Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥१०६॥ महाकाव्यम् सर्गः६ hal१०६॥ قلنا ليك فيف नीत्वा विक्रीय विक्रीय, मूल्येन प्रतिवासरम् । पुण्योदयात्कमेणाथ, यभूव बहुगोधना ॥६॥युग्मं। धन्या दधि समादाय, पुरेऽत्राय समाययो । निर्यान्तं त्वां पुरादृष्ट्वा, दध्नेव प्रत्यलम्भयत् ।। ६९ ।। तन्मुने शालिभद्राद्य, यया तुभ्यं ददे दधि । जज्ञे सा सान्वया धन्या, माता ते पूर्वजन्मनः ॥७॥ भण्यमानं निजं चित्रं, चरित्रं चरमार्हता । शालिभद्रमुनिः श्रुत्वा, पूर्वी जाति समस्मरत् ।। ७१ ॥ प्रणम्य स्वामिनं शालिभद्रवाचंयमोऽब्रवीत् । यथात्थ त्वं जगन्नाथ, तत्तथैवेत्यसंशयम् ॥ ७२ ॥ जातिस्मरणतो यस्मा-दहमप्यात्मनो भवम् । प्राक्तनं संस्मराम्येष, श्रद्दधे भवतां वचः॥ ७३ ॥ गत्वैकान्ते जिनेन्द्रेणा-नुज्ञातो तावुभावपि । तेन दघ्नेव शुद्धेन, चक्रतुः पारणं मुनी ॥ ७ ॥ ततस्तावतिसंविग्नौ, श्रीजिनेन्द्रस्य सन्निधौ । आगत्यावोचतां भूयो, विनयेन विभुं मुनी ॥ ७६ ॥ यावदस्त्यावयोः किश्चि-तपःक्षामाङ्गयोबलम् । प्रकुर्वोऽनशनं तावत्सवाज्ञा स्याद्यदि प्रभो ॥ ७७ ॥ सर्वज्ञोऽप्याचचक्षेऽथा-राधकत्वं विदस्तयोः । युक्तं युष्मादृशां कर्तु-मेतन्मोक्षाभिलाषिणाम् ॥७८|| ततोऽहंतः समक्षं तो, महर्षी सकलान्यपि । नत्वातिचारस्थानान्या-लोचयामासतुस्तराम् ।। ७९ ।। क्षमपामासतुः सर्वान, भ्रमणान् श्रमणीरपि । गतशल्यमनोवृत्ती, निवृत्ती पापवृत्तितः ॥ ८॥ बैभारपर्वतस्यैक-देशे शुद्धशिलातलम् । निर्भीकैः स्थविरैर्युक्तो, स्वाम्यादिष्टैः स्म गच्छतः ॥ ८॥ निरीक्ष्य चक्षुषा पूर्व-मुभावपि महामुनी । रजोहरणमादाय, प्रमृज्य च शिलातलम् ॥ ८२॥ سلطالسلالالالالالالالفعالنشاماد بلال For Private and Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117