________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र112 211
www.kobatirth.org
॥ अथ षष्ठो सर्गः प्रारभ्यते ॥
व्रतेऽथ भगवान्कोऽपि, पुरे काप्यभवन्नृपः । तस्यासीत्सेवकः कोऽपि, विनीतः क्षत्रियो गुणी ॥१॥ पत्नी धन्याऽभवत्तस्य, सुतः सङ्गमकाभिधः । सुखेनैवातिचक्राम तेषां कालः कियानपि ॥२॥ अन्यदा दुर्निषेधोsस्य, सेवकस्योदभून्महान् । कायक्लेशकरः कोऽपि, व्याधिः शत्रुरिवोत्कटः ॥ ३॥ ततः प्रारेभिरे तस्य, सर्वस्थाम्ना भिषग्वराः । चिकित्सां महतीं कर्त्तुं द्विषतः सुभटा इव ॥४॥ तथापि न न्यवर्तिष्ट, मनागपि महामयः । किन्त्वेष पश्यतां तेषां तेन मृत्युमनीयत ॥ ५ ॥ विललाप ततो धन्या, सशोका करुणस्वरा । जीवितव्यं यतः स्त्रीणां भर्तजीवितमेव हि ॥ ६ ॥ विदधे मृतकृत्यानि, दीनास्यात्यन्तदुःखिता । कियत्यपि गते काले, निःशोका साऽभवत्ततः ॥७॥ तत्राशक्नुवती स्थातुं संस्थिते प्राणवल्लभे । शालिग्राममगाद्वालं, पुत्रं सादाय सङ्गमम् ॥ ८ ॥ गृहकर्माणि सा चक्रे, तत्र चेश्वरसद्मसु । तेषामेव च तत्पुत्रो, वत्सरूपाण्यचारयत् ॥ ९ ॥ अथान्यदा यहिभूमौ तर्णकांश्चारयन्नसौ । प्रासुकस्थण्डिले जीव संसक्तिपरिवर्जिते ॥ १० ॥ तप्यमानं तपस्तीव्रं शान्तं सूर्यावलोकिनम् । मूर्त्त धर्ममिवापश्य-प्रलम्बितभुजं मुनिम् ॥ ११ ॥ ततः सङ्गमको गोधुक, मुमुदे मुनिदर्शनात् । भाविभद्रा हि तुष्यन्ति, साधुनिर्वर्णनाद् ध्रुवम् ॥१२॥ १ मृते. २ साधुदर्शनात्.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
महाकाव्यम् सर्गः ६ ॥१०१॥