Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
महाकाव्यम्
सगे:४ || ७६॥
॥७६॥
बालाजी
नाथैकदिनभुक्तानि, वस्त्राण्याभरणानि च । नोपभुक्त सपत्नीको, द्वितीयदिवसेप्यसौ ॥ ७१ ॥
ततो न क्षमते स्थातु-मयं हि सुखलालितः। प्रसद्य स्वामिनः पादा, विसृजन्त्वविलम्बितम् ॥ ७२ ।। ततश्च श्रेणिकः प्राहा-नभिज्ञा (ज्ञां) चेल्लणा (णां) धुवम् । अपूर्वः कोऽपि सत्पुण्य-महिमा हि महीयसाम् ।। ७३ ॥
अहो सत्पात्रदानस्य, कस्याप्येवमिदं फलम् । तपसो वा सुचीर्णस्य, यदेवं किङ्कराः सुराः ।। ७४ ॥ तत्त्वं वत्स समुत्तिष्ट, गच्छ स्थानं समीहितम् । आरुरोह ततः शालि-भद्रोऽसौ षष्ठभूमिकाम् ॥ ७ ॥ श्रेणिकोऽपि समुत्थाय-जगामाधस्तनीं भुवम् । ततः सलीलगमनः, कुञ्जरः पर्वतादिव ।। ७६ ।। ततो वस्त्राणि रत्नानि, हस्तिनोऽश्वान् स्थानपि । प्राभृतं ढोकयामास, भद्रा श्रेणिकभूभुजे ॥ ७७ ।। श्रेणिकं तदगृहन्तं, प्राह भद्रातिगौरवात् । न मे देव मनःस्वास्थ्य-मेवमेवोपपद्यते ॥ ७८ ।। तत्सद्योऽनुगृहाणैतदङ्गीकरणतोऽत्र मां । मन्त्रिणोऽप्यूचिरे देव, भद्राया क्रियतां वचः॥ ७९ ॥ ततस्तदुपरोधेन, मन्त्रिवाक्याच्च तन्नृपः । प्रतिजग्राह सन्तो हि, स्युर्दाक्षिण्यपरायणाः ।। ८० ॥ ततः सेचनकारूढः, समं चेल्लणया नृपः । अमात्यादिपरिवारो, जगाम निजमन्दिरम् ॥ ८१ ॥ भद्रा सनोपयामास, हडशोभांशुकादिकम् । चातुरी परमैषा हि, यत्कालोचितकारिता ॥ ८२॥ यावच्छ्रेष्ठिसुतस्तस्थो, भागतृष्णापराङ्मुखः। तावत्कल्याणमित्रेणा-भाष्यतागत्य केनचित् ।। ८३ ।। समुद्र इव गम्भीरो, गुरुसत्त्वसमन्वितः । सुमेरुरिव मध्यस्थः, स्थैर्यवान् विषुधप्रियः ॥ ८४ ।
Meaneminine
For Private and Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117