________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र॥ ५४ ॥
www.kobatirth.org
धन्यस्तांस्तादृशान् ज्ञात्वो-पदिश्य जिनदेशितं । धर्मे चास्थापयद्यस्मा - दिष्टं धर्मे नियोजयेत् १९ तुतोष न तथा धन्यो, भार्यालाभादिभिः सुधीः । पित्रादिनिजबन्धूनां यथा धर्मे नियोजनात् ॥ दृष्ट्वोपकारितां तस्या- पकर्त्तारोऽपि सोदराः । मात्सर्य तत्यजुर्यस्माद् गुणाः संवननं परम् ॥२१॥ कृतकृत्योऽहमित्येष मन्वानः श्रेष्ठिनन्दनः । निरतो धर्मकृत्येषु, दिवसानत्यवायत् ॥ २२ ॥ दत्त्वाथ विभवं प्राज्यं निजग्रामेषु सादरं । स प्रीतहृदयो भ्रातृ - नाधिपत्ये न्यवीविशत् ॥ २३ ॥ श्रीजैनधर्म स्वयमादधानः, कुत्र्वैश्च यत्नात्पितृपर्युपास्तिम् । त्रिवर्गबाधापरिहारतोऽसौ कालं व्यतीयाय सह प्रियाभिः इति श्रीधन्यशालिभद्रमहर्षिचरिते धन्यमालाकारकुसुमपालगृहावस्थान श्रेणिकराजगोभद्रश्रेष्टिकुसुमपालमालाकारकन्यापरिणयन समृद्धिप्राप्तिजिनधर्मांवातिशालिभद्रविवाह जनकजीवदेवनिर्मितसप्तभूमिप्रासादादिकथनधन्य
मातृपितृभ्रात्रादिमीलकतत्समृद्विदानजिनधर्मप्रापणस्वयंधम्र्मानुष्ठानप्रवृत्तित्र्यावर्णनो
नाम तृतीयः परिच्छेदः ॥ ३ ॥
१ वशीकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
महाकाव्यम् सर्ग: ३
॥ ५४ ॥