध-विशालधरणीतलाः । निर्जराणां महास्थान-समा इव वभुस्तराम् ॥20॥युग्म्म् द्वीपान्तरागतैः सूर्य-नूनं द्रष्टुं गृहश्रियम् । रेजुः प्रत्याहतस्वर्ण-स्थाले जनमण्डपाः ॥ 21 ॥ रूप्यस्वर्णादिनिवृत्त, रम्यैः क्चोल्कादिभिः। आसनैर्विविधैश्चापि, तेऽभितो रेजिरे तदा ॥ 22 ॥ रनकाञ्चनसोपानं, / जात्यस्वर्णमहीतलम् । शातकुम्भमयस्तम्भ-न्यस्तवैडूर्यतोरणम् ॥ 23 ॥ पद्मरागेन्द्रनीलादि-मयाईद्विम्बभूषितम् । गृहस्योत्तरपूर्वस्या, वर्तते चैत्यमन्दिरम् ॥24॥युग्म्म्॥ मण्डीकृत्य समभागेन. 2 गाढकर्पूररसेन. 3 तमालपत्रसहितः, 4 पक्तिस्थापितसुवर्णस्थालेः. 5 शातकुम्भ सुवर्णम. For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः 4 Pl ॥ 65 ॥ पूर्वस्यां चामरत्नानि विद्यन्ते कोशवेश्मसु । तानि यान्यन्धकारेऽपि, समुद्योतं वितन्वते ॥ 25 ॥ तत्र श्रेणिकराजस्य, सिंहासनमदापयत् । चेल्लणायाः पुनर्भद्रा-सनं भद्रा स्वपूरुषैः ॥ 26 ॥ तत्राभयकुमारादि-मन्त्रिणामप्यदापयत् आसनानि यथोचित्यमौचित्यं हि परो गुणः ॥ 27 ॥ ततः सुखासनासीन:, श्रेष्ठिनी क्षितिपोऽवदत् । शालिभद्रः स्फुरद्रो, भद्रे कास्ते सुतस्तव ॥ 28 ॥ स्वामिन् युष्मत्पदाम्भोजो-पचारे विहिते सति । स्वस्वामिदर्शनायाशु, शालिभद्रः समेष्यति ॥ 29 ॥ परमद्य प्रमोदाय, प्रभो मेऽनुग्रहं कुरु । स्नानादिभिरिति प्राह, भद्रा श्रेणिकभूपतिम् ॥ 30 ॥ सदोषरोधशीलत्वा-तद्वचोऽमस्त भूप्तिः। महान्तोऽगण्यदाक्षिण्य-पुण्यात्मानो भवन्ति यत् ॥ 31 ॥ विविक्ते चेल्लणां स्थाने, स्थापयित्वा विलासिनीः। तस्या आज्ञापयन्द्रा-'भ्यङ्गोवर्तनहेतवे ॥ 32 ॥ लक्षपाकादिकं तैलं निर्मलं घाणतर्पणम् । चूर्णानि च सुगन्धीनि, सूक्ष्माण्यतिमृदूनि च ॥ 33 ॥ प्रवरद्रव्यसंयोग-निर्मितानि विच्क्स्स्न्न्ः। ताभ्यःसमर्पयामास, श्रेष्ठिनी विपुलाशया ॥ 34 ॥ युग्म्म्॥ कृत्वाभ्यङ्गं शरीरेऽस्या, हस्तैः क्म्ल्कोम्लैः। संवाहनामिमांश्चक्रुश्चेल्लणायाश्चतुर्विधाम् । / 3 / / शश्वत्पिष्टातकक्षोदै-निर्मलैस्तदनन्तरम् । तस्या उद्धर्तयामासु-विलासिन्योऽभितस्तनुम् ॥ 36 ॥ इत्थं राजाऽपि तदाचा, मर्दयित्वाङ्गमर्दकैः । सुकुमारकरैइछेकैरवर्तनमकार्यत ॥ 37 ॥ विशालामलशुभ्रांशु-कान्तरत्नमहाश्मभिः । निर्मितारोहणश्रेणी-स्पष्टस्फाटिककुटिमाम् ॥ 38 ॥ lllllllllllllll Tlbny drws For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr||66|| mahAkAvyam sage:4 JET // 66 // पश्चमीमारुरोहासौ, सार्द्ध चेल्लणया भुवम् । श्रीकण्ठ इव पार्वत्या, कैलासाचलचूलिकाम् ॥39॥युग्म्म्॥ सर्वद्भवपुष्पौध-फलसश्चयसङ्कुलम् । सच्छायनागपुन्नाग-बकुलाशोकचम्पकम् ॥ 40 ॥ ऊर्ध्व रुद्धार्कचन्द्रांशु, स्पृहणीयं दिवोकसाम् । तदा माधिभूस्तत्रा-लुलुके नन्दनं वनम् |4shyugmN। आच्छादनशिलासूच्चैः, स्तम्भदेशेषु भित्तिषु । न्यस्तरत्नकरध्वस्त-ध्वान्ते तत्र वनान्तरे ॥ 42 ॥ चन्द्रकान्तमणिग्राव-क्लप्तपर्यन्तवेदिका । चश्चत्काश्चनसोपान-शालिनी विपुलाऽऽयता ॥ 43 ॥ संचारितापनीताम्बुः, कीलिकादिप्रयोगतः । नानारत्नौघनिवृत्त-प्रवेशोन्नततोरणा ॥ 44 ॥ क्रीडापुष्करणी रम्या, रमणीयतया ध्रुवम् । निरस्तसुमनोवापी, विमला शुशुभेतराम् ॥ 45 ॥ चतुर्भिश्च कुलकं ॥ तस्यां घनरसक्रीडां, कर्तु द्रागवतेरतुः । चेल्लणाश्रेणिको सिन्धौ, लक्ष्मीनारायणाविव ॥ 46 ॥ पूर्व कुङ्कुमक्लप्ताङ्ग-रागं तन्मिथुनं तरत् । चक्रद्वन्द्वमिवोत्तप्त-स्वर्णचूर्णप्रभं बभौ ॥ 47 ॥ ततोऽवदातसर्वाङ्ग-मारक्तचरणाधरम् । धारयामास तदद्वन्द, राजहंसयुगश्रियम् ॥ 48 ॥ अभ्रमूस्वदिपद्वन्द-मिव तन्मिथुनं तदा । करोल्लालनतोऽम्भोभिः, परस्परमवाकिरत् ॥ 49 ॥ कचिद् भूपभुजादण्डा-स्फालनादुच्छ्रितोमिभिः । हृत्वा स्म प्राप्यते तीरं, रिक्ता नौरिव चेल्लणा ॥ 20 ॥ cellnnonntvkssoj-क्स्सोभितोद्क्वीचिभिः। भूपोऽपि प्रापि तत्तीरं, पोतो नीरनिधाविव ॥ 11 ॥ 1 नरेन्द्रः 2 तिरस्कृतदेववापी. For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ 67 ॥ www.kobatirth.org कुर्वाणस्य जलक्रीडा - मेवं भूपस्य निर्भराम् । सन्मुद्रारत्नमङ्गुल्याः पपातालक्षितं जले ॥ 52 ॥ यावन्निरीक्षते ताव- दद्गुलीं स्वां नराधिपः । पश्यति स्म विशोभां तां च्युतरत्नामिवोर्मिकाम् ॥ 53 ॥ ततस्तमतिसम्भ्रान्तं भूपति तरलेक्षणम् । दृष्ट्वा भद्राऽप्यसम्भ्रान्ता, प्राह किं किमिति प्रभो ॥ 53 ॥ मुद्रारत्नं ममागुल्याः परिभ्रष्टमलक्षितम् । निर्भरं क्रीडतो वाप्या-मिति भद्रां नृपाऽऽवदत् ॥ 54 ॥ मुद्रारत्नोपलम्भार्थ, भट्टा दासी मथादिशत् । क्रीडापुष्करिणीनीरं, हले सञ्चारयान्यतः ॥ 55 ॥ ततश्चकर्ष पानीयं कीलिकाकर्षणेन सा । सद्यः सस्फुरमन्त्रेण, सिद्धमन्त्रेव योगिनी ॥ 56 ॥ राजाऽलङ्काररत्नांशु - चितं पुष्करिणीतलम् । पयः पूर्णमिवापश्यद्वतेऽप्यन्यत्र वारिणि ॥ 57 ॥ मुद्रारत्नं च तत्स्वर्णमणिभूषान्तरस्थितम् । पिकपोतमिवाऽशोमं, चक्रवाकौघमध्यगम् ॥18॥ या काकमिवाकान्तं सुवर्णान्तर्व्यवस्थितम् । अङ्गारमित्र निस्तेजो, ददर्श श्रेणिकः पुरः ॥ 59 ॥ युग्मं ॥ प्रासीसरत्करं यावदादातुं नृपतिस्तकत् । स्नुषानिर्माल्यमस्पृश्य मिति भद्रा न्यवारयत् । 60॥ ततश्च ज्ञापयामास, श्रेष्टिनी निजचेटिकाम् । क्षालयित्वा हले मुद्रा-रत्नमर्पय भूभुजे ॥ 61 ॥ तदेवादाय साय चेटी, क्षालयित्वाऽमलैर्जलैः । मुद्रारत्नमदाभस्मै, शीघ्रमालिप्य चन्दनैः ॥32॥ शालिभद्रवधूटीनां निर्माल्याभरणान्यसौ । दृष्ट्वा सविस्मयो भूप - वेलणामुखमैक्षत ॥33॥ रत्न कम्बलसत्कनि, पादप्रोञ्छनकान्यहो । क्रियन्तेऽत्र पुरे स्त्रीणां नैगमानामपि prabho ॥ 64 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 4 // 67 //
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr|| 68 // महाकाव्यम् म सर्गः4 ॥68 ॥ CrimOODommema धराधिनाथभाया, अपि प्रावरणाय स्ः। न मेऽस्तीति पुरावादी-रत्र किं वक्ष्यसि प्रिये ॥ 65 ॥ पुष्करिण्याः कृतक्रीडा, समं चेल्लणया नृपः । ऐरावत इवाऽभ्रम्वा, सलीलमथ निर्ययौ ॥ 66 ॥ गन्धकाषयिकावस्त्र-मुपानाय्याशु भद्रया । निर्जला कार्यते तस्य, तनुर्वापी यथा पुरा ॥ 67 / / विलेपनमुपानीय, गोशीर्षादिकमुत्तमम् । परिवारसमेतस्य, विलिप्याझं महीपतेः ॥ 18 ॥ नानादेशोद्भवैर्वस्त्रै-श्वारुचीनांशुकादिकैः । नरेन्द्र सपरीवारं, श्रेष्टिनी पर्यधापयत् ॥ 69 / / अत्रान्तरे च विज्ञप्तः, सूपकारेण भूपतिः । प्रस्तावो देवपूजायाः, समभूदधुना प्रभो ॥ 7 ॥ अवतीर्य धराधीश-श्चतुर्थीमथ भूमिकाम् । द्वारमुद्घाटयामास, तीर्थकृच्चैत्यसद्मनः ॥ 7॥ तत्राहत्प्रतिमाः स्वर्ण-रत्नमय्यो म्नोह्राः। दृष्ट्वाऽतिमुदितो भूप-श्चिन्तयामास चेतसि ॥ 72 ॥ धन्यस्तावदयं शालि-भद्रो भद्रात्मजः सुधीः । यस्येचैत्यसामग्री, लोचनानन्ददायिनी ॥ 73 ॥ धन्योऽहमीदृशा यस्य, वणिजः पुण्यभाजनम् । धार्मिका धनवन्तो य-तत्सुवर्णस्य सौरभम् । / 74 ॥ पुष्पदन्तात्पुरो वाम-स्कन्धपृष्ठे दशा दधत् । एकशाटयुत्तरासङ्गं, विदधे वसुधाधवः ॥ 7 ॥ बध्वाञलिनमन्बुच्चै-जयेति मुहुरुद्गृणन् । प्रविवेश विशामीश-स्तीर्थकृद्धेश्मनोऽन्तरम् ॥ 76 / / अत्रान्तरे निजैर्मत्यैर्भद्रा भद्राभिलाषिणी । पूजोपकरणं सर्व, पुष्पादिकमढौकयत् ॥ 77 / / करप्रक्षालनं कृत्वा मुखकोशं विधाप्य च । निर्माल्ययित्वा सर्वार्चाः, ससम्भ्रमममार्जयत् । / 78 / / hyn snhyn bynbynyn For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र -- ॥ 69 ॥ www.kobatirth.org ततः स्नानं जिनानां स्वर्णकुम्भैर्महीपतिः । स्वयं शक्र इवाकार्षीत्, सहर्षो गन्धवारिभिः ॥ 79 ॥ गोशीर्षचन्दनेनाङ्ग-रागं कृत्वा विशेषतः । सद्गन्धैर्विविधैः पुष्पै - भूपस्ताः पर्यपूपुजत् ॥ 80 ॥ कालागुर्वादिसद्रव्य - निष्पन्नं धूपमुत्तमम् । दग्ध्वा सुगन्धमाधन्त, गर्भागारं नरेश्वरः ॥ 81 ॥ अखण्डैस्तन्दुलैः कुन्द-कोशसब्रह्मचारिभिः । मङ्गलानि लिलेखाष्टौ स्पष्टं तुष्टः पुरो नृपः ॥ 82 ॥ पूजामेवं विधायोच्चैः, सन्त्यज्यार्हदवग्रहम् । दक्षिणेन जिनाचया स्तस्थौ श्रेणिकभूपतिः ॥ 83 ॥ अवग्रहश्च सिद्धान्ते, त्रिविधो गणधारिभिः । जघन्यमध्यमोत्कृष्ट-भेदेन प्रतिपादितः ॥ 84 ॥ षष्टिस्तप्रमाणेऽसावुत्कृष्टोऽवग्रहो मतः । जघन्यो मवहस्तस्तु ज्ञेयः शेषस्तु मध्यमः ॥ 85 ॥ निरीक्ष्य चक्षुषा भूमिं वस्त्रान्तेन प्रमृज्य च । उत्तरासङ्गमाधन्त, पूर्ववन्नरपुङ्गवः ॥ 86 ॥ ततो ननाम पञ्चाङ्ग - प्रणिपातेन भूपतिः । जानुद्रयं करद्वन्द्व-मुत्तमाङ्गं च पञ्चमम् ॥ 87 ॥ ततः संवेगजनकै- रसमानगुणस्तवैः । नृपतिः स्तोतुमारेभे, त्रैलोक्याधिपति जिनम् ॥ 88 ॥ त्वया रागोरगो नाथ, वक्रः क्रूरोऽतिदारुणः । विनंतानन्दनेनेव, सत्पक्षेण न्यहन्यत ॥ 89 ॥ द्वे द्वेषमत्यन्त- रोषणं भीषणं भवान् । अतिप्रौढबलः स्वामिन्, महाभट इवाजयत् । 90 ॥ प्रभो मोहपिशाचोऽयं, छलान्वेषी न्यगृह्यत । त्वया सस्फुरमन्त्रेण, मान्त्रिकेणेव धीमता ॥ 91 ॥ 1 गरुडेन. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 4 // 69 //
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 70 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कषाया हन्तुमारब्धा - स्त्वयाऽनन्तानुबन्धिनः । मिथ्यात्वमाश्रिताः स्वामिंस्तेनैव संह जघ्निरे । / 92 / / स्वामिष्टमहाप्राति-हार्याच त्वयि राजते । कर्माष्टकक्षये शक्ति, ब्रुवाणेव तवाद्भुताम् ॥ 93 ॥ वागेकानेकसन्देहान् देहिनां हन्ति ते विभो। भवादृशानां महिम, कः परिच्छेतुमीश्वरः । / 94 / / यन्न प्रकाश्यतेऽक - वस्तृद्दामस्वधामभिः । तदप्यालोक्यते तेन, ज्ञानेन निखिलं तव । / 95 / / भवन्ति हि प्रसादासे, सर्वाभीष्टार्थसिद्धयः । तत्प्रसीद ममाभीष्टं, पूर्णभद्रं कुरु द्रुतम् ॥ 96 ॥ इत्थं स्तुत्वा जिनाधीश-मसमानगुणस्तवैः । पञ्चभिर्दण्डकैश्चैत्य-वन्दनं च प्रचक्रमे ॥ 97 ॥ वामं जानुं समाकुञ्च्य, दक्षिणं न्यस्य भूतले । पुरो वस्त्राचलेनाय्यं, स्थगयन्त्रचिताञ्जलिः ॥ 98 ॥ न्यस्तदृष्टिर्जनाचयां, सुव्यक्तं योगमुद्रया । शक्रस्तवमसौ भूपो, भक्त्या शक्र इवापठत् ॥ 99 ॥ युग्मं प्रतिक्रामत्य सावीर्या - पथिकां विधिना ततः । पुनः शक्रस्तवं पूर्व - रीत्याऽपाठीनरेश्वरः ॥ 100 ॥ रोमाञ्चितवपुर्भूपो योगमुद्रादिपूर्वकं । वक्ष्यमाणक्रमेणाथ, विदधे चैत्यवन्दनाम् ॥ 1 ॥ तत्राया जिनमुद्राख्या, योगमुद्राऽभिधाऽपरा । मुक्ताशुक्तिस्तृतीया तु, तिम्रो मुद्राः प्रकीर्तिताः ॥ 2 ॥ शक्रस्तवे योगमुद्रा, जिनमुद्रा तु वन्दने । मुक्ताशुक्त्यभिधा मुद्रा, प्रणिधानविधौ भवेत् ॥ 3 ॥ कृपापरायणस्वान्ताः, श्रीमन्तः पूर्वसूरयः । पञ्चभिर्दण्डकैवेत्य वन्दनामेवमूचिरे ॥ 4 ॥ शक्रस्तवस्तावदिहादिदण्डक-स्तस्याभिधाने विधिरेष गीतः । भून्यस्तजानुः करसम्पुटी च स न्यस्तदृष्टिर्जिनबिम्ब एषः 5 For Private and Personal Use Only mahAkAvyam sargaH 4 // 70 //
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 71 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः प्रतिक्रामति साधुरीय, श्राद्धोऽपि वा यद्भणितं श्रुतेऽदः । श्रीचैत्यसाध्वालय भक्तपान - कृत्येष्विहेय, परिशोधयन्ति । / शक्रस्तवं पठेदादौ, ततोऽभ्युत्थाय संयतः । पादयोर्जिनमुद्रांच, योगमुद्रां च हस्तयोः ॥ 7 ॥ विधाय सूत्रमाकृष्य, चैत्यवन्दनसंज्ञितम् । कायोत्सर्ग ततः कुर्यान्नमस्कारं च चिन्तयेत् ॥ 8 ॥ परमेष्ठिस्तुतिं दत्त्वा विम्वनाथस्तुतिं ततः । लोकोद्योतकरं ब्रूयात्कायोत्सर्गस्तुति ततः ॥ 9 ॥ ज्ञानस्तवं समाकृष्य, कुर्यादुत्सर्गमाहतः । चिन्तयेच नमस्कारं स्तुतिं दद्याच्छुतस्य तु ॥ 10 ॥ सिद्धस्तवेस्पि सर्गः, स्तुतिश्च परमेष्टिषु । वैयावृत्यकरादेश्व स्तुतिः शक्रस्तवस्तथा ॥ 11 ॥ एतेनैव प्रकारेण, पुनरावर्त्य वन्दयेत् । सर्वचैत्य यतीन्नत्वा, स्तोत्रं पठति सादरम् ॥ 12 ॥ शक्रस्तवं पुनर्भक्त्या, ततः पठति पञ्चमम् । प्रणिधानं ततः कुर्याद्भवाशंसा विवर्जितः ॥ 13 ॥ मोक्षाशंसा तु यश्नोक्ता, निदानं बोधिलाभवत् । पूर्वसूरिभिराख्याता, सामाचारीयमीदृशी ॥ 14 ॥ न निषिद्धा च गीतार्थ-राश्रिता व बहुश्रुतैः । निरवद्या ततो मान-मन्येषामपि देहिनाम् ॥ 15 ॥ फलमेतस्य सर्वस्य, मोक्ष एव न चेदसौ । स्वर्भोगाः सुकुले जातिः प्रव्रज्या मोक्ष एव तु ॥ इह लोकेऽपि चैतस्य फलमाहुर्मनीषिणः । राजतस्करवयादेर्न हानिरुपजायते ॥ 17 ॥ पूज्यः सतां मतो राज्ञां भोगी स्वामी च सम्पदाम् । पुत्रदारप्रियो नित्यं श्रेष्ठकर्मातुशीलकः ॥ 18 ॥ रं प्रमाणम् 16 ॥ For Private and Personal Use Only mahAkAvyam sagaH 4 // 71 //
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanpazAlI bhdr||72|| mahAkAvyam | sargaH4 JB72 // qf fyfylkfykhf llyly lwfylmbrdr wr बन्दकः स्यादगारी चे-दथापि यतिपुङ्गवः । तस्यापि भूमिकौचित्या-दनुत्कलमिदं भवेत् ॥ 19 ॥ kRtshriitiirthnaathaarcaa-स्नानार्चाचैत्य्व्न्द्न्ः। धन्योऽहमिति मन्वान-श्चैत्यतो निरगान्नृपः ॥ 20 ॥ सपरिवारमामन्त्र्य, तदेवादरतः स्वयम् । उपाधीशदुर्वीशं. भद्रा भोजनमण्डपे ॥ 21 ॥ तत्र तावत्समानीत-मादितश्चर्वणं प्रभोः । रूप्यकच्चोलकेपूच्चैः, कृत्वा नानाविधं बहु ॥ 22 / / नालिकेरीफलास्थूला-चिरन्तनदलोत्करान् । चारुकर्पूरसन्मिश्र-खण्डपिण्डदलावली ॥ 23 / / पक्कदाडिमबीजानि, राजादनफलानि च । रसाढ्या मृदुमृवीकाः, काव्यमाला इवोज्ज्वलाः ॥ 24 ॥ ईदग्विधं चर्वणीय-मन्यदप्युपढौकितम् । सर्वेभ्योऽपि यथोचित्यं, ददौ तत्पृथिवीपतिः ॥ 25 ॥ सुसंस्कृतेक्षुखर्जूर-नारङ्गाम्रफलादिकम् । भूयिष्ठ श्रेष्ठिनी श्रेष्ठ, ततश्चोष्यमढौकयत् । / 26 ॥ सा पक्वशर्करोत्पन्नं, चातुर्जातकसम्भृतम् । बुभुक्षोद्दीपनं तीक्ष्णं, ततो लेखमनाययत् । / 27 ॥ अशोकवत्तिकासेवा-खण्डखाचकमोदकान् |ghRtpuurnnaashc सुस्निग्धान, फेणिकाः सुकुमारिकाः॥28॥ इत्यादिकं च पक्वान्नं, नानाभेदं प्रभूतशः । ततश्चानाययामास, श्रेष्ठिन्यौदार्यशालिनी ॥ 29 ॥ ततः सूपोदनं निस्त्वक, वरान् कलमतन्दुलान् । सद्गन्धं शारदं सपि नाशालनकानि च ॥ 30 ॥ अनेकद्रव्यसंयोग-निष्पादितमनोहरा । उपनीता ततः पेया, परिणामविधायिनी ॥ 31 ॥ भाजनान्यपनीतानि, ततो दक्षिणतः स्थिते । हस्तप्रक्षालनं चक्रुः, श्रेणिकाद्याः पतद्गृहे ॥ 32 ॥ For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र - ॥ 73 ॥ www.kobatirth.org ततो नानाविधा दन्ते, विच्छित्तीरतिबन्धुराः । तद्भाजने निचिक्षेप, सा शालीन्मण्डकादि च ॥ 33 ॥ भुक्ते सत्यपनीतानि, भाजनानि पुनस्ततः । हस्तप्रक्षालनं सर्वे, पूर्ववच्चक्रिरे ततः ॥ 34 ॥ कर्पूरशर्करामिश्र - मवित्रं श्रेष्टिनी ततः । सत्पयः पारिहहीना-मवर्त्तमुपानयत् ॥ 35 ॥ नृपप्रभृतिसर्वेषां पीते दुग्धे सति क्षणात् । अदत्ताचमनं भद्रा, दुग्धान्तं भोजनं यतः ॥ 36 ॥ सर्वे ते जगृहुर्दन्त-शलाकां तदनन्तरम् । ततः सुगन्धचूर्णेन, हस्तोद्वर्त्तनमादधुः ॥ 37 ॥ सास्स्नाय्याम्भस्ततः कोष्णं, तेषां हस्तानधावयत् । करेभ्यो धान्यदध्यादे--गन्धापगमहेतवे ॥ 38 ॥ हस्त निर्मार्जनाहे तो -- ददौ भद्राऽतिकोमलम् । गन्धकाषायिकावस्त्रं, समुत्तस्थौ नृपस्ततः ॥ 39 ॥ विस्तीर्णे श्रेष्टिनी प्रेक्षा- मण्डपे नृपतेस्ततः । रत्नविद्योतिताशास्यं सिंहासनमदापयत् ॥ 40 ॥ चारुकर्पूरकस्तूरी-- चन्दनादिविलेपनम् । पुष्पताम्बूलसंयुक्त-मानीतं भद्रया ततः ॥ 41 ॥ ततो विदग्धनर्तक्या, गायनैर्वाद कैरपि । प्रेक्षणं कर्तुमारेभे, सुरसं गीतकोपमम् ॥ 42 ॥ अत्रान्तरेऽवदद् भूपो, भद्रे क्वास्ति तवात्मजः । तमहं द्रष्टुमिच्छामी-क्षणानन्दक्षपाकरम् ॥ 43 ॥ स्वामिन्नेष समायाति, शालिभद्रो ममाङ्गजः । युष्मत्पादाम्बुजं द्रष्टुमित्युदित्वा महीपतिम् ॥ 44 ॥ एकान्तरितशोणाश्म - स्फटिकारोहणावलिम् । रक्तश्वेताम्बुज-श्रेणिं, वहन्तीमिव लम्बिनीम् ॥ 45 ॥ 1 निश्रेणिम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 4 // 73 //
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr|| 74 // महाकाव्यम् सर्गः4 ॥ 74 ॥ sAkAoyApaODow हावतंसशोभायै, नृपाग्म्म्होत्स्वे। आरुरोहाङ्गजाहत्य, श्रेष्ठिनी स्स्स्स्त्थ्भूमिकाम्।45॥tribhirvishesskm आगच्छन्ती समालोचय, शालिभद्रःखमातरम् । सम्मुखीनां समुत्तस्थौ, बिनीता हि कुलोद्भवाः । / प्रणम्य चरणौ तस्याः, स प्रोचे रचिताञ्जलिः । मेघगम्भीरवाग्मातः, किमागमनकारणम् । / 47 ॥ चतुर्थी भूमिमागच्छ, वत्साऽतुच्छमतेऽधुना । श्रेणिकं तत्र पश्येति, जगाद जननी सुतम् ॥ 48 ॥ समर्घ वा महार्घ वा, जानास्यम्ब त्वमेव हि । करिष्ये किमहं तत्रे-त्युवाच जननी स तु । / 49 ॥ शालिभद्रं ततो भद्रा, प्रत्युवाच प्रियम्बदा । क्रेतव्यं विस्तु नो किश्चि-त्तद्वत्स खस्थमानस ॥ 50 ॥ स्वाम्यसो भवतोऽन्येषा-मप्यागात्तव मन्दिरम् । श्रेणकः सद्गुणश्रेणि-स्त्वद्दर्शनकुतृहली ॥ 51 ॥ ततस्तद्वचनं श्रुत्वा, शालिभद्रो व्यचिन्तयत् । ममापीहाऽपरःस्वामो-त्यश्रुतं श्रूयते वचः ॥ 52 ॥ अथवाऽकृतसम्पूर्ण-धर्माणां जन्मिनामिह । प्राप्तायां भोगसम्पत्ता-वपि स्यात्परतन्त्रता ॥ 53 ॥ तस्मादस्मादृशां काम-भोगजम्यालसङ्गिनाम् । युक्ताऽन्यतन्त्रता गर्ता शुकराणामिवाऽवनौ ॥ 54 ॥ अत एव महात्मानो, मुनयो भोगसम्पदः । विहाय जगृहुर्दीक्षां, सर्वदुःखक्षयावहाम् ॥ 55 ॥ तमीभिरलं भौगै- गिभोगोपमैर्मम । ग्रहीष्यामि व्रतं तृर्ण, श्रीवीरस्वामिसन्निधौ ॥ 56 ॥ एवमत्यन्तसंवेग-भावितात्मा महामनाः । स मातुरुपरोधेना-वतरीतुं प्रचक्रमे । / 57 ॥ 1 जम्बालः पङ्कः For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr|| 75 // महाकाव्यम् सर्गः 4 ॥ 75 ॥ लोकपालका ल्ल्ल्ल्ल्ल्ल्ल्ल्ल् सद्यः क्लसागरागोऽसौ, वृन्दारकविलेपनैः । भव्यैर्दिव्यैरलङ्कारैः, सर्वाङ्गेषु विभूषितः । / 58 ॥ प्रधानैर्देवदृष्यैश्च, कृता कल्पप्रसाधनः । एवं परिष्कृताङ्गाभिः, पत्नीभिरभितो वृत्ः॥ 59 ॥ शारदः किमयं चन्द्र-स्ताराभिः परिवारितः । सलीलगमनः किंवा, देवदन्ती वशान्वितः ॥ 6 ॥ किमु कल्पलतायुक्तो, जङ्गमः कल्पपादपः । अप्सरोभिर्वृतः शक्रः, स्वर्गादवतरत्यसौ ॥ 61 ॥ जनयन्निति सन्देह, जनानां श्रेष्ठिनन्दनः । रूपनिर्जितकन्दर्प-श्चतुर्थो:मवातरत् ॥ 62 ॥ पश्चभिआकुलकम् ॥ स्फुरत्परिमलोद्गार-वासिताशेषदिग्मुखं । सभार्य तं समायान्तं, निर्वाचिन्तयन्नृपः ॥ 63 ॥ अहो सुचीर्णपुण्यानां, किमसाध्यं shriirinnaaN। वणिग्मात्रोऽप्यसौ येना-नुकरोति सुरश्रियम् । / 64 ॥ ततश्चाभ्यर्णमभ्येत्य, समं चेल्लणया नृपम् । प्रणनाम सभार्योऽपि, शालिभद्रो महाभुजः ॥ 65 / / समालिंग्य निजोत्सने, भूपतिस्तं न्यवीविशत् । द्वात्रिंशत्तत्सर्मिण्यो, निषेदुरुपचेल्लणम् ॥ 66 ॥ राज्ञा विस्मितचित्तेन, जल्पितोऽपि न जल्पति । किन्तु म्लनास्यपद्मोऽसौ, बास्स्पापूर्न्नेक्स्स्न्नोऽभ्व्त्॥ ततः क्षणान्तराद्रा, प्राहैनं विमुज प्रभो । मानुष्यं माल्यगन्धादि, नैवैष सहते यतः । / 68 ॥ वर्णचूर्णप्रसूनानि, दिव्यानि प्रतिवासरम् । सर्व सम्पादयत्यस्य, देवभूयं गतः पिता । / 69 ॥ भुंक्त स्वामिन्नयं देव-कुरूणां फलसञ्चयम् । पानीयमपि तत्रत्यं, पिबत्यमरदौकितम् ॥ 70 ॥ 1 अकल्पो धेशः For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सगे:4 ॥ 76 ॥ ॥ 76 // बालाजी नाथैकदिनभुक्तानि, वस्त्राण्याभरणानि च । नोपभुक्त सपत्नीको, द्वितीयदिवसेप्यसौ ॥ 71 ॥ ततो न क्षमते स्थातु-मयं हि सुख्लालित्ः। प्रसद्य स्वामिनः पादा, विसृजन्त्वविलम्बितम् ॥ 72 / / ततश्च श्रेणिकः प्राहा-नभिज्ञा (ज्ञां) चेल्लणा (NAM) धुवम् । अपूर्वः कोऽपि सत्पुण्य-महिमा हि महीयसाम् । / 73 ॥ अहो सत्पात्रदानस्य, कस्याप्येवमिदं फलम् । तपसो वा सुचीर्णस्य, यदेवं किङ्कराः सुराः । / 74 ॥ तत्त्वं वत्स समुत्तिष्ट, गच्छ स्थानं समीहितम् । आरुरोह ततः शालि-भद्रोऽसौ षष्ठभूमिकाम् ॥ 7 ॥ श्रेणिकोऽपि समुत्थाय-जगामाधस्तनीं भुवम् । ततः सलीलगमनः, कुञ्जरः पर्वतादिव । / 76 / / ततो वस्त्राणि रत्नानि, हस्तिनोऽश्वान् स्थानपि । प्राभृतं ढोकयामास, भद्रा श्रेणिकभूभुजे ॥ 77 / / श्रेणिकं तदगृहन्तं, प्राह भद्रातिगौरवात् । न मे देव मनःस्वास्थ्य-मेवमेवोपपद्यते ॥ 78 / / तत्सद्योऽनुगृहाणैतदङ्गीकरणतोऽत्र मां । मन्त्रिणोऽप्यूचिरे देव, भद्राया क्रियतां vcH॥ 79 ॥ tatastaduparodhena, मन्त्रिवाक्याच्च तन्नृपः । प्रतिजग्राह सन्तो हि, स्युर्दाक्षिण्यपरायणाः । / 80 ॥ ततः सेचनकारूढः, समं चेल्लणया नृपः । अमात्यादिपरिवारो, जगाम निजमन्दिरम् ॥ 81 ॥ भद्रा सनोपयामास, हडशोभांशुकादिकम् । चातुरी परमैषा हि, यत्कालोचितकारिता ॥ 82 ॥ यावच्छ्रेष्ठिसुतस्तस्थो, भाग्तृस्स्न्नाप्रान्ग्मुख्ः। तावत्कल्याणमित्रेणा-भाष्यतागत्य केनचित् । / 83 / / समुद्र इव गम्भीरो, गुरुसत्त्वसमन्वितः । सुमेरुरिव मध्यस्थः, स्थैर्यवान् विषुधप्रियः ॥ 84 / Meaneminine For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 77 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहः पतिरिवौजखी, विध्वंसिततमस्ततिः । शरच्चन्द्र इवामन्दा - नन्दसन्दोहवर्द्धनः ॥ 85 ॥ गन्धहस्तीव विक्षिप्त - परवादिमतङ्गजः । मृगेन्द्र इव दुर्धर्षो ऽन्येषां प्रौढपराक्रमः । / 86 / / राजहंस इवात्यन्त - शुद्धपक्षद्वयोदयः । पुंस्कोकिल इव श्रोतृ-श्रवः सुखकरध्वनिः ॥ 87 ॥ महापृथ्वीपतिरिव, प्रधानविपुलक्षमः । प्रावृड्धाराधर इव, निर्वापितमहीतलः ॥ 88 ॥ मेघनिर्घोषगम्भीर - घोषोत् घोरतपोनिधिः । धर्मघोषोऽभिधानेन, सूरिः सूरिगुणोत्तरः ॥ 89 ॥ साधुकल्पविहारेण, विहरन्नाययाविह । अवातरच सोऽचैव चैत्ये गुगशिलाभिधे ॥ 90 ॥ सप्तभिःकुलकम् ॥ सान्तःपुरपरीवारः, समं नागरिकैरपि । निर्ययौ श्रेणिकस्तस्य, वन्दनार्थं महीपतिः ॥ 91 ॥ तदाकर्ण्याशु सानन्दः, स्यन्दनं श्रेष्ठिनन्दनः । आरुह्य सपरीवारो, निर्ययावार्यचर्यया ॥ 92 ॥ श्रेणिको नागराः श्रेष्ठि-नन्दनो भक्तिनिर्भरम् । दत्त्वा प्रदिक्षणास्तिस्रः, सूरिपादान् ववन्दिरे ॥ 93 ॥ सूरिः श्रीधर्मघोषोऽपि चक्रिशक्रशिवश्रियाम् । कारणं सर्वजन्तुभ्यो, धर्मलाभाशिषं ददौ ॥ 94 ॥ यथास्थानोपविष्टेषु सर्वेषु मुनिपुङ्गवः । देशनां कर्त्तुमारेभे भवनिर्वेदकारिणीम् ॥ 95 ॥ कोटिं वराटिकाहेतोः कोऽपि हारयते यथा । वैडूर्याख्यं महारत्नं, भिन्द्यात्सूत्रकृते कुधीः । / 96 ॥ लोहार्थमथवा नावं, स्फोटयत्यबुधोऽम्बुधौ । गोशीर्षचन्दनं भस्म कृते मुग्धा दहत्यलम् ॥ 97 ॥ कर्पूरकाननं छिन्द्यात्कोद्रवावृतिहेतवे । धूतं जात्यसुवर्ण च पूत्कृत्य गमयत्यधीः ॥ 98 ॥ For Private and Personal Use Only mahAkAvyam sargaH 4 || 99 ||
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धम्यशाली ॥ 78 ॥ एवं मानुष्यकं जन्म, धर्मसाधनसंयुतम् । असारविषयासक्ता, मा नाशयत मानवाः ॥ 99 / / महाकाव्यम् विज्ञायावसरं श्रेष्टि-सुतः संवेगवानसौ । अपृच्छन्मुनिनेतारं, प्रस्तावज्ञा हि धीधनाः ॥ 20 ॥ स्वामिन्नान्यः कथं स्वामी, भवत्यत्र परत्र च । धनिनामपि नृणां हि, दुःखाय परतन्त्रता ॥ 201 / / सर्गः4 J5 ॥ 78 ॥ जगदुः सूरयो धर्म-घोषास्तं श्रेष्ठिनन्दनम् । इहामुत्र न तेषां स्युः, स्वामिनः प्रव्रजन्ति ये ॥ 202 / / प्रत्युत स्वामिभावं ते, लभन्ते सर्वदेव हि । सुरासुरनरेद्राणां, सेव्यन्ते तैश्च सादरम् । / 203 / / यद्येवमहमप्यम्यां, गत्वा स्वं भगवन् गृहम् । अनुज्ञाप्य ग्रहीष्यामि, प्रवज्यामिति सोऽवदत् ॥ 204 / / प्रमादो न विधातव्यः, कर्तव्यः शीघमुद्यमः । इत्युक्तं सूरिणा येन, धर्मस्य त्वरिता गतिः ॥ 20 ॥ व्याख्यावसाने नरपुङ्गवाद्याः, प्रणम्य सूरेश्चरणारविन्दम् । श्रीजैनधर्मश्रवणप्रमोदा-दपूर्णचित्ता निजधाम ज्ग्मुः॥206॥ इति श्रीधन्यशालिभद्रमहर्षिचरिते श्रीराजगृहे रत्नकम्बलवाणिजकागमनादिशालिभद्रगृहश्रीश्रेणिकसमागमनकर्णकटुकान्यस्वाम्याकर्णनाविर्भूतभावनानन्तरकल्याणमित्रनिवेदितागमन श्रीधर्मघोषाचार्यसमीपधर्म श्रवणपर्यन्त शालिभद्रवृत्तान्त व्यावर्णनो नाम चतुर्थः परिच्छेदः For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandi पहाकाव्यम् धन्यशाली JE -अथ श्रीपञ्चमो परिच्छेदः प्रारभ्यते। अथ श्रीश्रेष्ठितनयः, प्रणम्योचे स्वमातरम् । अद्य श्रीधर्मघोषाख्य-मुनीश्वरमुखाम्बुजात् ॥ 2 ॥ ॥ 79 ॥ सगः । धम्मो निश्शेषदुःखौघा-कुरपूरानलोपमः । निर्वाणसुखलाभस्यो-पायभूतः श्रुतो मया ॥ 2 ॥ युग्म्म्॥ BET ॥ 79 ॥ स मह्यमरुचद्वाद, मातः! श्रीमूरिणोदितः । शर्कराघृतसम्मिश्र, क्षुधितायेव पायसम् ॥ 3 ॥ भद्राह वत्स तद्वं, यच्छतो रुचितश्च ते । धर्मोऽसावाहतो यस्मा-पितुस्तस्यासि नन्दनः ॥ 4 ॥ इल्याकर्णितधर्माण, शालिभद्रं निजागजम् । प्रशशंसेति भद्राऽपि, प्रमोदभरपूरिता ॥ 5 ॥ यद्येवं तहि मातस्त्वं, प्रसद्यानुमनुष्व माम् । गृहीत्वाऽहं परिव्रज्यां, विधास्याम्यात्मनो हितम् ॥ 6 ॥ आकर्ण्य कर्णकटुकं, वचः सूनोजनन्यथ । मूर्छया न्यपतद् भूमौ, सर्वाङ्गप्वपि निस्सहा ॥ 7 ॥ ततः शीताम्धुना सिक्ता, व्यजनेन च वीजिता । सा लब्ध्वा चेतनामा शु, सुदीनवदनाम्धुजा ॥ 8 ॥ बाष्पविन्दन्विमुञ्चन्ती, व्याहरद्गद्गादाक्षरम् । त्वमेको दुर्लभः सूनु-र्ममोन्दुम्बरपुष्पवत् । '9 ॥ ततो यावदहं वत्स, करोमि प्राणधारणम् । मा गृहाण व्रतं ताव-दिति माताऽब्रवीत्सुतम् ॥ 10 ॥ पुत्रः-पक्काम्रफलवद्याति, जीवितं जन्मिनामतः । न ज्ञायतेऽत्र कः पूर्व, को वा पश्चाविपद्यते ॥ 11 ॥ माता-सुरूपमरुजं तेऽङ्ग, लक्षितं च सुलक्षणैः । तद्वत्स लालयापूर्व- गाजैर्देवताहतैः ॥ 12 ॥ पुत्रः-अम्बाशुचिरयं कायः, शुच्यपीहांशुकादिकम् । दूषयत्यम्बु जीमूता-द्भवमूषरभूरिव ॥ 13 ॥ For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 80 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकस्मादापतत्यस्मिन् शरीरे रोग्स्न्त्तिः। सरंघासन्ततिस्तीक्ष्णा, यथा स्वमधुमण्डपे ॥ 14 ॥ अपकघटवारीव, न विश्रम्भस्य भाजनम् । अत्यन्तासारतापेतं, शरीरं देहिनामदः ॥ 15 ॥ प्रतिबन्धस्तदत्राम्ब, क्रियते को विवेकिभिः । केवलं धर्म आधातुं, युज्यते तेन मुक्तिदः । / 16 / / माता - द्वात्रिंशतानुरक्ताभिः प्रेयसीभिरनिन्दितान् । भुङ्क्ष्व भोगान्युवा यावत्तावद्वत्स गृहस्थितः ॥ 17 ॥ पुत्रः - अम्बाशुचिसमुत्थेषु पर्यन्ते दारुणेषु च I को भोगेषु रतिं कुर्या - नरकासुखहेतुषु ॥ 18 ॥ माता - दुर्वर्णस्वर्णमाणिक्य - कांस्यदृष्यादिकोऽस्ति ते । आसप्तमकुलं यावदर्थो दानादिषु क्षमः ॥ 19 ॥ इच्छदभ्यो वाञ्छितं वत्स, यच्छातुच्छं महेच्छ तम् । यथारुचि विधेहि त्वं विलासांस्तेन चाभुतान् ॥ 20 ॥ पुत्रः --- राजतस्करदायादा, मृत्युवैश्वानरादयः 1 सन्त्यस्य वैरिणस्तस्मात्कोऽर्थे मातर्विमुह्यति ॥ 21 ॥ माता - बाहुभ्यामतिगम्भीर -स्तरणीयो महार्णवः । अत्युग्रखड्गधारायां, गन्तव्यं चाप्रमादतः । प्रतिस्रोतः पथेनेह, तरीतव्याऽमरापगा 1 एकाकिना विजेतव्य-मजय्यारिबलं हठात् । राधावेधो विधातव्यो, पुत्र ग्राह्यातिदुर्ग्रहा 1 इत्येवमादिदृष्टान्ते--यतीनां दुष्करं व्रतम् ॥ 25 ॥ 1 मक्षिकाश्रेणिः 2 नरकदुःखकारणेषु 3 दुर्वर्ण रूप्यम् 4 पेया 5 अग्निज्वालाश्रेणिः 6 गङ्गा 7 देवगिरिः मेरु 8 एकाग्रचित्तेन 1 वोलुकाकवलास्वाद- धर्वगीयो निरन्तरम् ॥ 22 ॥ पांतच्या लीलया वत्स, वैश्वानरशिखावली ॥ 23 ॥ तुलया तोलनीयश्च, सुमनोधरणीधरः यत्नेनानन्यचेतसा ॥ 25 ॥ ॥ 24 // जगज्जयपताकेह, For Private and Personal Use Only mahAkAvyam sarga: 5 / / 80 / /
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सगे:5 ॥ 81 ॥ ॥ यतः-महाव्रतानि तुगानि, वोढव्यानि निरन्तरम् । पश्च मेरुपमान्यत्र, नृक्षेत्रेणेव, साधुना ॥ 26 ॥ रजनीभोजनत्याग-व्रतं षष्ठमपि स्फुटम् । मानुषोत्तरवत्तेन, धार्य तेषां वृ(व)तेः समम् ॥ 27 ॥ तथा संयमदेहस्य, मातृवद्वत्स वत्सलाः । पालनीयाः सदेवास्मिन् , बादं समितिगुप्तयः ॥ 28 ॥ निर्ममत्वं स्वदेहेऽपि, कर्त्तव्यमिह संततं । सर्वदा स्वपनं भूमो, यावजीवममन्जनम् ॥ 29 ॥ द्विचत्वारिंशता भिक्षा-दोषैः shshvdkssitH। प्राणयात्रनिमित्तं च, ग्राह्यः पिण्डोऽपि साधुभिः॥ कदाचित्याप्यते सोपि, कदाचित्परमन्दिरे । न प्राप्यते ततश्चेतो-म्लानिः कार्या कदापि न ॥ 31 ॥ केशोद्धरणमाधेयं, मासाद्याः प्रतिमास्तथा । षष्ठाष्टमादिकं कार्य, तपश्चात्रातिदुष्करम् ॥ 32 ॥ इति दुष्करता वत्स, व्रतस्य प्रतिपादिता । जिनाधीअउरती धम्मै, गृहस्थोचितमाचर ॥ 33 ॥ पुत्रः-कातराणामिदं मातदुष्करं सर्वमेव हि । निःस्पृहाणां निजाङ्गेऽपि, धैर्योद्यमवतां न तु ॥ 34 ॥ तथा-समुत्तुङ्गतया ताव-द्रारोहः सुराचलः । गुरुतागाधताभ्यां च, दुर्लङ्घयस्तावदम्बुधिः ॥ 35 ॥ तावन्मातुमिदं व्योम, विस्तीर्णत्वान्न शक्यते । पार्यते तावदेवाप्तुं, पर्यन्तो नावनेरपि ॥ 36 ॥ दुर्भदस्तावदेवात्र, कर्मग्रन्धिरपि स्फुटं । यावन्नारभ्यते धीरे-नरैरक्षोभ्यमानसः ॥ 37 ॥ तस्माद् व्रतविधौ मात-नुष्करत्वं न मे हृदि । धैर्यावलम्यननोचैः, किमपि प्रतिभासते ॥ 38 ॥ तन्मातरनुजानीहि, मामितो व्रतहेतवे । भवावासाद्विभेम्यस्मिं, पावकादिव केसरी ॥ 39 ॥ 1 aham mqlyd lstqblyHtnwl For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam dhanyazAlI bhdr||82|| // 2 // nshllylTlbt l`lmy llwldwnjwr माता-यद्यप्येवमिदं वत्स, तथापि परिकर्मणां । विधेहि स्वशरीरस्य, भोगाप्रिहार्त्ः॥40॥ सुकुमारशरीरोऽभू-प्रकृत्यैव यतो भवान् । प्रकृष्टदेवभोगाडइ लालितश्च विशेषतः ॥ 41 ॥ अतो देवाहृतान् गन्ध-माल्यभोज्यादिकांस्त्यज । मनुजानां सहस्वैतां-स्तथा सम्बोधय प्रियाः ॥ 42 ॥ पुरान्तर्वर्तिचैत्यानि, पूजय प्रतिवासरं । सत्साधुवन्दनाहेतो-व्रज त्वं तदुपाश्रयम् । / 43 / / सामायिकाद्यनुष्ठानं यथावसरमाचर । एवमभ्यासतो वत्स, प्रव्रज्या सुकरा तव ॥ 44 ॥ विनयी शालिभद्रोऽपि, प्रतिशुश्राव त्द्व्च्ः। न कदापि वचो मातुलैवयन्ति हि स्त्सुताः॥ 45 ॥ अथासौ कर्तुमारेभे, वपुषः परिकर्मणां । तत्याज त्रिदशाहार-गन्धमाल्यादि सर्वथा ॥ 46 ॥ मनुष्याहारभोगादि-परिकर्मणि चिन्तिते । प्रणम्य पितरं भक्त्या, विससज प्र्मोद्भाक्॥ 47 ॥ मर्त्यसम्बन्धिभोगाङ्ग-परिमाणमसौ व्यधात् । द्वात्रिंशतश्च तूलीना-मेकैकां मुमुचेऽन्वहम् ॥ 48 ॥ शालिभद्रोऽन्यदा सिंहा-सना सीनो निजाः प्रियाः। आहूय प्रावदत्सर्वाः, सुधामधुरया गिरा ॥ 49 ॥ भो भोः पद्मावतीमुख्याः, श्रूयतां कुलबालिकाः । क्षणं चावहितीभूय, मदीयं वचनं स्फुटम् ॥ 50 ॥ विनयेनाञ्जलिं वध्ध्वा, ततस्ता इदमूचिरे । अस्मानाज्ञापयत्वार्यपुत्रः प्रीतिकरः सताम् ॥ 51 ॥ ततः श्रीशालिभद्रोऽपि, प्रोचे praajnyshiromnniH| संसारे प्राणिनः प्रायः sarva'pi विषयैषिणः ॥ 6 ॥ 1 सावधानाः भूत्वा nmyt ll`lm lthlth lthnnllT@ ltlshll l`m lHl For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 83 // www.kobatirth.org विषयाश्च भवन्त्यत्र, धनेन हृदयेशिताः । धनं च प्रप्यते प्रायः पापारम्भपरिग्रहैः । / 53 / / कर्मबन्धः पुनस्तेभ्यो भवेत्संसारकारणम् । तत्र चानन्तदुःखानि नरकादिषु देहिनाम् ॥ 54 ॥ भार्यास्ततो रदज्योत्स्ना - धवलीकृतदिङ्मुखाः । भर्तुर्वचोऽमृतातृप्ता, विहस्येषद्वभाषिरे ॥ 55 ॥ आर्यपुत्र विनारम्भं, भोगाः सन्त्यद्भुतास्तव । यत्पिता पूरयत्येतान् पुण्याद्देवत्वमाश्रितः । / 56 / / ततो नाथ कथं कर्म-बन्धस्ते सम्भविष्यति । तद्भावे च दुःखानि, भविष्यन्ति कथं ननु ॥ 57 ॥ शालिभद्रोप्युवाचैव-माभियोगिककर्मणः । बन्धः स्याद्देवतानीतं भुञ्जानस्य ममानिशम् ॥ 58 ॥ विषयाः खत एबैते, मानसोन्मादहेतवः । पातयन्ति ध्रुवं जन्तून् भीषणे नरकावटे । / 59 / / अत एव विहाय विषयानष्टौ चक्रिणः सीरिणो व्रतम् । गृहीत्वा लेभिरे मोक्षं, द्वौ चैकश्व सुरालयम् सुन्दर्यस्तदलं भोगैः, परंप्रेष्यत्वहेतुभिः । आदास्येऽहं परिव्रज्यां येनान्यः स्यान्न मे प्रभुः ॥ 61 ॥ युष्मासु याश्च सभ्रूणा, बालवत्साश्च या पुनः । देशतस्ता गृहे धर्म-मम्यापार्श्वे प्रकुर्वताम् ॥ 62 ॥ तिष्ठत्येव गृहे प्राज्यं धनमासप्तसन्ततेः । दानभोगक्षमं तेन कुर्वीध्वं हितमात्मनः ॥ 63 ॥ अन्याः पुनर्मया सार्द्ध -- मङ्गीकुर्वन्तु सद्व्रतम् । धर्मो ह्ययं कुलश्रीणां यत्प्रेयाननुगम्यते ॥ 64 ॥ इत्यञ्जसा यथौचित्यं सम्बोध्ध सकलाः प्रियाः । एकैकाममुचद्भार्या, शालिभद्रो दिने दिने ॥ 65 ॥ अथ राजगृहक्रीडा - शैलवैभारभूषणे । श्रीमद्गुणशिलोद्याने, श्रीवीरः समवासरत् ॥ 66 ॥ 1 दासत्वकारणः 2 सगर्भाः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 5 // 83 //
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhadra // 84 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माणिक्यस्वर्णदुर्वर्णव प्रत्रयविराजितम् । देवैराधायि समय- सरणं तत्र तादृशम् ॥ 67 ॥ प्राचीनद्वारमार्गेण, प्रविश्येह प्रदक्षिणाम् । दत्वा चोपाविशत्सिंहासनं श्रीवीरतीर्थकृत् ॥ 68 ॥ अत्रान्तरे समागत्यो -- द्यानपालेन भूपतिः । विज्ञप्तस्तीर्थनाथस्या- गमनेन प्रमोदिना ॥ 69 ॥ वित्तीयद्यानपालाय, भूपतिः परितोषिकं । चचाल सपरिवार - स्तीर्थनाथमुपासितुम् ॥ 70 ॥ अन्येऽपि सचिवश्रेष्ठि - प्रमुखाः पुरवासिनः । जिनेन्द्रं वन्दितुं चेलु- र्यथा राजा तथा प्रजाः 71 इतभ्याङ्गजो धन्यः, शालिभद्रस्वसुः पतिः । ज्येष्ठाया सुन्दरीनाग्न्या, जामाता भूपतेरपि ॥ 72 ॥ जगाद सुन्दरीं स्नानसामग्रीं कुरु मे प्रिये । गच्छामो वन्दितुं येन श्रीवीरजिननायकम् ॥ 73 ॥ युग्मम् ॥ सम्पाद्य नानसामग्री, समग्रामपि सुन्दरी । अभ्यङ्गं कर्तुमारेभे, धन्यस्य स्वयमेव सा ॥ 74 ॥ लक्षपाकादिना तैले-नाभ्यां मृदुपाणिका । सा यावत्पृष्ठिदेशेऽस्य, विधत्ते स्मातियत्नतः ॥ 75 ॥ तावन्निपेतुरक्षिभ्यां कवोष्णा बिन्दवोऽम्बुनः । ततो निरूपयामासो- परिष्टादिभ्यनन्दनः ॥ 76 ॥ हा प्रिये किमिदं कोऽपि, किमाज्ञां कुरुते न ते । किम्वा त्वां विप्रियं कोऽपि, ब्रूते परिजनादि हि (बु) मात्रा स्वस्रा च जामेय्या, यद्युक्ता परुषं प्रिये । तत्क्षन्तव्यं त्वयैवेह, लोकस्यैषा स्थितिर्यतः 78 इत्युक्ते तेन साऽवोच - नाथ मे कुरुते वचः । परीवारजनः सर्वो, न मां कोऽप्यपभाषते ॥ 79 ॥ 1 दुर्वर्णरूप्यम् 2 ददर्श 2 भगिनी पुत्र्या For Private and Personal Use Only mahAkAvyam sarga: 5 // 84 //
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 85 // www.kobatirth.org kintveka eva hi भ्राता, शालिभद्राऽभिधोऽस्ति मे । एकैकतूलिकात्यागं करोति व्रतवाञ्छया ॥80॥ आगते तु महावीरे, सम्प्रत्यादास्यते व्रतम् । इति हेतोरभूदश्रुपातो मे जीवितेश्वर । / 81 / तथा नाथ कियन्तोऽन्ये, सन्तीह भ्रातरो मम । येषामनुभविष्यामि, शोभोत्कर्ष क्षणांदिषु ॥ 82 ॥ ततश्चेभ्याङ्गजः प्राह यद्येवं तर्हि मा प्रिये । कुरुष्व त्वं मनःखेदं भ्राता कापुरुषस्तव ॥ 83 ॥ एकैकतूलिकां मुञ्चन् कथमादास्यते व्रतम् । सत्पुरुषाः शुभे कार्ये, न क्षिपन्त्यपि हि क्षणम् ॥ 84 ॥ इति स्वभर्तुर्वचनं, सा निशम्य सनर्मकं । अभाषातेर्ष्यया नाथ, सत्पुरुषस्त्वमेव हि ॥ 85 ॥ यस्त्वमेकपदेनैव परित्यज्याखिलां श्रियम् । सनत्कुमारचक्रीव, व्रतमङ्गीकरिष्यसि ॥ 86 ॥ अन्ये अपि धर्मिण्या - वूचतुर्नर्मपूर्वकम् । भद्रं भद्राङ्गजा छूते, स्वामिन् भद्राभिलाषिणी ॥ 87 ॥ सुतनु स्नापय क्षिप्रं येन श्रीवीरसन्निधौ । पश्यथ प्रव्रजन्तं मां त्यक्ताशेषपरिग्रहम् ॥ 88 ॥ इयत्कालं भवत्यो मे, व्रताग्रहणहेतवः । भवतीष्वनुकूलासु, सुग्रहं व्रतमय मे ॥ 89 ॥ इति पत्युर्वचः श्रुत्वा, ताः प्रोचुर्गतसम्मंदाः । स्वामिंस्त्वयि परिहास, एषोऽस्माभिर्व्यधीयत ॥ 90 ॥ परिहासगिरां स्वामिन्, कियदन्तं गमिष्यसि । न दृष्टः परिहासो हि, स्वभत्र सह योषिताम् ॥ 91 ॥ तन्नाथास्मान् श्रियश्चैवं, मा त्याक्षीर्नित्यलालिताः । भवतोऽप्याश्रितत्यागे, भविष्यत्यगशो महत् ॥ 1 उत्सवादिषु 2 सोपहासम् 3 गतहर्षाः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sarga: 5 // 85 //
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 86 // www.kobatirth.org ततस्ताः प्रत्युवाचैवं, श्रीमानिभ्याङ्गजः सुधीः । सुन्दर्यः श्रूयतां वाक्यं, सुस्थीभूय क्षणं मम ॥ 93 ॥ युष्मन्नर्मवचोऽप्येत - तत्त्वमित्यहमात्तवान् । औषधं हि तदेवेह, येन व्याधिः प्रशाम्यति ॥ 94 ॥ तथा स्त्रियः श्रचापि विद्युतोऽपि हि चञ्चलाः । यद्यात्मना न मुच्यन्ते मुच्यते च तदा स्वयम् तदेतासां परित्यागा - दीक्षां निर्वाणकारिणीम् । आददानस्य कीदृग्मे -- शो हन्त भविष्यति । / कल्मषस्यैकमित्राणि, श्रेयश्चैकवैरिणः, दुर्गतेश्चैकवर्त्तन्यैः । कामभोगा इमे ध्रुवम् ॥ 96 ॥ विहाय तदमून पापां - रिछत्वा मोहमहातरुम् । क्लेशजालमहाव्याधि- परमौषधसन्निभान् ॥ 97 ॥ श्रयध्वमधुना सार्द्धं, मया यूयं महाव्रतान् । कुलधर्मः कुलास्त्रीणां पतिवृत्तानुवर्त्तनम् ॥18॥ युग्मं ॥ पीत्वा पतिमुखाम्भोजा - इचो मधुरसं शुभं । तुतुषुर्म जुलालायाः, प्रियाभूङ्गाङ्गना इव ॥ 29 ॥ मूर्द्धन्यञ्जलिसंश्लेष, कृत्वोदुर्विनयेन ताः । आज्ञां स्वामिन्विधास्यामो भवदीयामसंशयम् ॥ 100 ॥ सम्बोध्येति प्रियाः स्नात्वा कृतकौतुकमङ्गलः । रथं सज्जं विधत्तेत्यादिदेशासौ नियुक्तकान् ॥ 1 ॥ तदैव शालिभद्राय, सन्दिदेश निजैर्नरैः । वैभारभूधरे धन्य-चैत्ये गुणशिलाभिधे ॥ 2 ॥ श्री वीरचरणाम्भोजं, वन्दितुं प्रचलत्यसौ । अधिरुह्य रथं शीघ्रं तत्त्वमागच्छ सम्प्रति ॥3॥ युग्मम् ॥ ततो धन्यः समारूढो, रथं श्वेततुरङ्गमम् । सौम्यमूर्त्तिश्चचालाथ, साक्षादिव कलानिधिः ॥ 4 ॥ शालिभद्रः स्फुरत्तेजा, नीलाइवैरुपशोभितम् । चारुस्यन्दनमारुह्य चचलार्कश्रियं दधत् ॥ 5 ॥ पापस्य 2 वर्तनी मार्गः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sarga: 5 // 86 //
Page #89
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धन्यशाली भद्र महाकाव्यम् सर्गः 5 ॥ 87 ॥ नृपतिर्मन्त्रिसामन्त-श्रेष्ठिप्रमुखनागरैः । युक्तो नानाविधप्राज्य-यानारूढश्चलन् पथि ॥ 6 ॥ छत्रत्रितयमालोक्य, पुरो जिनवरोपरि । त्रैलोक्योपरिवर्तित्वं, प्रख्यापयदिव प्र्भोः॥7॥ मुमुदे सपरीवारो, यानेभ्योऽवततार च । क्रमेण प्राप समव-मृतिद्वारं नरेश्वरः ॥8॥tribhirvishesskm कृपाणं तत्र तत्याज, पादुके छत्रमुन्नतम् । नृपश्चामरयोईन्वं, किरीटं चोत्तमाङ्गतः ॥ 9 ॥ पविशन्नुत्तरद्वारा, समालोके जगत्प्रभोः । स्वमूर्द्धन्यञ्जलिं बध्ध्वा, ननाम नरपुङ्गवः ॥ 10 ॥ ततः प्रदक्षिणां दत्त्वा, प्रणम्य जगदीश्वरं । निषसाद नृपः पूर्वोत्तरस्यां दिशि भूतले ॥ 11 ॥ अन्येऽपीन्द्रादयः सर्वे, यथास्थानमुपाविशन् । ज्योत्स्ना प्रिया इवास्येन्दु, वीक्षमाणा जिनेशितुः 12 अथ योजनगामिन्या, वाण्या सर्वाङ्गितुल्यया । पीयूवमिव वर्षन्त्या, प्रारेभे देशनां प्र्भुः॥ 13 ॥ एकेन्द्रियादिजीवेषु, भ्रमतामिह देहिनाम् । अनन्तं कालमश्रान्तं, नरत्वमतिदुर्लभम् । / 14 ॥ मनुजत्वेऽपि सम्प्राप्ते, क्षेत्रमार्य सुदुर्लभम् । जन्नना यदलङ्कार्य-मार्यवयर्जिनादिभिः ॥ 95 ॥ आर्यक्षेत्रसमुत्पत्ता-वपि जातिर्दुरासदा । महाप्रभावरत्नानां क्षिप्तौ वानिरिवोत्तमा ॥ 16 ॥ जातावपि कुलं श्रेयः श्रेयोयोग्यं सुदुर्लभम् । जगद्वित्तेन येनास्याः सोरभं यात्यवन्द्यताम् ॥ 17 ॥ कुलेप्यक्षतपश्चाक्ष-भावः पुण्यैरवाप्यते । यत्राकृतिर्गुणास्तत्रे-त्युक्तः सदगुणमन्दिरम् ॥ 18 ॥ 1 चकोराः 2 उत्तमम् 3 धर्मयोग्यम् 4 जाते. For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr||88|| महाकाव्यम् सर्ग:5 ॥88 ॥ पञ्चाक्षत्वेऽपि चारोग्यं, दुरापं जनताप्रियम् । तदिना सर्वसामग्री, चतुर्वर्गेऽपि निःफलाः । / 19 / / आरोग्येऽपि प्रियं सर्वप्राणिनामायुरेव हि । जीवितव्य कृते जन्तु-र्यद्राज्यमपि मुश्चति ॥ 20 ॥ दीर्धेऽप्यायुषि सद्धर्म-बुद्धिः शुद्धा गवेव्यते । तया विना यदज्ञान-कष्टं सर्वा अपि क्रियाः21॥ धर्मवुद्धावपि श्लाघ्या, सद्गुरोर्वचनश्रुतिः सा तां विना निर्लवण-रसवत्लादिसोदरा ॥ 22 ॥ आप्तवाक्यमपि श्रुत्वा-'वग्रहस्तत्त्वगोचरः । श्रेयान् यतो विपर्यासो, जायते विपदे नृणाम् । / 23 ॥ अवग्रहेऽपि या श्रद्धा, तत्त्वनिश्चयगोचरा । संसारदुःखविच्छेदे, निदानं सैव देहिनाम् । / 24 / / ज्ञात्वा श्रद्धाय तत्त्वानि, संयमः समनुष्ठितः । अक्षेपमोक्षदः पुंसां, सामग्येषा शुभश्रियाम् ॥ 25 ॥ यथोत्तरं सुदुःयापा, दृष्टान्तै-चोल्लकादिभिः । प्राप्ता भवद्भिरप्येषा, सफलीक्रियतां ततः । / 26 / / श्रुत्वा श्रीमन्महावीर-स्वामिनो deshnaagirH। तुतुषुः पीतपीयूषा, इव सर्वे सभासदः ॥ 27 / / अथाभ्युत्थाय सर्वेऽपि, प्रणम्य जगतां गुरुम् । कृतकृत्या इवाविक्ष-नगरं shrennikaadyH॥ 28 // नत्वोचतुर्जिनाधिश-मिभ्यगोभद्रनन्दनौ । धर्मोऽयमरुचन्नाथो-पदिष्टोऽतिशयेन नौ । / 29 ॥ तद्यावद्वेश्मनः स्वास्थ्य, कुर्वश्चेत्यादिसत्क्रियाम् । तावदङ्गीकरिष्याव:, संयम युज्म्द्न्तिके॥ 30 ॥ भगवांस्तावुवाचवं, युक्तं भव्याङ्गिनामदः । भो भद्रौन विधातव्या, प्रतिबन्धो गृहादिषु ॥ 31 ॥ 1 चतुर्धर्गा इति प्रत्यन्तरे न्म् stfHlmqlllllllllll h For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir dhanyazAlI bhdr|| 89 // l yh mahAkAvyam sargaH 5 // 89 // y`ny lw 'n l`lm l`rfn lkn`ny@ fnn lnftly wlqn llh tatastau स्वगृहे गत्वा, रथयात्रापुरस्सरम् । व्यधत्तां जिनचेत्येषु, पूजामष्टाहिकादिकाम् ॥ 32 ॥ नियुचाते स्म चैत्यानां, निश्रासु प्रचुरं धनम् । सुश्रावकान् समाहय, तेषां प्रत्यक्षमेव हि॥33॥ ददतुः श्रावकेभ्योऽपि वाञ्छिताभ्यधिकं धनम् । सुस्थचित्ता यथा तेऽपि, चैत्यचिन्तां प्र्कुर्व्ते॥ साधारणं दशक्षेच्या-स्तेषामायत्तमेव हि । चक्रतुर्वसुभूयिष्ठं, शासनोन्नतिहेतवे ॥ 35 ॥ गत्वोद्यानवनं नत्वा, स्वयमेवातिभक्तितः । स्वामिनो गृहचैत्यानि, वन्दध्वमिति साद्र्म्॥ 36 ॥ आहूय सपरिवारान् , समस्तान्गणधारिणः । समग्रार्यायुतां चार्य-चन्दनां निजसद्मनि ॥ 37 ॥ चतुर्विधेन भक्तन, प्रासुकेनोत्तमेन तौ । प्रतिलम्भयतः स्मोच्चै-वस्त्रैः पात्रश्च कम्बलैः ॥ 38 ॥ तदा तत्र समाइय, श्रावकान् श्राविका अपि । पूजयामासतुः प्राज्य-स्ताम्बूलवसनादिभिः ॥ 39 ॥ पटहाघोषणापूर्व, दीनादिभ्योऽपि सर्वतः । उचितं वस्त्रभोज्यादि, दापितं चामुकम्पया ॥ 40 ॥ अमारिघोषणापूर्व, प्रकृतिभ्योऽपि भोजनम् । अष्टाहिकादिनेबूच्चै-जीवघातनिवृत्तये । / 41 ॥ अन्यतीर्थिकलिङ्गिभ्योऽप्यन्नाच्छादनमात्रकम् । माध्यस्थ्यसूचकं दत्तं, शासनोन्नतिहेतवे ॥ 42 ॥ यतस्तेभ्योऽधिकं दत्तं, मिथ्यात्वस्याभिवृद्धये । क्षीरदानमिवाहिन्यो, लोकापकृतये भ्वेत्॥ 43 / / राजानं सपरीवारं, बहुमानपुरस्सरम् । स्ववन्धून् पुरलोकांश्च, समाष्टय शुभे दिने ॥ 44 ॥ सहस्रनरवोढव्ये, पताकावलिसकुले । मनोज्ञरूपकाकीर्णे, विस्तीर्णे baravedike ॥ 45 // For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली ॥ 9 ॥ चारुचामीकरस्तम्भ-विनिवेशिततोरणे । कारयामासतुः स्वैः स्वैः, शिबिके तो नियुक्तकैः ॥46॥tribhirvishesskm|| 36 रत्नसिंहासने रम्ये, तयोर्मध्ये निवेशिते । तयोश्चोभयतः महाकाव्यम् स्वर्ण-भद्रासनपरम्पराः ॥ 47 / / | सर्ग:5 शालिभद्रः स्फुरद्रः, कृतस्नानविलेपनः । जङ्गमः कल्पशाखीव, दिव्यालङ्कारवस्त्रभृत् ॥ 48 ॥ IBE ॥ 90 // शिचिकामारुरोह स्वा-मलचके बरासनं । तस्य दक्षिणतो भद्रा, भद्रासनमुपाविशत् । / 49 ॥ व्रतं जिघृक्षवो भार्या, वस्त्रालङ्कारभूषिताः । विकसत्पुण्डरीकाक्ष्यश्चात्युज्ज्वलमुखश्रियः ॥ 50 ॥ अम्बधात्री पुनर्वाम-पार्श्वे भद्रासने स्थिता । रजोहरण पात्रादि--पटलान्यथ बिभ्रती ॥ 51 ॥ पृष्टतश्चारुवेषाऽन्या-'वतस्थे छत्रधारिणी । श्वेतचामरधारिण्यौ, तस्थतुः पार्श्वयोर्द्धयोः ॥ 52 ॥ विहितस्फोरशृङ्गाराभृङ्गारं बिभ्रतीतरा । जात्यस्वर्णमयं पूर्ण, वारिणा पुरतः स्थिता ॥ 53 ॥ वीणावेणुमृदङ्गादि-वादकैः कलगायनैः । नर्तकीभिरपि प्रेक्षा, प्रारेभे नात्त्य्चुन्य्चुभिः॥54॥ धन्योऽप्यध्यारुरोहैव-मेवाथ शिबिकां निजाम् । सिंहासनमलङ्कृत्य, पूर्वाशाभिमुखोऽभवत् । / दक्षिणे तस्य सोमश्रीः, सुन्दरी कुसुमावली । तस्थुस्तिस्रः कुटुंबिन्यः, प्रवज्याग्रहणोद्यताः ॥ 56 ॥ तस्थौ पटलमादाय, वामे कुलमहत्तरा । पार्श्वे चामरधारिण्यो, पृष्टतः छत्रधारिणी ॥ 57 ॥ पुरः सीमन्तिनी चैका, दधती कनकालुकाम् । शुशुभे दिक्कुमारीव, जिनजन्ममहोत्सवे ॥ 58 ॥ 1 कलशम् 2 सुवर्णकलशम वादक साबिका दिली । तस्याबामरधारिण्याशिव, jina For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarseri Gyanmandie महाकाव्यम् सर्गः 5 ॥ 91 ॥ धन्यशाली JE पुरश्चोभयतश्चक्रुः, प्रेक्षणं गायनादयः । सुरसंगीतकं देव-गन्धर्वा इव बन्धुरम् ॥ 59 ॥ भद्र पठत्सु यन्दिवृन्देषु, नव्यकाव्यानि ytntH। svasti स्वस्तीति जल्पत्सु, तारतारं द्विज्ञ्म्सु॥ ॥ 91 ॥ गायनेष्वपि गायत्सु, पुरतो मधुरस्वरम् । किंनरेविव लोकानां, जन्यत्सु मनोमुदम् ॥ 61 ॥ | भेरीमाङ्कारनादेधुमधुमधुमितैर्मर्दलस्यातितारै-लाम्लांम्लां कांस्यतालातुलकलतलमोत्तालतालादिनादैः । | निःसंख्यै शङ्खशब्दैः पटुपटहरवैः काहलोच्चैः स्वरैश्च, प्रस्फूजन्तौषिकेषु प्रतिरवफलनाद्रोदसों पूरयत्सु ॥ 2 ॥ धन्यस्येभ्यसुतस्य निर्मलमतेः श्रीशालिभद्रस्य च, प्रत्येकं शिविके विमानसदृशौ सद्यः सहस्रं नराः । दिव्यालङ्कृतिधारिणःसमवयोऽवस्थोन्नतत्वान्विता-स्तुष्टास्तुल्यमनोरमांशुकवराः कल्पाः समुचिक्षिपुः63चतुर्भिःकुल. ततो निजनिजाद गेहा-च्चेलतुव्रतसत्वरौ । मिलितो राजमार्ग चा-लङ्कृते तोर्न्नादिभिः॥ तदा चावधिना ज्ञात्वा, पुत्रनिष्क्रमणोत्सवम् । आगात्तातसुरः प्रीतः, क्रमः सम्यगदृशां ह्ययम् ॥ भुवं गन्धोदकेनासा, सिषेच व्योमसंस्थितः । वृष्टि दशार्द्धवर्णानां पुष्पाणां सर्वतोऽकरोत् ॥ 66 ॥ चेलोत्क्षेपं गन्धवृष्टिं, दीनाराणां प्रवषर्णम् । लोकदारियविच्छेदि, चकार त्रिदशोत्तमः ॥ 67 / / तकिङ्कराः पुनर्योनि, ताडयन्ति म दुन्दुभीन् । जुघुषुः साध्वहो साधु, व्रतोत्साहोऽनयोरिति । / ततोऽनुगम्यमानौ तौ श्रेणिकेन महीभुजा । सहामात्यपुरश्रेष्ठै-इचतुरङ्गवलेन च ॥ 69 ॥ 1 समर्थाः For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatrth.org dhanyazAlI bhdr||92|| PE महाकाव्यम् सगं:5 | ॥ 92 ॥ कृतार्थों पुण्यवन्तौ च, सुलब्धजनुषाविमौ । विहायैवंविधां लक्ष्मी, गृहीतो यो vrtshriym॥7॥ अर्हच्छासनमेवैकं, क्षितौ जयति निर्मलम् । एवंविधा महात्मानो, रमन्ते यत्र तखतः । / 71 ॥ इति लोकगिरः पुण्याः, शृगवन्तौ श्रोत्रहर्षदाः । पदे पदे प्रतीच्छन्ती, सार्था[U] लोकाक्षताजलीन् ॥ 72 ॥ जनयन्ती महोत्साहं, भव्यानां धर्मकर्मणि । प्रापतुः श्रेष्टिपुत्रौ तौ, चैत्यं गुणशिलाभिधम् । / छत्रातिच्छत्रमालोक्य, पुरतस्त्रिजगत्पतेः मुमुदाते भृशमुभौ, चकोगविव शीतगुम् ॥ 74 / / भक्त्याथ शिविकाभ्यां तो, सभाववतेरतुः । विमानाभ्यां सदेवीका-वाद्यस्वर्गाधिपाविव । / 75॥ प्रविश्याथोत्तरद्वारा, दत्त्वा तिस्रः प्रदिक्षिणाः । श्रीवीरस्वामिनं श्रेष्ठि-सुतौ भक्त्या प्रणेमतुः ॥ 76 / / अथ भद्रा पुरस्कृत्य शालिभद्रं सधन्यकम् । तद्भार्याश्वातिसंविग्ना, वीरनाथं व्यजिज्ञपत् ॥ 77 ॥ भगवन्नेष पुत्रो मे, जामाता चैष पुण्यवान् । युष्मत्पादान्तिके दीक्षां, सकलत्रो जिघृक्षतः ॥ 74 ॥ तद्भगवन् भवाम्भोधी, कर्णधारोपमो भवान् । दीक्षापोतप्रदानेन सभार्यो तारयत्विमौ । / 79 ॥ भगवानप्युवाचैवं, धीरगम्भीरया गिरा । युक्तमेतादृशामेत-द्रे भद्राभिलाषिणाम् । / 80 ॥ सतश्चोत्तरपूर्वस्यां, दिशि सवे ससम्भ्रमम् । त्यक्त्वा शेषानलङ्कारान् keshoddhrnnmaaddhuH|| 81 // स्थूलमुक्ताफलाकारान् वास्स्प्विन्द्न्विमुन्य्च्ती। सहसलक्ष्मणा केशान , प्रतीच्छन्तीव वास्सा॥82॥ 1 सुलब्धजन्मानौ. For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr|| 93 // भद्रा सर्वानुवाचैवं, श्रेष्ठिनी गदगदाक्षरम् । तेषामुत्साहमाधातुं, हर्षशाकसमाकुला ॥ 83 ॥ | महाकाव्यम् यतितव्यममुत्रार्थे, घटितव्यं विशेषतः । प्रमादो न विधातव्यो, भ्व्द्भिर्मोक्स्स्काइक्स्सिभिः॥44॥ tribhivishesskm|| " सर्गः 5 साधुवेषमथादाय, भुवनाधिपतेः पुरः । गोभद्रेभ्याङ्गजौ शालिभद्रधन्याभिधानको ॥ 85 ॥ 1 ॥ 93 // उपस्थितौ सपत्नीको, शुशुभाते महौजसौ । मूर्तिमत्कीर्तिभिर्युक्तो, यशोधर्माविवाऽमलौ ॥ सत्सामायिकसत्रस्यो-चारणापूर्वकं विभुः । सर्वेभ्योऽपि ददौ दीक्षां, कामण्यामृतसागरः ॥ उपबृहां ततस्तेषामेवं चक्रे जिनेश्वरः । भो भो धन्याः सुपुण्याश्च, यूयमेव क्षिताविह ॥ यतोऽयं दुस्तरस्ताव-संसारापारनीरधीः । भूयो भूयः समुत्पत्ति-स्तावद भूयिष्ठयोनिषु ॥ 89 ॥ तावद् दुःखान्यनेकानि, दारुणानि महीतले । यावन्न शुद्धचारित्र-लाभः सम्पद्यते नृणाम् ॥ 10 ॥ सोमश्रीसुन्दरीपद्मा-वत्याद्या नवदीक्षिताः । आर्थिका भगवानार्य-चन्दनायै समाप्र्पयत ॥ 91 ॥ प्रणम्य खामीनं भद्रा, श्रेणिको नागरा अपि । प्रमोदकौतुकापूर्णा, ययुः स्वं स्वं निकेत्न्म्॥ प्रत्यहं राजहंसोधैः, सेव्यमानपदाम्बुजः । दिनानि कतिचित्तत्र, जिनोऽस्थान्मान मोपमः ॥ 13 ॥ परोपकृतयेऽन्यत्र, स्वामि साधुगणान्वितः । विजहार महान्तो हि, परोपकृतिकर्मठाः ॥ 14 ॥ धन्यश्च शालिभद्रश्च, सुधर्मस्वामिसन्निधौ । क्रमादेकादशाङ्गानि, पठतः स्म समाहिती ॥ 15 ॥ knkaavlirtnaavli-bhdr-mhaabhdr-srvto-भ्द्राः। प्रतिमा भिक्षुप्रतिमा, दाददशसंख्या निराशंसम् For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 mahAkAvyam dhanyazAlI bhdr||94|| `wd sarga:5 // 94 // ` w तथा संवत्सरं नाम, गुणरत्नपदादिकम् । सिंहनिक्रीडितं वेधा, तप्यते स्म महामुनी । / 27 / / षष्ठाष्टमे च दशम-द्वादशके पक्षपक्षयुगले च । मासयमासत्रय-मासचतुष्कादिकं ca tpH॥98॥ विधाय तावनिर्विणो, पारणं चक्रतुर्मुनी । निर्निदानमनोवृत्ती, निश्चलावचलाविव ॥ 99 / / युग्मम् अभूतां तपसाऽनेन, दुष्करेण महीयसा । कृशाङ्गलतिकावेतो, जीर्णस्थागृपमौ मुनी ॥ 10 ॥ भगवानथ सिद्धार्थ-पार्थिवान्वयभूषणः । सप्तहस्तप्रमाणाङ्ग-यष्टिरष्टापदद्युतिः ॥ 1 ॥ आकाशचारिणा पूर्ण-चन्द्रबिम्बानुकारिणा । विस्तीर्णेनोकतेनोव-मातपत्रेण शोभितः ॥ 2 ॥ चारुचामरयुग्मेन, कौमुदीन्दुकराता । बीज्यमानो नभस्थेन, प्रभुः प्रचलता स्वयम् ॥ 3 ॥ रत्नसिहासनेनोच्चैः, पादपीठोपशोभिना । तन्वानो विभुराश्चय, लोकानां व्योमगामिनाम् ॥ 4 ॥ नेताऽहनेक एवेति, नूनमूर्वीकृतेन खे । ध्र्मेन्नेन्द्र्ध्व्जेनोच्चै-bhujenaivopshobhitH||5|| पुरः प्रचलता धर्म-चक्रेण सेवितः प्रभुः । विजेतुं क्रूरकर्मारि-चक्रं चक्रीव दिग्जये ॥ 6 ॥ दिवि दुन्दुभिभिस्तारं, ध्वनपिशोभितः । स्तूयमानगुणः स्वामी, मागधैरिव साधुभिः ॥ 7 ॥ नवभिः स्व्र्न्न्क्म्ले|, श्रीयमाणपदः प्र्भुः। तल्लक्ष्माजश्रियः प्राप्तः, स्वधुनीनलिनैरिव ॥ 8 ॥ अहंपूर्विकया देवैः, सेव्यमानश्च कोटिशः । सौरभादिगुणाकृष्टः, पद्माकर इवालिभिः ॥ 9 ॥ सौम्याकृतिरसौ श्वेत-वासोभिर्मुनिभिर्वृतः । स्फाटिकरिव नक्षत्र-विमानैश्चन्द्रमण्डलः ॥ 10 ॥ 1 सुवर्णकान्तिः l lflk llntqlt l`m `ly For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhadra // 95 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zamayan भीति मारीती- विहारभुवि सद्विभुः । मार्तण्डमण्डलः शश्व - इन्धकारततीरिव ॥ 11 ॥ जिनो निवर्तयन्वैरं नित्यवैरवतामपि । तीव्रव्याधिमिव प्रौढ-वैद्यो रोगितमताम् ॥ 12 ॥ सर्वतो विरतिं देश विरति जिनपुङ्गवः । ददन्नरेश्वरादिभ्यो, विजहार महीतलम् ॥ 13 ॥ त्रयोदशभिःकुलकम् । / तथाहि -- केवलज्ञानिना स्वेन, भ्रात्रा वल्कलचीरिणा । समुत्पादितसंवेगं वालपुत्रार्पितश्रियम् ॥ 14 ॥ प्रसन्नचन्द्रनामानं पृष्ठचम्पाधिपं विभुः । प्रव्रज्यां ग्राहयामास, सोमचन्द्रनृपाङ्गजम् ॥ 15 ॥ युग्मम् कौशाम्बीनामधेयायां, पुर्या वत्साख्यनीवृति । मृगावतीं शतानीक -पत्नीं दीक्षाभिलाषिणीम् ॥ 16 ॥ सहाङ्गारवतीमुख्य -- कलत्रैरष्टभिर्वरैः 1 चण्डप्रोतभूपस्य दीक्षामग्राहयत्प्रभुः ॥ 17 ॥ श्री पोलाशपुरोधाने, श्रीवणे नन्दनोपमे । बालायाबालभावाय, तद्भवामृतगामिने ॥ 18 ॥ विजयोर्वीशपुत्राय, श्रीदेविकुक्षिजन्मने । षड्वर्षायातिमुक्ताय ददौ दीक्षां जिनेश्वरः ॥ 19 ॥ युग्मम् ॥ आनन्दाख्यं गृहपति, वाणिज्यग्रामवासिनम् । भगवन् श्रावकीचक्रे - द्वादशव्रतधारिणम् ॥ 20 ॥ अङ्गालङ्कारभूतायां, चम्पायां बोधितोऽहर्ता । कुटुम्बी कामदेवाख्यो, बभूव श्रावको गुणी 21 काशीजनपदे वाराणस्यां तु चुलनीपिता । सुरादेवश्च सम्बोध्य जिनेन श्रावकीकृतौ ॥ 22 ॥ पुर्यामालम्भिकायां च कुटुम्व्येष महर्द्धिकः । अर्हता चुल्लशतको बोधितः श्रावकोऽभवत् ॥ 23 ॥ 1 मोक्षगामिने For Private and Personal Use Only mahAkAvyam sarga: 5 // 95 //
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 96 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चालेषु च काम्पिल्ये, कुटुम्बी कुण्डकोलिकः । संबोधितो जिनेन्द्रेण, निश्चलः श्रावकोऽभवत् ॥ स्वामिना वर्धमानेन भावितात्मार्हदागमे । चक्रे सद्दालपुत्राख्यः पोलाशपुरसंस्थितः ॥ 25 ॥ नन्दिनीलतिकातात श्रावस्त्यां श्रवकीकृतौ । कुणालाख्ये जनपदे, योधयित्वार्हता स्वयम् ॥ सर्वे पञ्चदशे वर्षे ज्येष्ठपुत्रे गृहश्रीयम् । निवेश्य प्रतिमाः कृत्वा, मासं चानशनं व्यधुः ॥ विंशतिं श्रावकत्वं तु वर्षाणि प्रतिपाल्य च । चतुः पल्योपमायुष्क - देवेषूत्पत्तिमासदन् ॥ 28 ॥ एकावतारिणश्चैते, नव सौधर्मतश्च्युताः । प्राप्य जन्म विदेहेषु, यास्यन्ति पदमव्ययम् ॥ 29 ॥ सोवीराभिधदेशेषु पुरे वीतभयाभिधे । प्रद्योतस्य विजेतारं, भूपमौद्रायणाभिधम् ॥ 30 ॥ बद्धकोटीरभूपेषु, पश्चिमं व्रतधारिणम् । दीक्षामग्राहयत्स्वामी, श्रीवीरश्वरमो जिनः ॥ 31 ॥ युग्मम् ॥ सिद्धार्थनन्दनः श्रीमा-नुज्जयिन्यामवन्तिषु । चण्डप्रद्योत भूपालं श्रावकत्वमलम्भयत् ॥ 32 ॥ विहरन्नन्यदा साधुसाध्वीसंघसमावृतः । कौशाम्ब्या बहिरुद्याने, श्रीवीरः पुनरागमत् ॥ 33 ॥ तत्र पश्चिमपौरुष्यां, सद्धर्मं दिशति प्रभौ । अनन्तकालादाश्चर्य कारिणौ चन्द्रभास्करौ ॥ 34 ॥ मृगावत्या दिनभ्रान्त्या, निश्यवस्थानकारिणौ । सविमानौ समागत्य, वन्दित्वोपास्य च प्रभुम् ॥ तावत्कालसमाक्रान्ति- योग्ये गगनमण्डले । गत्वा भूयोऽवतस्थाते, तौ नियत्या नियन्त्रितौ 30 ॥ त्रिभिर्विशेषकम् ॥ कदाचिद्विहरन्नहै-- नगरे पोतनाभिधे । भूयः सुभूमिभागाख्यो- पवने समवासरत् ॥ 37 ॥ For Private and Personal Use Only mahAkAvyam sarga: 5 // 96 //
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 97 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatra शालो महीपालो, महाशालानुजान्वितः । सूनुः प्रसन्नचन्द्रस्य, नरेन्द्रस्य जिनान्तिके ॥ 38 ॥ पिठरस्य यशोमत्याः सुतं गागलिसंज्ञकम् । भागिनेयं निजे राज्येऽभिषिच्य व्रतमग्रहीत् ॥ 39 ॥ तमोध्वंसं वितन्वानो, दोषोदयमपक्षिपन् । सद्भव्यजीवरांजीवराजीं च प्रतिबोधयन् ॥ 40 ॥ स्फूरजङ्गामण्डलः प्रातः, स्तूयमानः पुरस्थितैः । अहंपूर्विकया देवैर्जाग्रजयजयारवैः ॥ 41 ॥ श्रीमद्राजगृहोद्याने, वैभारोदयपर्वते । विहृत्यानेकदेशेपू दियाय जिन भास्करः ॥ 42 ॥ त्रिभिर्विशेषकम् ॥ श्री शालिभद्रघन्यौ च, विहरन्तौ सहार्हता । आजग्मतुर्मुनी तत्र, तपसा शोषिताङ्गको ॥ 43 ॥ समवसरण चक्रे देवः सुचारु चतुर्विधैर्जिन पतिरुपाविक्षत्तस्यान्तरे हरिविष्टरे । स नगरजनो ज्ञात्वा तीर्थाधिपागमनं नृपः सपदि समुदागच्छाद्धर्म दिदेश विभुर्द्विधा ॥ 44 ॥ चतुर्विंशतिकोटीनां हिरण्यस्याधिभूपतिः । त्रयोदशकलत्राणां, महाशतकसंज्ञकः ॥ 45 ॥ शुद्धसद्धर्मपीयूष पीत्वा गृहपतिः सुधीः । श्रीवीर मुखशीतांशोः, कामं हृटश्वकोरवत् ॥ 46 ॥ समुत्थाय नमस्कृत्य, निबद्धाञ्जलिसम्पुटः । विनयेन महाभक्त्या, श्रीवीराय व्यजिज्ञपत् ॥ 47 ॥ त्रिभिर्विशेषकम् ॥ स्वामिनेते यथा धन्य - शालिभद्रातिमुक्तकाः । शालभूपमहाशालो- दायनावनिपादयः ॥ 48 ॥ लाचलटलिष्टं जरतृणमिव क्षणात् । प्रविहाय वरां लक्ष्मी - भिन्द्रपद्माविडम्बिनीम् ॥ 49 ॥ 1 राजीवं kamalam For Private and Personal Use Only mahAkAvyam sarga: 5 // 97 //
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr|| 98 // www.kobatirth.org चिरकालोपभुक्तांच, स्वावासान् पङ्कसङ्कुलान् । राजहंसा इवात्यन्त- शुद्धपक्षद्वयान्विताः ॥ 50 ॥ युष्मदघ्रियुगं पङ्कविकलं कमलाङ्कितम् । चारित्राश्रयणेनेश ? शिश्रियुर्मानसोपमम् ॥ 51 ॥ न क्षमोऽस्मि तथेदानीं कर्त्तुं भुवनबान्धव । किमङ्गपङ्गुरारोदु-मलं मेरुमहीधरम् । / 52 / / अतः सम्यक्त्वमूलानि व्रतानि गृहमेधिनाम् । द्वादशारोपय स्वामि-विधाय करुणां मयि ॥ भगवांस्त्रशलेयोऽपि तस्याभीष्टमपूरयत् । महान्तः प्रार्थनाभङ्ग, न कदापि हि कुर्वते ॥ 54 ॥ पूर्वोक्तेषु नवस्वेष, दशमः श्रावको गुणी । उपाशकदशाङ्गोको, विदेहेषु च सेत्स्यति ॥ 65 ॥ ततो नत्वा जनाधीश, नराधीशः सनागरः । अर्हद्वाक्यामृतातृप्तः प्रविवेश पुरं मुदा । / 56 / / अथो तृतीयपौरुष्यां, भिक्षार्थ विहितोद्यमौ । षष्ठपारणके धन्य- शालिभद्रौ महामुनी ॥ 57 ॥ विनयेनावनम्राङ्गावात्तपात्रौ प्रचक्रतुः । उपयोगं समागत्य पुरतस्त्रिजगत्प्रभोः ॥ 58 ॥ युग्मम् । / भगवानथ सर्व्वज्ञः सर्व्वदर्शी गुणं विदन । शालिभद्रं प्रति प्राह, स्रवन्निव सुधारसम् ॥ 59 ॥ शालिभद्र महर्षेऽथ, पारणा मातृपार्श्वतः । पुरे राजगृहेऽमुष्मिन् भविष्यति तवोत्तमा ॥ 60 ॥ इच्छामीति भणन् शालिभद्रवाचंयमस्ततः । धन्येन मुनिना सार्द्धं, चचाल नगरं प्रति ॥ 61 ॥ युगमात्रान्तरे दृष्टि, निक्षिपन्तौ पदे पदे । शोधयन्तौ क्षिति नेत्रे व्याक्षिप्तावनुद्धतौ । / 62 ॥ उच्चनीचकुले-रेषणागतमानसौ भ्रमन्तौ प्रापतुर्भद्रा -- मन्दिरद्वारि तौ मुनी ॥ 63 ॥ 1 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sarga: 5 // 98 //
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr|| 99 // JEmahAkAvyam sagaH5 // 99 // fqdn lnsn lfnn lml lsnh lmyh अत्यन्ततपसा क्षाम-देहत्वादुपलक्षितौ । न केनापि महर्षी ता, कृतरूपान्तराविव । / 64 ॥ श्रीमद्राजगृहक्रीडा-शैलचलावलम्बिनि । आगाद् गुणशिलोद्याने, वीरः साधुग्न्नावृत्ः॥65॥ आगतौ च मुनी धन्य-शालिभद्रौ भविष्यतः । त्वर्यतां त्वर्यतां भो भो-स्तेषां वन्दनहेतवे ॥ 66 ॥ भद्रेति सपरीवारा, व्याकुला गमनार्थिनी । नाज्ञासीत्तौ समायातौ, स्वगृहेऽपि तपस्विनौ ॥ 67 ॥ तत्र व्यग्रतया तौ तु, न कोऽपि प्रत्यलम्भयत । क्षणमात्रमवस्थाय, न्यवर्त्ततां शुभाशयौ ॥ 68 ॥ ईर्यासमितिसम्पन्नौ, गच्छन्ती पुरगोपुरे । प्रापतुर्मध्यभाग तौ, यावत्तावत्तयोः पुर्ः॥ 69 ॥ काचिदाभीरवृद्धस्त्री, तक्रविक्रयकारिणी । सुस्निग्धदधिसम्पूर्ण स्थालिशोभितमस्तका ॥ 70 ॥ नयोरासनसर्वार्थ-सिद्धिश्रीसुखसङ्गमे । मङ्गलं सूचयन्तीव सम्मुखीना समाययौ ॥ 71 / / युग्मम् । / वीक्षमाणा च सा शालि-भद्रं पुत्रमिव स्वकम् । आनन्दाश्रुपयःपूर -परिप्लुतविलोचना । / 72 ॥ हर्षात्कर्षवशोद्भिन्न-रोमाश्चाश्चितविग्रहा । बभूव प्रस्रवस्निग्ध-दुग्धधारपयोधरा । / 73 ॥युग्म्म्॥ ततश्चैतौ नमस्कृत्य, गृहीत्वा दधिभाजनम् । गृहीतं भगवन्तो वां दधीदमिति साऽब्रवीत् ॥ 74 ॥ द्रव्यादिपूपयोगं तो, विधाय मुनिसत्तमौ । धारयामासतुः पात्रं रागाषितमानसौ ॥ 75 / / दृष्टचित्ता निचिक्षेप प्राज्यं तदधि तत्र सा । पर्याप्तिमिति कृत्वाती, जग्मतुर्वीरसन्निधौ ॥ 76 ॥ तर्यापथिकी साधू प्रतिक्रम्य पुरः प्रभोः । कायोत्सर्गेऽतिचारं च, गमनागमनोद्भवम् ॥ 77 ॥ For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र ॥ 10 ॥ विचिन्त्य दधि च स्वान्ते सुसमाहितमानसौ । ऋजुप्रज्ञावनुबिग्नौ तदालोचयतः स्म तो|78आयुग्म्म् प्रणम्य स्वामिनं शालि-भद्रसाधुः कृताञ्जलिः । निजगाद जगन्नाथ, मातृतः पारणं तव ॥ 79 ॥ डिहाकाव्यम् भविष्यतीति युष्माभिः, कथितं मे पुरा प्रभो ? / आवश्यकी विधायेतः; पर्यटन्तौ गृहे गृहे । / 80 ॥ सर्ग:5 स्वामिन्नावां गतौ तत्र, न केनाप्युप्ल्क्स्सितो। अनासादितमिक्षौ च निर्गतौ तनिकेतनात् ॥ 81 ॥ JE ॥100 // आगच्छद्भ्यामिहावाभ्या-मन्तरे व्यतरहधि । काचिद् वृद्धा ततो नाथ!मातृतः पारणा कथम्? ॥82 ॥ श्रीवर्द्धमानोऽपि हि सर्ववेदी, जगाद तुभ्यं मुनिशालिभद्र? / ददे दधि प्रीतहृदा ययाद्य, धन्याभिधाने(ना)'न्यजनौजनित्री इति श्रीधन्यशालिभद्रमहर्षिचरिते निजमातृपुरो जिनधर्मश्रवणकथनव्रतग्रहणमुत्कलनादिगृहीतव्रतभगवत्प्रतिपादितजननीहस्तपारणकाऽनासादिततद्भिक्षकृततद्विषयप्रश्नपर्यन्तश्रीधन्यशालिभद्रवृत्तान्तव्यावर्णनो नाम पञ्चमः परिच्छेदः ॥ 5 ॥ 1 अन्यजन्मनि पूर्वजन्मनि 2 maataa। For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र112 211 www.kobatirth.org // अथ षष्ठो सर्गः प्रारभ्यते ॥ व्रतेऽथ भगवान्कोऽपि, पुरे काप्यभवन्नृपः । तस्यासीत्सेवकः कोऽपि, विनीतः क्षत्रियो गुणी ॥ 1 ॥ पत्नी धन्याऽभवत्तस्य, सुतः सङ्गमकाभिधः । सुखेनैवातिचक्राम तेषां कालः कियानपि ॥ 2 ॥ अन्यदा दुर्निषेधोस्स्य, सेवकस्योदभून्महान् । कायक्लेशकरः कोऽपि, व्याधिः शत्रुरिवोत्कटः ॥ 3 ॥ ततः प्रारेभिरे तस्य, सर्वस्थाम्ना भिषग्वराः । चिकित्सां महतीं कर्त्तुं द्विषतः सुभटा इव ॥ 4 ॥ तथापि न न्यवर्तिष्ट, मनागपि महामयः । किन्त्वेष पश्यतां तेषां तेन मृत्युमनीयत ॥ 5 ॥ विललाप ततो धन्या, सशोका करुणस्वरा । जीवितव्यं यतः स्त्रीणां भर्तजीवितमेव हि ॥ 6 ॥ विदधे मृतकृत्यानि, दीनास्यात्यन्तदुःखिता । कियत्यपि गते काले, निःशोका साऽभवत्ततः ॥ 7 ॥ तत्राशक्नुवती स्थातुं संस्थिते प्राणवल्लभे । शालिग्राममगाद्वालं, पुत्रं सादाय सङ्गमम् ॥ 8 ॥ गृहकर्माणि सा चक्रे, तत्र चेश्वरसद्मसु । तेषामेव च तत्पुत्रो, वत्सरूपाण्यचारयत् ॥ 9 ॥ अथान्यदा यहिभूमौ तर्णकांश्चारयन्नसौ । प्रासुकस्थण्डिले जीव संसक्तिपरिवर्जिते ॥ 10 ॥ तप्यमानं तपस्तीव्रं शान्तं सूर्यावलोकिनम् । मूर्त्त धर्ममिवापश्य-प्रलम्बितभुजं मुनिम् ॥ 11 ॥ ततः सङ्गमको गोधुक, मुमुदे मुनिदर्शनात् । भाविभद्रा हि तुष्यन्ति, साधुनिर्वर्णनाद् ध्रुवम् ॥ 12 ॥ 1 मृते. 2 साधुदर्शनात्. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 6 // 101 //
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र महाकाव्यम् सर्गः6 IBE ॥ 1.2 ॥ // 102 // f ql flwft wqn wqn lm`dlt lqfT तस्प वाचंयमस्यैव, प्रणनाम पदाम्बुजम् । मस्तकस्पृष्टभूपृष्टो, भक्तिनिर्भरमानसः ॥ 13 ॥ पूर्व सन्मुनिसम्पर्का-भावितोऽपि विवेकभाक् । विशिष्टज्ञानहीनोऽपि, साधूपासनतत्परः ॥ 14 ॥ कायोत्सर्गस्थितस्यैव, यतिनः पादमर्दनात् । असौ विश्रामणां चक्रे, प्रबुद्ध श्रावको यथा ॥ 15 ॥ युग्मम् धन्योऽस्मि कृतपुण्योऽस्मि, कृतार्थोऽस्मीह निश्चितम् । योहं वाचंयमस्यास्य, निःपकं पादपङ्कजम् ॥ 16 ॥ पश्यामि प्रातरुत्थाय, भृङ्गवत्प्रतिवासरम् । इति चिन्तयतस्तस्य कियन्तोऽपि ययुर्दिनाः ॥ 17 ॥ कायोत्सर्गेण तिष्ठन्तं, सर्वदा वीक्ष्य तं मुनिम् । प्रविशन्तमनालोक्य, भिक्षार्थ ग्राममध्यतः ॥ 18 ॥ नित्यमासेवमानेना-ज्ञायि सङ्गमकेन तु । विधत्ते पारणां नैव, महात्माऽयमिति ध्रुवम् ॥ 15 ॥ युग्मम् मद्देहे तदयं साधुः, पारणां कुरुते यदि । तदालं पुण्यवानस्मी त्यचिन्तयदहर्निशम् ॥ 20 ॥ अथान्येयुरभूत्कोऽपि, शालिग्रामे महोत्सवः । पायसं राध्यते तत्र, लोकैः सद्मनि समनि ॥ 21 ॥ सङ्गमस्तर्णकांस्त्यक्त्वा, बहिः साधुमुपास्य च । तदा ग्राममुपागच्छन्, भुज्यमानं गृहे गृहे ॥ 22 ॥ पायसं प्राज्यखण्डाज्य-सन्मिश्रमवलोकयन् । मातृपाश्चै निजे गेहे, भोजनार्थमुपागमत् ॥23॥युग्म्म् ययाचे पायसं सोऽम्बां, परमान्नाभिलाषुकः । सा जगाद दरिद्राऽस्मि, परमान्नं कुतोऽस्ति मे ॥ 24 ॥ तथाप्यज्ञतया तेन, याच्यमाना निरन्तरम् । पूर्वावस्थां स्मरन्ती सी, रुरोदोच्चैःस्वरं ततः ॥ 25 ॥ तस्याः रुदितमाकर्ण्य, praativeshmikyossitH| आसन सशोकास्तत्कष्टानुविद्धहृदया iva ॥ 26 ॥ hn For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र ॥ 103 ॥ JE महाकाव्यम् सर्गः6 / ॥ 10 ॥ PAdappOADlAjala शीघ्रं तद्नेहमागत्य, पप्रच्छु?ःखकारणम् । धन्या ताभ्याऽभ्यधत्तवं, सशोका दुःखकारणम् ॥ 27 ॥ अस्ति नास्तीत्यसौ गेहे, नवेत्यज्ञतया सुतः । ययाचे पायसं याद, दुःखेनारोदि तन्मया ॥ 28 ॥ यद्येवं तर्हि मारोदी-र्दास्यामोऽयेव ते वयम् । क्षीरतण्डुलखण्डाद्या-नीति तास्तां बभाषिरे ॥ 29 ॥ स्वगृहेभ्यः समानीय, दुग्धादीनि प्रभूतशः । धन्याय प्रतिवेश्मिन्यो, ददुः कल्पलता इव ॥ 30 ॥ ततो धन्यां समस्तास्ता, एवं सदयमूचिरे । निष्पाद्य पायसं प्राज्य, पूरयास्य मनोरथम् ॥ 31 ॥ विधाय पायसं रम्य, धन्योपावेशयत्सुतम् । खण्डाज्यप्राज्यमुत्कृष्टं, तत्स्थाले तन्निचिक्षिपे ॥ 32 ॥ कृत्येन केनचिद्धन्या, प्रविवेश गृहान्तरम् । कृत्यानि च दरिद्राणा-ममिवृत्तानि सर्वदा ॥ 33 ॥ मासक्षपणमाधाया-त्रान्तरे स मुनिर्वनात् । अनाकुलात्मा भिक्षायै, शालिग्राममथाविशत् ॥ 34 ॥ पर्यटनुच्चनीचेषु, कुलेष्वागा-त्स तद्गृहम् । नौरिवोत्तारणायास्य, भवागाधपयोनिधेः ॥ 35 ॥ अकस्मादेव निर्वर्ण्य, मुनि निजगृहाङ्गणे । व्यकल्पयदसौ चित्ते हर्षोत्कर्षवशादिति ॥ 36 ॥ संचेताः किमयं चिन्ता-मणिश्चिन्तितवस्तुदः । अपशुः कामधुगधेनुः, किमसौ गुणमन्दिरम् ॥ 37 ॥ जङ्गमः किमयं कल्प-शाखी सङ्कल्पितावहः । दृश्यते यत्स एवैष, मुनिर्मासमुपोषितः ॥ 38 ॥ भद्रं भद्रतरं भद्र-तमं यन्मे गृहाङ्गणम् । तमो नुदन् पुपावैष, स्वंपादैर्मुनिभास्करः ॥ 39 ॥ 1 दृष्ट्वा. 2 सजीव. 3 सूर्यपले स्वकिरणः. For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली गद्र ॥ 104 ॥ www.kobatirth.org पुण्योदया दिहायातो, ममैवायं मुनिर्ध्रुवम् । किमपुण्यवतो गेहूं, लक्ष्मीरेति स्वयम्वरा ॥ 40 ॥ अत्युत्तममिदं पात्रं, मच्चित्तमपिनिर्मलम् । श्रेष्ठं देयञ्च भूयिष्ठं तदेतत्रितयं मया ॥ 41 ॥ अलभ्यत महापुण्यै - यौगपद्येन साम्प्रतम् । कृतकृत्यो भवाम्येत - दत्वैतस्मै महात्मने ॥ 42 ॥ इति सङ्गमकचित्ते, विचिन्त्योत्थाय तत्क्षणात् । गृहीत्वा पायसस्थाल -मुपसाधु समागमत् ॥ 43 ॥ अमन्दानन्दसन्दोहो-- निरोमाञ्चकञ्चुकः । सोऽब्रवीद्भगवन्नेतद्गृहाणेति प्रसव मे ॥ 44 ॥ ज्ञात्वोल्लसत्परीणामं कामं सङ्गमकं मुनिः। / स्वं पात्रं धारयामास तस्यानुग्रहहेतवे ॥ 45 ॥ सम्विभागं प्रयच्छेति, भाषमाणेऽपि सन्मुनौ । साधुपात्रे स चिक्षेप, परमान्नमशेषतः ॥ 46 ॥ सम्यक्त्वा भावतो दान - प्रभावान्मानवेष्वसौ । बबन्धायुर्महाभोगं, सन्मध्यमगुणान्वितः ॥ 47 ॥ नत्वा विसर्जितास्तेन, गत्वा स्थानं निजं मुनिः । विधिना विदधे तेन, पारणं सुसमाहितः ॥ 48 ॥ धन्यंमन्यः स वत्सीयो, यथास्थानमुपाविशत् । अत्रान्तरे च धन्यापि, निरगान्मन्दिरान्तरात् ॥ 49 ॥ रहितं परमान्नेन, विलोक्य सुतभाजनम् । मन्ये भुक्तमनेनेति, साक्षिपत्पायसं पुनः ॥ 50 ॥ प्रागप्राप्तमिवाकण्ठ - मतृप्तः पायसं स तु । बुभुजे लौल्यतस्तुल्यं, लौल्यं हि निखिलाङ्गिनाम् ॥ 51 ॥ भुक्त्वा सङ्गमकस्तूर्ण, वर्ण्यवर्णाश्च तर्णकान् । आदाय बहिरागच्छ तस्यैषा जीविका यतः ॥ 52 ॥ तत्र चालोकयामासं, तमेव मुनिपुङ्गवम् । कायोत्सर्गेण तिष्ठन्तं निश्चलं शैलराजवत् ॥ 53 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyam sargaH 6 // 104 //
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्यशाली महाकाव्यम् ॥ 105 ॥ 105 P-pwwe बालभावेऽप्यतन्द्रालुदयालुस्तकानसौ । सर्वाङ्गुर पूरायां, भूमौ नीत्वाऽमुक्ततः ॥ 54 ॥ आजगाम मुनेः पादान, सेवितुं पुनरेव स्ः। मानसस्याम्बुजान पङ्क-प्रोज्झितान् कल ह्ण्स्व्त्॥ 55 ॥ धन्योऽस्म्यात्य मुनेयन, प्रापि पादयुगं मया । तृषितेनेव पान्थेन, मरौ सकमलं सरः ॥ 56 ॥ इत्थमध्यवसायो ऽस्य, ववृधे सुतरां शुभः । लभ्यानुसारतो भावो, जीवानां जायते ytH॥57॥ tatraiva नीयभूत्सस्या-जीग वायुनिरोधतः । प्रायोऽत्याहारतः पुंसा-मजीर्णमुपजायते ॥ 58 ॥ सस्मार मुनिमेवासी, पीडितोऽपि तया रुजा । प्रायेणासन्नमोक्षाणां, विपद्यपि शुभं म्न्ः॥59 ॥ स त्वं समकश्चात-रौद्रध्यानविवर्जितः । शुभेनाध्यवसायेन, बाल एव विपन्य च ॥ 6 ॥ पुरे राजगृहेऽमुष्मिन, गोभद्रष्टिनो गृहे । पल्या भद्राभिधानायाः, पुत्रत्वेनोदपद्यथाः ॥31॥युग्म्ण्। सशोका विललापो-र्धन्या पुत्रवियोगतः । पत्यभावे हि मारीणां, सुतस्नेहो महत्सरः ॥ 12 ॥ कियत्यपि गते काले, सा श्लथीभूतपुत्रशुक् । चकारेश्वरगेहेषु, गृहकर्माणि पूर्ववत् ॥ 63 ॥ अतीव चतुरा शुद्ध-शीला सा कर्म कुर्थ्ती। अत्यन्तं तोषयामास, स्वामिनीः सर्वसद्मनाम् ॥ 64 ॥ कर्ममूल्यं ततस्तस्यै, ददुः समधिकं च ताः । स्तोकस्तोकेन चैधिष्ट, कालेन कियताऽपि सा ॥ 65 ॥ वर्द्धमानं बभूवास्या, द्रव्यं गोक्रयणोचितम् । विन्दुना बिन्दुना हन्त, भ्रियते हि सरोवरः । / 66 ॥ कुण्डोध्नीः समादाय, वित्तेन कियताऽपि हि । दुग्धदध्याज्यतकाणि, तासां सा नगरादिषु ॥ 27 ॥ For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr||106|| mahAkAvyam sargaH6 hal106 // qln lyk fyf नीत्वा विक्रीय विक्रीय, मूल्येन प्रतिवासरम् । पुण्योदयात्कमेणाथ, यभूव बहुगोधना ॥6॥युग्म्ण्। धन्या दधि समादाय, पुरेऽत्राय समाययो । निर्यान्तं त्वां पुरादृष्ट्वा, दध्नेव प्रत्यलम्भयत् । / 69 / / तन्मुने शालिभद्राद्य, यया तुभ्यं ददे दधि । जज्ञे सा सान्वया धन्या, माता ते पूर्वजन्मनः ॥ 7 ॥ भण्यमानं निजं चित्रं, चरित्रं चरमार्हता । शालिभद्रमुनिः श्रुत्वा, पूर्वी जाति समस्मरत् । / 71 ॥ प्रणम्य स्वामिनं शालिभद्रवाचंयमोऽब्रवीत् । यथात्थ त्वं जगन्नाथ, तत्तथैवेत्यसंशयम् ॥ 72 ॥ जातिस्मरणतो यस्मा-दहमप्यात्मनो भवम् । प्राक्तनं संस्मराम्येष, श्रद्दधे भवतां vcH॥ 73 ॥ गत्वैकान्ते जिनेन्द्रेणा-नुज्ञातो तावुभावपि । तेन दघ्नेव शुद्धेन, चक्रतुः पारणं मुनी ॥ 7 ॥ ततस्तावतिसंविग्नौ, श्रीजिनेन्द्रस्य सन्निधौ । आगत्यावोचतां भूयो, विनयेन विभुं मुनी ॥ 76 ॥ यावदस्त्यावयोः किश्चि-तपःक्षामाङ्गयोबलम् । प्रकुर्वोऽनशनं तावत्सवाज्ञा स्याद्यदि प्रभो ॥ 77 ॥ सर्वज्ञोऽप्याचचक्षेऽथा-राधकत्वं विदस्तयोः । युक्तं युष्मादृशां कर्तु-मेतन्मोक्षाभिलाषिणाम् ॥ 78॥ ततोऽहंतः समक्षं तो, महर्षी सकलान्यपि । नत्वातिचारस्थानान्या-लोचयामासतुस्तराम् । / 79 / / क्षमपामासतुः सर्वान, भ्रमणान् श्रमणीरपि । गतशल्यमनोवृत्ती, निवृत्ती पापवृत्तितः ॥ 8 ॥ बैभारपर्वतस्यैक-देशे शुद्धशिलातलम् । निर्भीकैः स्थविरैर्युक्तो, स्वाम्यादिष्टैः स्म गच्छतः ॥ 8 ॥ निरीक्ष्य चक्षुषा पूर्व-मुभावपि महामुनी । रजोहरणमादाय, प्रमृज्य च शिलातलम् ॥ 82 ॥ slTlsllllllllf`lnshmd bll For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr||107|| www.kobatirth.org जीविते मरणे तुल्यौ, समौ च सुखदुःखयोः । पादपोपगमं नामा-नशनं श्रयतः स्म तौ॥ 83 ॥ युग्मं ॥ स्नुषाप्रमुखलोकेन, वृता भद्रा नदागमत् । लक्ष्मीरिव जिनाधीशं वन्दितुं सपरिच्छदा ॥ 84 ॥ वन्दित्वा सपरीवारा, जिनेन्द्रं सपरिच्छदम् । मुनियुग्ममपश्यन्ती, पप्रच्छ श्रेष्टिनी प्रभुम् ॥ 85 ॥ कुत्र तो भगवन् शालिभद्रघन्यो महामुनी । नायातौ हेतुना केन, भिक्षार्थं मम मन्दिरम् ॥ 86 ॥ बभाषे श्रीमहावीर स्तौ गतो ते निकेतनम् । लक्षितौ न त्वया किन्तु, व्यग्रयाऽत्र समागमे ॥ 87 ॥ स्वरसूनोः शालिभद्रस्य, जननी पूर्वजन्मनः । ताभ्यां दधि ददौ धन्या, चक्रतुः पारणं च तौ ॥ 88 ॥ साम्प्रतं तु महासत्वौ, गत्वा वैभारकन्दरे । द्वावपि प्रतिपेदाते ऽनशनं मुनिसत्तमौ ॥ 89 ॥ तदास्स्कर्ण्याशु भद्रापि, श्रेष्ठिनी सकुषा ययौ । तत्रैवानशनं यत्र, प्रपेदा ते तपस्विनौ ॥ 90 ॥ अत्रान्तरे जनाधीश वन्दना हेतवे पुनः । आययौ श्रेणिको भूपः, क्रमो भाक्तमतां ह्ययम् ॥ 91 ॥ वन्दित्वा स्वामिनं मुग्यो- ज्ञत्वा चामशनं नृपः । अन्वगाच्छ्रेष्टिनीं भद्रां वन्दनाहेतवे तयोः ॥ 92 ॥ तत्र च श्रेष्ठिनी भद्रा, निखलार्3I शिलातले । वाचंयमः वपश्यत्ता-वमना निर्मिताविव । / 93 / / वन्ययमानावपि तया, न किञ्चिदपि जल्पतः । सर्वचेष्टापरित्यागः पादपोपगमे यतः ॥ 94 ॥ वीक्षमाणा तयोः कष्टं स्मरन्ती च तयोः सुखम् । व्यञ्जयन्ती सुतस्नेह, श्रेष्ठिनी सस्नुषापि हि । / 95 / / मुक्तकण्ठं रुरोदोचे, रोदयन्तीव सर्वतः । वैभाराद्रेः प्रतिध्वानैर्गम्भीरा अपि कन्दराः ॥ 96 ॥ युग्मं ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir mahAkAvyA sagaH 6 1120011
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली JE महाकाव्यम् सर्गः6 | ॥ 108 ॥ ॥ 108 // w bwrnd दुष्कराध्यवसायेन, तयोरत्यन्तपीडिता । विलापानिति सा कर्तु-मारेभे शोकविहाला ॥ 97 ॥ गृहमप्यागतौ वत्सौ, न ज्ञातौ मन्दभाग्यया । दृष्टौ मया न दृष्टयापि, युवां नैवाभिवन्दितौ । / 98 ॥ स्थित्वा सुरकृते रम्ये, प्रासादे सप्तभूमिके । अरण्ये स्थास्यते वत्स, त्वया व्यालाकुले क्थ्म्॥ 99 / / यात्रिंशत्तूलिकासूच्चै-स्तथाऽसुप्था यथासुखम् |सुप्य्ते च कथं वत्स, कर्कशेऽस्मिन् shilaatle॥10॥ कृत्वा विलेपनं वत्स, देवानीतैविलेपनैः । स्वेदपङ्कोऽधुना गात्रे, धार्यते दुःसहः कथम् ॥ 1 ॥ आकर्ण्य काकलीगीतं, त्वं श्रुत्योरमृतं स्रवत् । वत्स घूकशिवारावान, कथमाकर्णयिष्यसि ॥ 2 ॥ आसीत्ते तादृशी भक्ति-मयि वत्साधुना तु माम् । विलापान्कुर्वतीमित्थं, न दृस्स्त्त्याऽप्य्व्लोक्से॥3॥ अथ चैवंविधा एव, बान्धवेतरयोरपि । भवन्ति गतसङ्गत्वा-साधवस्तुल्यचेतसः ॥ 4 ॥ तथापि त्वं ममानन्दं, दृशोरुत्पादयिष्यसि । निजदर्शनमात्रेण, पुरेत्यासीन्म्नोर्थ्ः॥5॥ अनेन पुनरारम्भे-णाल्यागविधायिना । तं मे मनोरथं वत्स, साम्प्रतं bhktmudytH॥6॥ करोषि यत्तपस्तत्र, नान्तरायं करोमि ते । कर्कशेयं शिला किन्तु, त्यक्त्वेमां तदितो भव ॥ 7 ॥ विलापान्कुर्वतीमेव-मादिकानवलोक्य ताम् । अस्थाने विद्यते भद्रे, किं त्व्येत्य्व्द्न्नृप्ः॥ 8 ॥ यस्याः सुतोऽग्रहीदीक्षा, त्यक्त्वेन्द्र श्रीसमां श्रियम् । सा त्वं पुत्रवतीष्वेका, पताकां प्र्माम्गाः॥9॥ तत्ववेदी सुतस्तेऽसो, mhaasttvshiromnniH| शिश्राय स्वामिपादाब्ज, नि:पक राझ्ण्स्व्त्॥10॥ mnn lshb l`jlb l For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyazAlI bhdr||1.9|| महाकाव्यम् सर्गः 6 | ॥ 1.9 ॥ सूनुस्तेऽसौ बीरशिष्याऽनुरूपं तप्यते तपः । तप्यते तु स्वया मुग्धे, मुधैव स्त्रीस्वभावतः ॥ 11 ॥ भद्रे धन्यौ कृतार्थों ते, जामातृतनयाविमौ । आराध्यते यकाभ्यां तू-समार्थ प्रतिपत्सितः । / 12 / / तथा पुरप्रवेशेऽद्या-तिसध्या वर्ततेऽधुना । तद्गम्यते समुत्तिष्ठ, नगरे निजवेश्मनि ॥ 13 ॥ इत्यादि मधुरालापैः, श्रेणिकः पृथिवीपतिः । सशोकां श्रेष्ठिनी भद्रा, सवधूकामबूषुधत् ॥ 14 ॥ अभिवन्ध ततो भद्रा, वाचंयमशिरोमणी । रुदितक्षीणकण्ठाऽगा-द्विमनस्का मिजं गृहम् । / 15 ॥ भेम्भासारोऽपि तौ साधू, वन्दित्वा सपरिच्छदः । अहक्तिपवित्रात्मा, प्रविवेश निजं गृह्म्॥16॥ तो पुनः सम्यगाराध्या-नशन सुसमाहितौ । धन्यश्च शालिभद्रश्च, मुनी पञ्चत्वमापतुः ॥ 17 ॥ अवबुध्यानयोः काल-गमनं स्थविरास्ततः । निर्वाणप्रत्ययं चक्रुः, कायोत्सर्गमभीरवः ॥ 18 ॥ पादमूले जिनेन्द्रस्य, ते समेत्य प्रणम्य च । निवद्धाञ्जलयो नम्र-मूर्धान इदमूचिरे ॥ 19 ॥ भगवन् भवतां शिष्यो, तौ प्रकृत्यैव भद्रको । आराध्यानशनं सम्यकीर्तिशेषत्वमापताम् ॥ 20 ॥ अथेन्द्रभूतिर्भगवान्, प्रथमो गणभृवरः । निजरूपपराभूता-नुत्तरस्वर्गनिर्जरः ॥ 21 ॥ समचतुरस्त्रं संस्था-नमुत्तमं धारयंश्चतुर्ज्ञानी । वर्षभनाराचा-भिधानसंहननवलशाली ॥ 22 ॥ श्रीपृथ्वीवसुभूत्या-जन्मा सप्तकरोच्छूयः । चारुचामीकरच्छायः, स्वर्णाद्रिरिव जङ्गमः ॥ 23 ॥ 1 श्रेणिकः HEADLI.BUDDOOOoral For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः6 | ॥ 11 ॥ ॥ 11 // अभ्युत्थायाभिवन्द्योचइ-रहतोऽधिजलेरुहम् । गोत्रेण गौतमः श्रीमान् , योजिताञ्जलिसम्पुटः ॥ 24 ॥ समस्तश्रुतपाथोधि-पारदृश्वा विन्नपि । विनीतविनयोऽप्राक्षी-जिनेन्द्रमविदन्निव पञ्चभिः कुलकम् ॥ 25 ॥ विनेयौ भवता शालि-भद्र धन्यौ जगत्पते । चमत्कारकरीं त्यक्त्वा सम्पदं ब्रतमाश्रितो षष्ठाष्टमादिकं भद्र-महाभद्रादिकं तथा । तप्येते स्मनिराशंसं, तपोऽप्यत्यन्तदुष्करम् ॥ 27 ॥ अधीत्यैकादशाङ्गानि, गीतार्थों तु बभूवतुः । निष्कलङ्कं निरुद्विग्नौ, पालयामासतुव्रतम् ॥ 28 ॥ पादपोपगमं नाम, पर्यन्तेऽनशनं श्रितो । प्रकृत्या भद्रको शील-कलितौ विनयान्वितौ ॥ 29 ॥ शुभेनाध्यवसायेन; पूरयित्वायुरात्मनः । उत्पेदाते जगन्नाथ, क कदा सेत्स्यतश्च तौ ॥ 30 ॥ ततः श्रीमान्महावीरः, प्रावृडम्भोधरध्वनिः । निजगादेन्द्रभूते मे, शिष्यौ मुनिगुणान्वितौ ॥ 31 ॥ उपरिष्ठात्सहस्रांशु-पीयूषांशुविमानयोः । ऊर्ध्व मेरुगिरेरूवं, कल्पद्वादशकादपि ॥ 32 ॥ अवेयकसुरावासा-नतिक्रम्य नव क्रमात् । विष्कम्भायामतो लक्ष-योजनप्रमितेऽभितः ॥ 33 ॥ वृत्ते सर्वार्थसिद्धाख्ये-जघन्योत्कृष्टजीविते । एकद्वारे विमानेऽस्मिन्ननुत्तरसुवासिके ॥ 34 ॥ अहमिन्द्रो त्रयस्त्रिंशत्सागरप्रमितायुषौ । त्रिदशौ समजायेतां, रनिमानसिताङ्गको ॥ 34 ॥ 1 बमुष्टिः दस्तो रस्निः, तत्प्रमाणं सित चोज्ज्वल म ययोस्तो. टितन्बालककाकाओवे SANDEEPELOpenDDULA For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandit panyazAlI bhdr||11|| आयुः सुखेन परिपूर्य समग्रमस्मा-पच्युत्वा विदेहविजये सुकुले समृद्धे । जन्माऽऽप्य सर्वविरतिं प्रतिपाल्य सम्य-गासाद्य केवलमलं शिवमाप्स्यतस्तो ॥ 35 ॥ ज्ञात्वव निनिदानव्रतिषितरणतः सच्चमत्कारकारि-श्रीसम्प्राप्ति नरत्वेऽनुपमसुररमा सङ्गम स्व्र्ग्लोके। सर्वोपाधिप्रमुक्तातुलममृतसुखं चेभ्यगोभद्रमुन्धोः, पात्रेभ्यो दत्त दानं ननु सकलशिवान्याप्तुमिष्टानि वश्चेत् ॥ 37 ॥ नम्यं पूज्यमनेकनिर्मलयशःशीलं सुरेन्द्रस्तुतं, सद्वर्णद्गुणदं जिनं कलरवं दुःकृच्छभङ्गप्रदम् । मित्रं भव्यतमस्त मिस्रलवने शान्तं सुपाणि ध्रुवं, वन्देऽमानमहिंसकं भ्रमिगदातङ्कच्छिदं सुस्त्व्म्॥38॥ महाकाव्यम् सर्गः 6 ॥ 11 ॥ इति श्रीधन्यशालिभद्रमहर्षिचरिते शालिभद्रपूर्वजन्मभणनादिधन्यशालिभद्रसर्वार्थसिद्धिगमनमहाविदेहविजयभाविमुक्तिप्राप्तिफलप्रतिपादनपर्यन्तल्यावर्णनो नाम पष्टः प्रिच्छेद्ः। समाप्त चेदं धन्यशालिभद्रमुनिपुङ्गवयोश्चरित्रमिति । अनुष्टुभां 1460 ॥ 1 निदानरहितमुनिदानतः. 2 मोक्षसुखम्. 3 भव्यलोका ज्ञानरूपान्धकारदलने मित्रं सूर्यसमानम्. For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प्रशस्तिः धन्यशाली 36 PEmahAkAvyam सर्गः6 ॥ 112 ॥ ॥ 11 // श्रीमद्गुर्जरभूमिभूषणमणी श्रीपत्तने पत्तने, श्रीमहर्लभराजराजपुरतो यश्चैत्यवासि द्विपान् । निर्लोब्यागम हेतुयुक्तिनखरैर्वासं गृहस्थालये, साधूनां समतिष्ठपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ॥ 1 ॥ सरिः स चान्द्रकुलमानसराजहंसः, श्रीमज्जिनेश्वर इति प्रथितः पृथिव्याम् । जज्ञे लसचरणरागभृदिशुद्ध-पक्षद्वयः शुभगति सुतरां दधानः ॥ 2 ॥ सच्छिष्यो जिनचन्द्रसरिरमृतज्योतिर्नवीनोऽभव-त्पद्मोर्3आसनभृत् कलङ्कविकलो दोषोदयध्वंसनः सुस्थैर्यो जडिमापहारचतुरः सच्चक्रमोदावहो, दूरीभूततमोवृतिनकुटिलो न व्योमसंस्थानकृत् ॥ 3 ॥ अन्योऽपि शिष्यतिलकोऽभयदेवमूरिः, श्रीमजिनेश्वरगुरोः श्रुतकेतुरासीत् । पञ्चाशकाष्टकनवारगमनोज्ञटीका-कारः सुचारुधिषणः सुमनः प्रपूज्यः ॥ 4 ॥ आकाभयदेवसूरिसुगुरोः सिद्धान्ततत्वामृतं, येनाज्ञायिन संगतो जिनगृहे वासो य्तीनामिति। सं त्यक्त्वा गृहमेधिगेहषसतिर्मिर्दूषणा शिश्रिये, सूरिःश्रीजिनवल्लभोऽभवदसौ विख्यात्कीर्तिस्त्त्ः|5 र नामान्तं चक्र' इति प्रत्यन्तरम्. 2 चरणं चारित्र, पादश्व. For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhadra // 113 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाल्ये भारवांस्ततः समुद्गाज्जिनदत्तसूरि-व्यारविन्दचयबोधविधानदक्षः । गावः स्फुरन्ति विधिमार्गविकासनैक-तानास्तमोविदलनप्रवणा यदीयाः ॥ 6 ॥ श्रीजिनदत्तसूरिविभुभिर्ये दीक्षिताः शिक्षिता, दत्त्वाचार्यपदं स्वयं निजपदे तैरेव संस्थापिताः । ते श्रीमजिनचन्द्रसरिगुरवोऽपूर्वेन्दुबिम्बोपमा, न ग्रस्ता तमसा कलङ्कविकलाः क्षोणौ बभूवुस्ततः ॥ 7 ॥ यैर्वादीन्द्रकद्रदर्पदलने सिंहैरिव स्फूर्जितं, मोहध्वान्तविनाशने भुवि सदा सूर्यैरिवोज्जृम्भितम् । भव्यप्राणिसमूहकैरववने चन्द्रैरिवेओद्गतं । ते श्रीमजिनपत्याभिख्यगुरवोऽभूवन् यतीशोत्तमाः ॥ 8 ॥ तेषु स्वर्गाधिरूढेष्वह बहुगुणस्तद्विनेयावतंसः, साधुर्वीरप्रभाख्यः सकलगणधुरा धुर्यव योजितश्रीः आचार्यैः सर्वदेवैर्विहितगुरपदोऽधिष्ठितस्तन्महिम्ना, नामानं लम्भितः श्रीवसतिनिवसतिस्थापनाचुञ्चभूरेः ॥ 9 ॥ श्रीचन्द्रगच्छमभिनन्दति शास्ति पाति, तीर्थ प्रभावयति सम्मति जैनचन्द्रम् । यः श्रीजिनेश्वर इवाप्रतिमैर्वचोभि-वृत्तैरिव त्रिभुवनं पृणति प्रसीतः ॥ 10 ॥ | तदाज्ञया सद्गुणसर्वदेवाचार्यैः समं जैसलमेरुदुर्गे । स्थितो गिरैषां स्वपरोपकारहेतोः समाधि मनसोऽभिलव्यन् ॥ 11 ॥ शर वसु रविसङ्घये (1285) वैक्रमे वत्सरेऽस्मिन्, षति तपसि मासे शुक्लपक्षे दशम्यांम् । जिनपनि गुरुशिष्यः पूर्णभद्राभिधानो गणिरकृत चरित्रं धन्यगोभद्रमन्वोः ॥ 12 ॥ For Private and Personal Use Only Zhao Mei Tiao Mei Mei Mei Mei Mei mahAkAvyam sargaH 6 | // 113 //
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra dhanyazAlI bhdr||114|| www.kobatirth.org (1490) caritamidamakhilanirmala-विद्याकृपारपारदृश्वानः । वाचकमुख्याः सूरप्रभाभिधाः शोधयाञ्चक्रुः । / 13 / / धन्यसाधुमुनिशालिभद्रयोः, प्रीतिकारि चरितं विधाययत् । पुण्यमत्र समुपार्जितं मया, स्यात्ततो जगदिदं सुखास्पदम् ॥ गगनसरसि यावन्निर्मले शारदेन्दुः कलयति कलहंसस्फारलीलातिरेकम् । जगति जयति (तु) तावत्पव्यमानं सुधीभिः सुचरितमिदमुच्चैर्धन्यगो भद्रन्वोः ॥ 15 ॥ इति ग्रन्थकारप्रशस्तिः । ॥ इति श्रीधन्यशालिभद्रचरितं समाप्तम् ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only mahAkAvyam sargaH 6 // 114 //
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting 555555Ting Ting Ting Ting Ting Ting Ting Ting Ting Sai VSTH IIDeng Zhan 555555555555555555555555555555555 Hui Bu Hui Cong Hui Hui Hui Hui Ren Ding Ji Hui Cong An Quan Yun Hui Ru Hui Hui Gui Ding Cong Rong Ren Hui For Private and Personal Use Only