________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandie
धन्यशाली भद्र॥४५॥10
महाकाव्यम्
सर्गः३ ॥४५॥
तत्रचोत्पाट्यमानेऽपि, कीले धन्यस्य पुण्यतः । आविरासन्निधानानि, चक्रिणो दिगजये यथा ॥४॥ अथ रत्नप्रदीपेन, थोतिते वासमन्दिरे । रात्री पर्यशय्याया-मासित्वेभ्यसुतः सुधीः ॥५॥ पत्नीभद्रासनासीनाः, कविदेव्युपमाः पुनः। प्रश्नोत्तराणि पप्रच्छ, विनोदोऽयं विपश्चिताम् वायुग्मम्।। प्रगल्भा राजपुत्रीत्वा-दधक्तमस्खलिताक्षरम् । पपाठ प्रथमं तत्र, सोमश्रीः श्रेणिकाजा॥७॥ अभिलषति किं तृष्लाकान्तो नृपस्य च कं जनो, वितरति सदा किं चाजय्यं सरागिनरिह । सुरसमुदयाः कीदृक्ष वा नमन्ति मुनि मुदा, प्रवदति विधिः कीदृग्जैन मतं भुवि विश्रुतम् ।। ८ ।। कुशाग्रीयधियां वेद्यं चलहिन्दुततावली । व्यक्ताततततंरूपोत्युक्त्वा मा वल्लभाननम् ॥९॥ स प्रमोदमवैक्षिष्ट, ततोऽवोचत्सतामिति । व्यक्तं करणदं कान्ते, दुर्गमं किमिहाधुना ॥१०॥ अथोवाच वणिकपुत्री, सुन्दरी रूपसुन्दरी । पठ्यमानं मया नाथ, भव्यं प्रश्नोत्तरं शृणु ॥११॥ वदत्वर्थः प्रेमोबहति परमं को मधुरिपो, तथा सीतासूनुभुवि निगदितः कीदृश इह । शितिब्रूते भूपं सुनयनिपुणं वाञ्छति च का, समाख्याति क्रीडा धरणिदुहितुः कः किल पिता ॥१२॥ चलद्विसर्ग जात्या, निसर्गसुभग प्रिय । ततावलिः स्फुटातात-ततश्चेत्यनुबुध्यताम् ॥ १३ ॥ ततः श्रेष्ठिसुतोऽवोच-प्रिये प्रश्नोत्तरं वरं । यतोऽत्र रामजनक, इत्युत्तरमनुत्तरम् ॥ १४ ॥ कुसुमावल्यथ माह, साहङ्कारं भवादृशां । विद्वत्ता कीरशी स्वामि-नीदृशैर्विदितैरपि ॥ १५ ॥
For Private and Personal Use Only