SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली ॥९ ॥ चारुचामीकरस्तम्भ-विनिवेशिततोरणे । कारयामासतुः स्वैः स्वैः, शिबिके तो नियुक्तकैः ॥४६॥त्रिभिर्विशेषकम्।। 36 रत्नसिंहासने रम्ये, तयोर्मध्ये निवेशिते । तयोश्चोभयतः महाकाव्यम् स्वर्ण-भद्रासनपरम्पराः ॥ ४७ ।। | सर्ग:५ शालिभद्रः स्फुरद्रः, कृतस्नानविलेपनः । जङ्गमः कल्पशाखीव, दिव्यालङ्कारवस्त्रभृत् ॥ ४८॥ IBE || ९०॥ शिचिकामारुरोह स्वा-मलचके बरासनं । तस्य दक्षिणतो भद्रा, भद्रासनमुपाविशत् ।। ४९॥ व्रतं जिघृक्षवो भार्या, वस्त्रालङ्कारभूषिताः । विकसत्पुण्डरीकाक्ष्यश्चात्युज्ज्वलमुखश्रियः ॥५०॥ अम्बधात्री पुनर्वाम-पार्श्वे भद्रासने स्थिता । रजोहरण पात्रादि--पटलान्यथ बिभ्रती ॥५१॥ पृष्टतश्चारुवेषाऽन्या-ऽवतस्थे छत्रधारिणी । श्वेतचामरधारिण्यौ, तस्थतुः पार्श्वयोर्द्धयोः ॥ ५२ ॥ विहितस्फोरशृङ्गाराभृङ्गारं बिभ्रतीतरा । जात्यस्वर्णमयं पूर्ण, वारिणा पुरतः स्थिता ॥ ५३ ॥ वीणावेणुमृदङ्गादि-वादकैः कलगायनैः । नर्तकीभिरपि प्रेक्षा, प्रारेभे नाटयचुञ्चुभिः॥५४॥ धन्योऽप्यध्यारुरोहैव-मेवाथ शिबिकां निजाम् । सिंहासनमलङ्कृत्य, पूर्वाशाभिमुखोऽभवत् ।। दक्षिणे तस्य सोमश्रीः, सुन्दरी कुसुमावली । तस्थुस्तिस्रः कुटुंबिन्यः, प्रवज्याग्रहणोद्यताः ॥५६॥ तस्थौ पटलमादाय, वामे कुलमहत्तरा । पार्श्वे चामरधारिण्यो, पृष्टतः छत्रधारिणी ॥ ५७ ॥ पुरः सीमन्तिनी चैका, दधती कनकालुकाम् । शुशुभे दिक्कुमारीव, जिनजन्ममहोत्सवे ॥५८॥ १ कलशम् २ सुवर्णकलशम वादक साबिका दिली । तस्याबामरधारिण्याशिव, जिन For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy