________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पन्यशाली
महाकाव्यम्
॥१०५॥
१०५
P-pwwe
बालभावेऽप्यतन्द्रालुदयालुस्तकानसौ । सर्वाङ्गुर पूरायां, भूमौ नीत्वाऽमुक्ततः ॥ ५४ ॥ आजगाम मुनेः पादान, सेवितुं पुनरेव सः। मानसस्याम्बुजान पङ्क-प्रोज्झितान् कल हंसवत्॥ ५५ ॥ धन्योऽस्म्यात्य मुनेयन, प्रापि पादयुगं मया । तृषितेनेव पान्थेन, मरौ सकमलं सरः ॥ ५६ ॥ इत्थमध्यवसायो ऽस्य, ववृधे सुतरां शुभः । लभ्यानुसारतो भावो, जीवानां जायते यतः॥५७॥ तत्रैव निइयभूत्सस्या-जीग वायुनिरोधतः । प्रायोऽत्याहारतः पुंसा-मजीर्णमुपजायते ॥ ५८ ॥ सस्मार मुनिमेवासी, पीडितोऽपि तया रुजा । प्रायेणासन्नमोक्षाणां, विपद्यपि शुभं मनः॥५९ ॥ स त्वं समकश्चात-रौद्रध्यानविवर्जितः । शुभेनाध्यवसायेन, बाल एव विपन्य च ॥ ६ ॥ पुरे राजगृहेऽमुष्मिन, गोभद्रष्टिनो गृहे । पल्या भद्राभिधानायाः, पुत्रत्वेनोदपद्यथाः ॥३१॥युग्मं। सशोका विललापो-र्धन्या पुत्रवियोगतः । पत्यभावे हि मारीणां, सुतस्नेहो महत्सरः ॥ १२ ॥ कियत्यपि गते काले, सा श्लथीभूतपुत्रशुक् । चकारेश्वरगेहेषु, गृहकर्माणि पूर्ववत् ॥ ६३ ॥ अतीव चतुरा शुद्ध-शीला सा कर्म कुर्थती। अत्यन्तं तोषयामास, स्वामिनीः सर्वसद्मनाम् ॥ ६४ ॥ कर्ममूल्यं ततस्तस्यै, ददुः समधिकं च ताः । स्तोकस्तोकेन चैधिष्ट, कालेन कियताऽपि सा ॥ ६५ ॥ वर्द्धमानं बभूवास्या, द्रव्यं गोक्रयणोचितम् । विन्दुना बिन्दुना हन्त, भ्रियते हि सरोवरः ।। ६६ ॥ कुण्डोध्नीः समादाय, वित्तेन कियताऽपि हि । दुग्धदध्याज्यतकाणि, तासां सा नगरादिषु ॥२७॥
For Private and Personal Use Only