Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ९८ ॥ www.kobatirth.org चिरकालोपभुक्तांच, स्वावासान् पङ्कसङ्कुलान् । राजहंसा इवात्यन्त- शुद्धपक्षद्वयान्विताः ॥ ५० ॥ युष्मदघ्रियुगं पङ्कविकलं कमलाङ्कितम् । चारित्राश्रयणेनेश ? शिश्रियुर्मानसोपमम् ॥ ५१ ॥ न क्षमोऽस्मि तथेदानीं कर्त्तुं भुवनबान्धव । किमङ्गपङ्गुरारोदु-मलं मेरुमहीधरम् ।। ५२ ।। अतः सम्यक्त्वमूलानि व्रतानि गृहमेधिनाम् । द्वादशारोपय स्वामि-विधाय करुणां मयि ॥ भगवांस्त्रशलेयोऽपि तस्याभीष्टमपूरयत् । महान्तः प्रार्थनाभङ्ग, न कदापि हि कुर्वते ॥ ५४ ॥ पूर्वोक्तेषु नवस्वेष, दशमः श्रावको गुणी । उपाशकदशाङ्गोको, विदेहेषु च सेत्स्यति ॥ ६५ ॥ ततो नत्वा जनाधीश, नराधीशः सनागरः । अर्हद्वाक्यामृतातृप्तः प्रविवेश पुरं मुदा ।। ५६ ।। अथो तृतीयपौरुष्यां, भिक्षार्थ विहितोद्यमौ । षष्ठपारणके धन्य- शालिभद्रौ महामुनी ॥ ५७ ॥ विनयेनावनम्राङ्गावात्तपात्रौ प्रचक्रतुः । उपयोगं समागत्य पुरतस्त्रिजगत्प्रभोः ॥५८॥ युग्मम् ।। भगवानथ सर्व्वज्ञः सर्व्वदर्शी गुणं विदन । शालिभद्रं प्रति प्राह, स्रवन्निव सुधारसम् ॥ ५९ ॥ शालिभद्र महर्षेऽथ, पारणा मातृपार्श्वतः । पुरे राजगृहेऽमुष्मिन् भविष्यति तवोत्तमा ॥ ६० ॥ इच्छामीति भणन् शालिभद्रवाचंयमस्ततः । धन्येन मुनिना सार्द्धं, चचाल नगरं प्रति ॥ ६१ ॥ युगमात्रान्तरे दृष्टि, निक्षिपन्तौ पदे पदे । शोधयन्तौ क्षिति नेत्रे व्याक्षिप्तावनुद्धतौ ।। ६२ ॥ उच्चनीचकुले–रेषणागतमानसौ भ्रमन्तौ प्रापतुर्भद्रा — मन्दिरद्वारि तौ मुनी ॥ ६३ ॥ 1 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्ग: ५ ॥ ९८ ॥

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117