SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धम्यशाली ॥ ७८॥ एवं मानुष्यकं जन्म, धर्मसाधनसंयुतम् । असारविषयासक्ता, मा नाशयत मानवाः ॥ ९९।। महाकाव्यम् विज्ञायावसरं श्रेष्टि-सुतः संवेगवानसौ । अपृच्छन्मुनिनेतारं, प्रस्तावज्ञा हि धीधनाः ॥२०॥ स्वामिन्नान्यः कथं स्वामी, भवत्यत्र परत्र च । धनिनामपि नृणां हि, दुःखाय परतन्त्रता ॥२०१।। सर्गः४ J5 || ७८॥ जगदुः सूरयो धर्म-घोषास्तं श्रेष्ठिनन्दनम् । इहामुत्र न तेषां स्युः, स्वामिनः प्रव्रजन्ति ये ॥२०२।। प्रत्युत स्वामिभावं ते, लभन्ते सर्वदेव हि । सुरासुरनरेद्राणां, सेव्यन्ते तैश्च सादरम् ।।२०३।। यद्येवमहमप्यम्यां, गत्वा स्वं भगवन् गृहम् । अनुज्ञाप्य ग्रहीष्यामि, प्रवज्यामिति सोऽवदत् ॥२०४।। प्रमादो न विधातव्यः, कर्तव्यः शीघमुद्यमः । इत्युक्तं सूरिणा येन, धर्मस्य त्वरिता गतिः ॥२०॥ व्याख्यावसाने नरपुङ्गवाद्याः, प्रणम्य सूरेश्चरणारविन्दम् । श्रीजैनधर्मश्रवणप्रमोदा-दपूर्णचित्ता निजधाम जग्मुः।।२०६॥ इति श्रीधन्यशालिभद्रमहर्षिचरिते श्रीराजगृहे रत्नकम्बलवाणिजकागमनादिशालिभद्रगृहश्रीश्रेणिकसमागमनकर्णकटुकान्यस्वाम्याकर्णनाविर्भूतभावनानन्तरकल्याणमित्रनिवेदितागमन श्रीधर्मघोषाचार्यसमीपधर्म श्रवणपर्यन्त शालिभद्रवृत्तान्त व्यावर्णनो नाम चतुर्थः परिच्छेदः For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy