Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 106
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली गद्र ॥ १०४ ॥ www.kobatirth.org पुण्योदया दिहायातो, ममैवायं मुनिर्ध्रुवम् । किमपुण्यवतो गेहूं, लक्ष्मीरेति स्वयम्वरा ॥४०॥ अत्युत्तममिदं पात्रं, मच्चित्तमपिनिर्मलम् । श्रेष्ठं देयञ्च भूयिष्ठं तदेतत्रितयं मया ॥ ४१ ॥ अलभ्यत महापुण्यै - यौगपद्येन साम्प्रतम् । कृतकृत्यो भवाम्येत - दत्वैतस्मै महात्मने ॥ ४२ ॥ इति सङ्गमकचित्ते, विचिन्त्योत्थाय तत्क्षणात् । गृहीत्वा पायसस्थाल -मुपसाधु समागमत् ॥४३॥ अमन्दानन्दसन्दोहो— निरोमाञ्चकञ्चुकः । सोऽब्रवीद्भगवन्नेतद्गृहाणेति प्रसव मे ॥ ४४ ॥ ज्ञात्वोल्लसत्परीणामं कामं सङ्गमकं मुनिः। । स्वं पात्रं धारयामास तस्यानुग्रहहेतवे ॥ ४५ ॥ सम्विभागं प्रयच्छेति, भाषमाणेऽपि सन्मुनौ । साधुपात्रे स चिक्षेप, परमान्नमशेषतः ॥ ४६ ॥ सम्यक्त्वा भावतो दान - प्रभावान्मानवेष्वसौ । बबन्धायुर्महाभोगं, सन्मध्यमगुणान्वितः ॥४७॥ नत्वा विसर्जितास्तेन, गत्वा स्थानं निजं मुनिः । विधिना विदधे तेन, पारणं सुसमाहितः ॥४८॥ धन्यंमन्यः स वत्सीयो, यथास्थानमुपाविशत् । अत्रान्तरे च धन्यापि, निरगान्मन्दिरान्तरात् ॥४९॥ रहितं परमान्नेन, विलोक्य सुतभाजनम् । मन्ये भुक्तमनेनेति, साक्षिपत्पायसं पुनः ॥५०॥ प्रागप्राप्तमिवाकण्ठ - मतृप्तः पायसं स तु । बुभुजे लौल्यतस्तुल्यं, लौल्यं हि निखिलाङ्गिनाम् ॥५१॥ भुक्त्वा सङ्गमकस्तूर्ण, वर्ण्यवर्णाश्च तर्णकान् । आदाय बहिरागच्छ तस्यैषा जीविका यतः ॥ ५२ ॥ तत्र चालोकयामासं, तमेव मुनिपुङ्गवम् । कायोत्सर्गेण तिष्ठन्तं निश्चलं शैलराजवत् ॥५३॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ६ ॥१०४॥

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117