SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकस्मादापतत्यस्मिन् शरीरे रोगसन्ततिः। सरंघासन्ततिस्तीक्ष्णा, यथा स्वमधुमण्डपे ॥ १४ ॥ अपकघटवारीव, न विश्रम्भस्य भाजनम् । अत्यन्तासारतापेतं, शरीरं देहिनामदः ॥ १५ ॥ प्रतिबन्धस्तदत्राम्ब, क्रियते को विवेकिभिः । केवलं धर्म आधातुं, युज्यते तेन मुक्तिदः ।। १६ ।। माता - द्वात्रिंशतानुरक्ताभिः प्रेयसीभिरनिन्दितान् । भुङ्क्ष्व भोगान्युवा यावत्तावद्वत्स गृहस्थितः ॥ १७ ॥ पुत्रः - अम्बाशुचिसमुत्थेषु पर्यन्ते दारुणेषु च I को भोगेषु रतिं कुर्या - नरकासुखहेतुषु ॥ १८ ॥ माता – दुर्वर्णस्वर्णमाणिक्य - कांस्यदृष्यादिकोऽस्ति ते । आसप्तमकुलं यावदर्थो दानादिषु क्षमः ॥ १९ ॥ इच्छदभ्यो वाञ्छितं वत्स, यच्छातुच्छं महेच्छ तम् । यथारुचि विधेहि त्वं विलासांस्तेन चाभुतान् ॥ २० ॥ पुत्रः --- राजतस्करदायादा, मृत्युवैश्वानरादयः 1 सन्त्यस्य वैरिणस्तस्मात्कोऽर्थे मातर्विमुह्यति ॥ २१ ॥ माता - बाहुभ्यामतिगम्भीर -स्तरणीयो महार्णवः । अत्युग्रखड्गधारायां, गन्तव्यं चाप्रमादतः | प्रतिस्रोतः पथेनेह, तरीतव्याऽमरापगा 1 एकाकिना विजेतव्य-मजय्यारिबलं हठात् । राधावेधो विधातव्यो, पुत्र ग्राह्यातिदुर्ग्रहा 1 इत्येवमादिदृष्टान्ते--यतीनां दुष्करं व्रतम् ॥ २५ ॥ १ मक्षिकाश्रेणिः २ नरकदुःखकारणेषु ३ दुर्वर्ण रूप्यम् ४ पेया ५ अग्निज्वालाश्रेणिः ६ गङ्गा ७ देवगिरिः मेरु ८ एकाग्रचित्तेन 1 वोलुकाकवलास्वाद- धर्वगीयो निरन्तरम् ॥ २२ ॥ पांतच्या लीलया वत्स, वैश्वानरशिखावली ॥ २३ ॥ तुलया तोलनीयश्च, सुमनोधरणीधरः यत्नेनानन्यचेतसा ॥ २५ ॥ ॥ २४ ॥ जगज्जयपताकेह, For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ।। ८० ।।
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy