________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र
॥ १० ॥
www.kobatirth.org
सीमा कृता यत्र समस्तदिक्षु, न लङ्घयते दिव्रतमेतदाहुः । तद्वाह्यजीवक्षयसंनिवृत्तेर्गुणव्रतं चायमिदं गृहित्वे यत्तु प्रमाणं क्रियतेऽत्र भोगो—पभोगयोः शक्तिवशान्नरेण । भोगोपभोगाख्यमिदं द्वितीयं, गुणव्रतं स्यादिह कर्मतोऽन्यत् ॥ ९ ॥
स्वार्थाय या जीवबधादि चेष्टा, सोऽर्थाय दण्डोऽत्र ततः परो यः । सोऽनर्थदण्डो विरतिस्ततो या, गुगयतं तद्गृहिणां तृतीयम् ॥ १० ॥ त्यक्तार्त्तरौद्रस्य निशांन्तभाजः, साव करमों पर तस्य तस्य । मुहर्त्तनात्रं समतास्थितिर्या, तदत्र सामायिकमामनन्ति गुणवते दिक्परिमाणताम-न्यङ्गीकृतं यत्परिमाणमस्य । संक्षेपणादह्नि तथा निशायां, देशावका शत्रतमामनन्ति यस्मिंश्चतुर्थादितपोविधानं, पर्वस्ववद्यस्य विधेर्निषेधः । ब्रह्मक्रिया निःप्रतिकर्मता च, तत्यौषधाख्यं व्रतमदिशन्ति चतुर्विधाहारनिवासवस्त्र पात्रादिदानं क्रियतेऽतिथिभ्यः । यच्छ्राव केणा तिथिसम्बिभागवतं तदाहुर्जगतामधीशाः इत्थं बभाषे द्विविधोपि धर्मोऽचिराचिरेणाप्यपवर्गहेतुः ।
अध्बेव तुङ्गाद्रिसुदुर्गमोऽन्यो, न तादृशोऽभीष्टपुराप्ति ( स्ति ) कर्त्ता ॥ १५ ॥ न कर्तुमीश्महे साधु-धर्म श्राद्धा बभाषिरे । हस्तिपल्ययनं वोढुं सहन्ते किमु रासभाः ॥ १६ ॥ भगवन्विद्यतेऽस्माकं, कुलक्रमसमागतः । श्रावकाणामयं धर्मः क्रमान्निर्वाणकारणम् ॥ १७ ॥
१ उपशमयतः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
महाकाव्यम् सगः १
॥ १० ॥