________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
॥११॥
केवलं देवपूजादि-नियमः सम्प्रदीयताम् । ततः साधुरपि प्राह, सोपंहमिदं वचः ॥ १८ ॥
13महाकाव्यम् देवपूजा गुरूपास्तिः. स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ।। १९ ॥ | सर्गः १ ततः साधुवचः सम्यक, प्रतिपद्य प्रणम्य च । ते हृष्टमनसोऽत्यन्तं, जग्मुर्वेश्म निजं निजम् ॥ २०॥
1 ॥११॥ पूर्वमेव मुनिदानतोऽप्यसौ,मार्दवादृजुनया च बालकः । शुद्धशीलविकलोऽपि मानवे-वायुराजयदतीवभोगभाक् । स प्रणम्य मुनिपाइपङ्कजं काननं सुगहनं महीरहैः । श्वापदैरविरलैर्भयानकं, तर्णकाननुययौ विमार्गितुम् ॥२२॥ अथोवीमिव भिन्दानं लम्बलालताडनैः । ज्वलद्दीपशिखाकल्प-चक्षुयुगलतारकम् ॥ २३ ॥ क्रकचकरदन्ताग्रं, हीरकांकूरदंष्टकम् । प्रज्वलज्ज्वलनज्वाला-वलीसोदरकेसरम् ॥ २४ ॥ शिलाविशालवक्षस्कं, वज्रमध्यकृशोदरम् । चामीकराङ्कुशाकार-नखलाङ्गलधारिणम् ।। २५ ॥ महाबुक्कारवापूर्णा-शेषदिच्चक्रवालकम् । तत्कालदलितोदाम मातङ्गामुक्करालितम् ॥ २६ ॥ प्रसारितमुखकोडं, पञ्चवक्त्रं स बालकः। यमराजमिवायान्तं, सम्मुखीनमवैक्षत ।२७॥पञ्चभिः कुलकम् ततो वेपथुमानेष, विविक्षुरिव भूतलं । कान्दिशीको मृगशिशु-रिव यावदवास्थित ॥२८॥ तावदेनमवलोक्य सिंहराट, नीचकर्मनिरतं सुदुःखितं । एतदङ्गपरिहारतो ध्रुवं, शर्मवानयमसौ भविष्यति ॥
१ श्लाघासहितम् २ सिंहम्
For Private and Personal Use Only